
Aarti Devi Chandraghanta ji ki
In Hinduism, Chandraghanta is the third navadurga aspect of goddess Mahadevi, worshipped on the third day of Navaratri. Her name Chandra-Ghanta, means "one who has a half-moon shaped like a bell". Her third eye is always open, signifying her perpetual readiness for battle against evil.
jaya mām̐ candraghaṇṭā sukha dhāma।pūrṇa kījo mere kāma॥ candra samāja tū śītala dātī।candra teja kiraṇoṃ meṃ samātī॥ mana kī mālaka mana bhātī ho।candraghaṇṭā tuma vara dātī ho॥ sundara bhāva ko lāne vālī।hara saṃkaṭa meṃ bacāne vālī॥ hara budhavāra ko tujhe dhyāye।śraddā sahita to vinaya sunāe॥ mūrti candra ākāra banāe।sanmukha ghī kī jyota jalāeṃ॥ śīśa jhukā kahe mana kī bātā।pūrṇa āsa karo jagata dātā॥ kāṃcīpura sthāna tumhārā।karnāṭikā meṃ māna tumhārā॥ nāma terā raṭū mahārānī।bhakta kī rakṣā karo bhavānī॥