
Parshuramji ki Aarti
oṃ jaya paraśudhārī, svāmī jaya paraśudhārī। sura nara munijana sevata, śrīpati avatārī॥ oṃ jaya" jamadagnī suta nara-siṃha, māṃ reṇukā jāyā। mārtaṇḍa bhṛgu vaṃśaja, tribhuvana yaśa chāyā॥ oṃ jaya" kāṃdhe sūtra janeū, gala rudrākṣa mālā। caraṇa khaḍa़āūm̐ śobhe, tilaka tripuṇḍa bhālā॥ oṃ tāmra śyāma ghana keśā, śīśa jaṭā sujana hetu ṛtu madhumaya, duṣṭa dalana āṃdhī॥ oṃ mukha ravi teja virājata, rakta varṇa dīna-hīna go viprana, rakṣaka dina rainā॥ oṃ kara śobhita bara paraśu, nigamāgama kaṃdha cāpa-śara vaiṣṇava, brāhmaṇa kula trātā॥ oṃ mātā pitā tama svāmī, mīta sakhā ‘merī birada saṃbhāro, dvāra paḍa़ā maiṃ tere॥ oṃ ajara-amara śrī paraśarāma kī, āratī jo ‘pūrṇendu' śiva sākhi, sukha sampati pāve॥ oṃ