Brihadaranyaka Upanishad
4 Shlok from Brihadaranyaka Upanishad
ॐ
अमृतत्वस्य तु नाशास्ति वित्तेन ।
amṛtatvasya tu nāśāsti vittena।
ॐ
ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । ॐ शान्तिः शान्तिः शान्तिः ॥
Om Asato Maa Sad-Gamaya | Tamaso Maa Jyotir-Gamaya | Mrtyor-Maa Amrtam Gamaya | Om Shaantih Shaantih Shaantih ||
ॐ
सूर्य संवेदना पुष्पे:, दीप्ति कारुण्यगंधने । लब्ध्वा शुभम् नववर्षेअस्मिन् कुर्यात्सर्वस्य मंगलम् ॥
Surya Samvednapushpayeh Deeptih Karunyagandhane । Labdhva Shubham Navvarshesmin Kuryatsarvasya mangalam ॥
ॐ
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
Om Purnamadah Purnamidam Purnat Purnamudachyate। Purnasya Purnamadaya Purnamevavashisyate॥
Om Shanti Shamti Shanti॥