Chanakya Niti

Chanakya is regarded as a great thinker and diplomat in India. Many Indian nationalists regard him as one of the earliest people who envisioned a united India spanning the entire subcontinent. Chanakya Niti is a collection of aphorisms, said to be selected by Chanakya from the various shastras.

200 Shlok from Chanakya Niti

युगान्ते प्रचलेन्मेरुः कल्पान्ते सप्त सागराः । साधवः प्रतिपन्नार्थान्न चलन्ति कदाचन ।।२०।।

yugānte pracalenmeruḥ kalpānte sapta sāgarāḥ । sādhavaḥ pratipannārthānna calanti kadācana ।।20।।

अध्वा जरा देहवतां पर्वतानां जलं जरा । अमैथुनं जरा स्त्रीणां वस्त्राणामातपो जरा ॥ 17 ॥

adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā । amaithunaṃ jarā strīṇāṃ vastrāṇāmātapo jarā ॥ 17 ॥

यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु । तस्य ज्ञानेन मोक्षेण किं जटाभस्मलेपनैः ॥

yasya cittaṃ dravībhūtaṃ kṛpayā sarvajantuṣu | tasya jñānena mokṣeṇa kiṃ jaṭābhasmalepanaiḥ ||

न दानैः शुध्यते नारी नोपवासशतैरपि । न तीर्थसेवया तद्वद्भर्तुः पदोदकैर्यथा ॥

na dānaiḥ śudhyate nārī nopavāsaśatairapi | na tīrthasevayā tadvadbhartuḥ padodakairyathā ||

मुहूर्तमपि जीवेच्च नरः शुक्लेन कर्मणा । न कल्पमपि कष्टेन लोकद्वयविरोधिना ॥

muhūrtamapi jīvecca naraḥ śuklena karmaṇā | na kalpamapi kaṣṭena lokadvayavirodhinā ||

आहारनिद्राभयमैथुनानि समानि चैतानि नृणां पशूनाम् । ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥

āhāranidrābhayamaithunāni samāni caitāni nṛṇāṃ paśūnām | jñānaṃ narāṇāmadhiko viśeṣo jñānena hīnāḥ paśubhiḥ samānāḥ ||

त्यजेत एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत | ग्रामं जनपदस्यार्थे आत्मार्थे पृथ्वीं त्यजेत ||

tyajeta ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajeta | grāmaṃ janapadasyārthe ātmārthe pṛthvīṃ tyajeta ||

पत्रं नैव यदा करीलविटपे दोषो वसन्तस्य किं नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम्। वर्षा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं यत्पूर्वं विधिना ललाट लिखितं तन्मार्जितुं कः क्षमः।।

patraṃ naiva yadā karīlaviṭape doṣo vasantasya kiṃ nolūko’pyavalokate yadi divā sūryasya kiṃ dūṣaṇam| varṣā naiva patanti cātakamukhe meghasya kiṃ dūṣaṇaṃ yatpūrvaṃ vidhinā lalāṭa likhitaṃ tanmārjituṃ kaḥ kṣamaḥ||

दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः । ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥5ll

Duṣṭā bhāryā śaṭhaṁ mitraṁ bhr̥tyaścōttaradāyakaḥ. Sasarpē ca gr̥hē vāsō mr̥tyurēva na sanśayaḥ.

नदीनां शस्त्रपाणीनांनखीनां श‍ृङ्गिणां तथा । विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥15ll

Nadīnāṁ śastrapāṇīnānnakhīnāṁ śa‍̔r̥ṅgiṇāṁ tathā. Viśvāsō naiva kartavyaḥ strīṣu rājakulēṣu cha.

वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयं पत्रफलाम्बुसेवनम् । तृणेषु शय्या शतजीर्णवल्कलं न बन्धुमध्ये धनहीनजीवनम् ॥

varaṃ vanaṃ vyāghragajendrasevitaṃ drumālayaṃ patraphalāmbusevanam | tṛṇeṣu śayyā śatajīrṇavalkalaṃ na bandhumadhye dhanahīnajīvanam ||

अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् । भोजने चामृतं वारि भोजनान्ते विषापहम् ॥

ajīrṇe bheṣajaṃ vāri jīrṇe vāri balapradam | bhojane cāmṛtaṃ vāri bhojanānte viṣāpaham ||

कालः पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥

kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ | kālaḥ supteṣu jāgarti kālo hi duratikramaḥ ||

यस्मिन्देशे न सम्मानो न वृत्तिर्न च बान्धवाः । न च विद्यागमोऽप्यस्ति वासं तत्र न कारयेत् ॥8ll

Yasmindēśē na sam'mānō na vr̥ttirna ca bāndhavāḥ. Na ca vidyāgamō̕pyasti vāsaṁ tatra na kārayēt.

शैले शैले च माणिक्यं मौक्तिकं न गजे गजे । साधवो न हि सर्वत्र चन्दनं न वने वने ॥9ll

Śailē śailē ca māṇikyaṁ mauktikaṁ na gajē gajē. Sādhavō na hi sarvatra candanaṁ na vanē vanē.

माता शत्रुः पिता वैरी याभ्यां बाला न पाठिताः । सभामध्ये न शोभन्ते हंसमध्ये बको यथा ॥11ll

maata shatruh pita vairee yaabhyaan baala na paathitaah . sabhaamadhye na shobhante hansamadhye bako yatha

राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः । भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥

rājā rāṣṭrakṛtaṃ pāpaṃ rājñaḥ pāpaṃ purohitaḥ | bhartā ca strīkṛtaṃ pāpaṃ śiṣyapāpaṃ gurustathā ||

परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥5ll

Parōkṣē kāryahantāraṁ pratyakṣē priyavādinam. Varjayēttādr̥śaṁ mitraṁ viṣakumbhaṁ payōmukham.

मनसा चिन्तितं कार्यं वाचा नैव प्रकाशयेत् । मन्त्रेण रक्षयेद्गूढं कार्ये चापि नियोजयेत् ॥7ll

Manasā cintitaṁ kāryaṁ vācā naiva prakāśayēt. Mantrēṇa rakṣayēdgūḍhaṁ kāryē cāpi niyōjayēt.

कामक्रोधौ तथा लोभं स्वादुश‍ृङ्गारकौतुके । अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत् ॥

kāmakrodhau tathā lobhaṃ svāduśa‍ṛṅgārakautuke | atinidrātiseve ca vidyārthī hyaṣṭa varjayet ||

जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः । तेनैवाभ्यासयोगेन देही चाभ्यस्यते पुनः ॥

janma janma yadabhyastaṃ dānamadhyayanaṃ tapaḥ | tenaivābhyāsayogena dehī cābhyasyate punaḥ ||

आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥12ll

Āturē vyasanē prāptē durbhikṣē śatrusaṅkaṭē. Rājadvārē śmaśānē ca yastiṣṭhati sa bāndhavaḥ.

धनधान्यप्रयोगेषु विद्यासङ्ग्रहणे तथा । आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥

dhanadhānyaprayogeṣu vidyāsaṅgrahaṇe tathā | āhāre vyavahāre ca tyaktalajjaḥ sukhī bhavet ||

निमन्त्रोत्सवा विप्रा गावो नवतृणोत्सवाः । पत्युत्साहयुता भार्या अहं कृष्णचरणोत्सवः ॥

nimantrotsavā viprā gāvo navatṛṇotsavāḥ | patyutsāhayutā bhāryā ahaṃ kṛṣṇacaraṇotsavaḥ ||

सक्ṛज्जल्पन्ति र्āज्āनḥ सक्ṛज्जल्पन्ति पṇḍइत्āḥ । सक्ṛत्कन्य्āḥ प्रद्īयन्ते त्र्īṇयेत्āनि सक्ṛत्सक्ṛत् ॥

मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतो वरः । मृतः स चाल्पदुःखाय यावज्जीवं जडो दहेत् ॥

mūrkhaścirāyurjāto’pi tasmājjātamṛto varaḥ | mṛtaḥ sa cālpaduḥkhāya yāvajjīvaṃ jaḍo dahet ||

तदहं सम्प्रवक्ष्यामि लोकानां हितकाम्यया । येन विज्ञातमात्रेण सर्वज्ञात्वं प्रपद्यते ॥3ll

Tadahaṁ sampravakṣyāmi lōkānāṁ hitakāmyayā. Yēna vijñātamātrēṇa sarvajñātvaṁ prapadyatē.

तैलाभ्यङ्गे चिताधूमे मैथुने क्षौरकर्मणि । तावद्भवति चाण्डालो यावत्स्नानं न चाचरेत् ॥

tailābhyaṅge citādhūme maithune kṣaurakarmaṇi | tāvadbhavati cāṇḍālo yāvatsnānaṃ na cācaret ||

यस्मिन्रुष्टे भयं नास्ति तुष्टे नैव धनागमः । निग्रहोऽनुग्रहो नास्ति स रुष्टः किं करिष्यति ॥

yasminruṣṭe bhayaṃ nāsti tuṣṭe naiva dhanāgamaḥ | nigraho’nugraho nāsti sa ruṣṭaḥ kiṃ kariṣyati ||

परस्परस्य मर्माणि ये भाषन्ते नराधमाः । त एव विलयं यान्ति वल्मीकोदरसर्पवत् ॥

parasparasya marmāṇi ye bhāṣante narādhamāḥ | ta eva vilayaṃ yānti valmīkodarasarpavat ||

वाचां शौचं च मनसः शौचमिन्द्रियनिग्रहः । सर्वभूतदयाशौचमेतच्छौचं परार्थिनाम् ॥

vācāṃ śaucaṃ ca manasaḥ śaucamindriyanigrahaḥ | sarvabhūtadayāśaucametacchaucaṃ parārthinām ||

ये तु संवत्सरं पूर्णं नित्यं मौनेन भुञ्जते । युगकोटिसहस्रं तैः स्वर्गलोके महीयते ॥

ye tu saṃvatsaraṃ pūrṇaṃ nityaṃ maunena bhuñjate | yugakoṭisahasraṃ taiḥ svargaloke mahīyate ||

लालयेत्पञ्चवर्षाणि दशवर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवदाचरेत् ॥

lālayetpañcavarṣāṇi daśavarṣāṇi tāḍayet | prāpte tu ṣoḍaśe varṣe putre mitravadācaret ||

lālayetpañcavarṣāṇi daśavarṣāṇi tāḍayet | prāpte tu ṣoḍaśe varṣe putre mitravadācaret ||

मूर्खाणां पण्डिता द्वेष्या अधनानां महाधनाः । परांगना कुलस्त्रीणां सुभगानां च दुर्भगाः ॥

mūrkhāṇāṃ paṇḍitā dveṣyā adhanānāṃ mahādhanāḥ | parāṃganā kulastrīṇāṃ subhagānāṃ ca durbhagāḥ ||

जन्ममृत्यू हि यात्येको भुनक्त्येकः शुभाशुभम् । नरकेषु पतत्येक एको याति परां गतिम् ॥

janmamṛtyū hi yātyeko bhunaktyekaḥ śubhāśubham | narakeṣu patatyeka eko yāti parāṃ gatim ||

निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् । असिद्धस्य हता विद्या ह्यभोगेन हतं धनम् ॥

nirguṇasya hataṃ rūpaṃ duḥśīlasya hataṃ kulam | asiddhasya hatā vidyā hyabhogena hataṃ dhanam ||

अन्नाद्दशगुणं पिष्टं पिष्टाद्दशगुणं पयः । पयसोऽष्टगुणं मांसां मांसाद्दशगुणं घृतम् ॥

annāddaśaguṇaṃ piṣṭaṃ piṣṭāddaśaguṇaṃ payaḥ | payaso’ṣṭaguṇaṃ māṃsāṃ māṃsāddaśaguṇaṃ ghṛtam ||

यो मोहान्मन्यते मूढो रक्तेयं मयि कामिनी । स तस्या वशगो भूत्वा नृत्येत् क्रीडाशकुन्तवत् ॥

yo mohānmanyate mūḍho rakteyaṃ mayi kāminī | sa tasyā vaśago bhūtvā nṛtyet krīḍāśakuntavat ||

अतिरूपेण वा सीता अतिगर्वेण रावणः । अतिदानाद्बलिर्बद्धो ह्यतिसर्वत्र वर्जयेत् ॥

atirūpeṇa vā sītā atigarveṇa rāvaṇaḥ | atidānādbalirbaddho hyatisarvatra varjayet ||

दूतो न सञ्चरति खे न चलेच्च वार्ता पूर्वं न जल्पितमिदं न च सङ्गमोऽस्ति । व्योम्नि स्थितं रविशाशिग्रहणं प्रशस्तं जानाति यो द्विजवरः स कथं न विद्वान् ॥

dūto na sañcarati khe na calecca vārtā pūrvaṃ na jalpitamidaṃ na ca saṅgamo’sti | vyomni sthitaṃ raviśāśigrahaṇaṃ praśastaṃ jānāti yo dvijavaraḥ sa kathaṃ na vidvān ||

अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनश्च ऋत्विजः । यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ॥

annahīno dahedrāṣṭraṃ mantrahīnaśca ṛtvijaḥ | yajamānaṃ dānahīno nāsti yajñasamo ripuḥ ||

एकाक्षरप्रदातारं यो गुरुं नाभिवन्दते । श्वानयोनिशतं गत्वा चाण्डालेष्वभिजायते ॥

ekākṣarapradātāraṃ yo guruṃ nābhivandate | śvānayoniśataṃ gatvā cāṇḍāleṣvabhijāyate ||

नातन्त्री विद्यते वीणा नाचक्रो विद्यते रथः। नापततः सुखमेधेत या स्यादवप शतात्मजा ॥

Naatantree vidyate veenaa naachakro vidyate rathah Naapatih sukhamedheta yaa syaadapi shataatmajaa

अधः पश्यसि किं बाले पतितं तव किं भुवि । रे रे मूर्ख न जानासि गतं तारुण्यमौक्तिकम् ॥

adhaḥ paśyasi kiṃ bāle patitaṃ tava kiṃ bhuvi | re re mūrkha na jānāsi gataṃ tāruṇyamauktikam ||

मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च । दुःखितैः सम्प्रयोगेण पण्डितोऽप्यवसीदति ॥4ll

Mūrkhaśiṣyōpadēśēna duṣṭastrībharaṇēna ca. Duḥkhitaiḥ samprayōgēṇa paṇḍitō̕pyavasīdati.

किं तया क्रियते धेन्वा या न दोग्ध्री न गर्भिणी । कोऽर्थः पुत्रेण जातेन यो न विद्वान् न भक्तिमान् ॥

kiṃ tayā kriyate dhenvā yā na dogdhrī na garbhiṇī | ko’rthaḥ putreṇa jātena yo na vidvān na bhaktimān ||

पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ । सभामध्ये न शोभन्ते जारगर्भा इव स्त्रियः ॥

pustakapratyayādhītaṃ nādhītaṃ gurusannidhau | sabhāmadhye na śobhante jāragarbhā iva striyaḥ ||

मुक्तिमिच्छसि चेत्तात विषयान्विषवत्त्यज । क्षमार्जवदयाशौचं सत्यं पीयूषवत्पिब ॥

muktimicchasi cettāta viṣayānviṣavattyaja | kṣamārjavadayāśaucaṃ satyaṃ pīyūṣavatpiba ||

सुश्रान्तोऽपि वहेद्भारं शीतोष्णं न च श्यति । सन्तुष्टश्चरते नित्यं त्रीणि शिक्षेच्च गर्दभात् ॥

suśrānto’pi vahedbhāraṃ śītoṣṇaṃ na ca śyati | santuṣṭaścarate nityaṃ trīṇi śikṣecca gardabhāt ||

अपुत्रस्य गृहं शून्यं दिशः शून्यास्त्वबान्धवाः । मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ॥

aputrasya gṛhaṃ śūnyaṃ diśaḥ śūnyāstvabāndhavāḥ | mūrkhasya hṛdayaṃ śūnyaṃ sarvaśūnyā daridratā ||

तावद्भयेषु भेतव्यं यावद्भयमनागतम् । आगतं तु भयं वीक्ष्य प्रहर्तव्यमशङ्कया ॥

tāvadbhayeṣu bhetavyaṃ yāvadbhayamanāgatam | āgataṃ tu bhayaṃ vīkṣya prahartavyamaśaṅkayā ||

दर्शनध्यानसंस्पर्शैर्मत्सी कूर्मी च पक्षिणी । शिशुं पालयते नित्यं तथा सज्जन-संगतिः ॥

darśanadhyānasaṃsparśairmatsī kūrmī ca pakṣiṇī | śiśuṃ pālayate nityaṃ tathā sajjana-saṃgatiḥ ||

वरं प्राणपरित्यागो मानभङ्गेन जीवनात् । प्राणत्यागे क्षणं दुःखं मानभङ्गे दिने दिने ॥

varaṃ prāṇaparityāgo mānabhaṅgena jīvanāt | prāṇatyāge kṣaṇaṃ duḥkhaṃ mānabhaṅge dine dine ||

भ्रमन्सम्पूज्यते राजा भ्रमन्सम्पूज्यते द्विजः । भ्रमन्सम्पूज्यते योगी स्त्री भ्रमन्ती विनश्यति ॥

bhramansampūjyate rājā bhramansampūjyate dvijaḥ | bhramansampūjyate yogī strī bhramantī vinaśyati ||

पठन्ति चतुरो वेदान्धर्मशास्त्राण्यनेकशः । आत्मानं नैव जानन्ति दर्वी पाकरसं यथा ॥

paṭhanti caturo vedāndharmaśāstrāṇyanekaśaḥ | ātmānaṃ naiva jānanti darvī pākarasaṃ yathā ||

आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥

āyuḥ karma ca vittaṃ ca vidyā nidhanameva ca | pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ ||

कलौ दशसहस्राणि हरिस्त्यजति मेदिनीम् । तदर्धं जाह्नवीतोयं तदर्धं ग्रामदेवताः ॥

kalau daśasahasrāṇi haristyajati medinīm | tadardhaṃ jāhnavītoyaṃ tadardhaṃ grāmadevatāḥ ||

यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते । ध्रुवाणि तस्य नश्यन्ति चाध्रुवं नष्टमेव हि ॥

yo dhruvāṇi parityajya adhruvaṃ pariṣevate। dhruvāṇi tasya naśyanti cādhruvaṃ naṣṭameva hi॥

एकमप्यक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् । पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा सोऽनृणी भवेत् ॥

ekamapyakṣaraṃ yastu guruḥ śiṣyaṃ prabodhayet | pṛthivyāṃ nāsti taddravyaṃ yaddattvā so’nṛṇī bhavet ||

पत्युराज्ञां विना नारी ह्युपोष्य व्रतचारिणी । आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥

patyurājñāṃ vinā nārī hyupoṣya vratacāriṇī | āyuṣyaṃ harate bhartuḥ sā nārī narakaṃ vrajet ||

इक्षुदण्डास्तिलाः शूद्राः कान्ता हेम च मेदिनी । चन्दनं दधि ताम्बूलं मर्दनं गुणवर्धनम् ॥

ikṣudaṇḍāstilāḥ śūdrāḥ kāntā hema ca medinī | candanaṃ dadhi tāmbūlaṃ mardanaṃ guṇavardhanam ||

न वेत्ति यो यस्य गुणप्रकर्षं स तं सदा निन्दति नात्र चित्रम् । यथा किराती करिकुम्भलब्धां मुक्तां परित्यज्य बिभर्ति गुञ्जाम् ॥

na vetti yo yasya guṇaprakarṣaṃ sa taṃ sadā nindati nātra citram | yathā kirātī karikumbhalabdhāṃ muktāṃ parityajya bibharti guñjām ||

दह्यमानाः सुतीव्रेण नीचाः परयशोऽग्निना अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते । दरिद्रता धीरतया विराजतेकुवस्त्रता शुभ्रतया विराजते कदन्नता चोष्णतया विराजते कुरूपता शीलतया विराजते ॥

dahyamānāḥ sutīvreṇa nīcāḥ parayaśo’gninā aśaktāstatpadaṃ gantuṃ tato nindāṃ prakurvate | daridratā dhīratayā virājatekuvastratā śubhratayā virājate kadannatā coṣṇatayā virājate kurūpatā śīlatayā virājate ||

इक्षुरापः पयो मूलं ताम्बूलं फलमौषधम् । भक्षयित्वापि कर्तव्याः स्नानदानादिकाः क्रियाः ॥

ikṣurāpaḥ payo mūlaṃ tāmbūlaṃ phalamauṣadham | bhakṣayitvāpi kartavyāḥ snānadānādikāḥ kriyāḥ ||

हतं ज्ञानं क्रियाहीनं हतश्चाज्ञानतो नरः । हतं निर्णायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृकाः ॥

hataṃ jñānaṃ kriyāhīnaṃ hataścājñānato naraḥ | hataṃ nirṇāyakaṃ sainyaṃ striyo naṣṭā hyabhartṛkāḥ ||

दुर्जनं सज्जनं कर्तुमुपायो नहि भूतले । अपानं शातधा धौतं न श्रेष्ठमिन्द्रियं भवेत् ॥

durjanaṃ sajjanaṃ kartumupāyo nahi bhūtale | apānaṃ śātadhā dhautaṃ na śreṣṭhamindriyaṃ bhavet ||

एकवृक्षसमारूढा नानावर्णा विहङ्गमाः । प्रभाते दिक्षु दशसु यान्ति का तत्र वेदना ॥

ekavṛkṣasamārūḍhā nānāvarṇā vihaṅgamāḥ | prabhāte dikṣu daśasu yānti kā tatra vedanā ||

ईप्सितं मनसः सर्वं कस्य सम्पद्यते सुखम् । दैवायत्तं यतः सर्वं तस्मात्सन्तोषमाश्रयेत् ॥

īpsitaṃ manasaḥ sarvaṃ kasya sampadyate sukham | daivāyattaṃ yataḥ sarvaṃ tasmātsantoṣamāśrayet ||

देयं भोज्यधनं धनं सुकृतिभिर्नो सञ्चयस्तस्य वै श्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्तिः स्थिता । अस्माकं मधुदानभोगरहितं नाथं चिरात्संचितं निर्वाणादिति नैजपादयुगलं धर्षन्त्यहो मक्षिकाः ॥

deyaṃ bhojyadhanaṃ dhanaṃ sukṛtibhirno sañcayastasya vai śrīkarṇasya baleśca vikramapateradyāpi kīrtiḥ sthitā | asmākaṃ madhudānabhogarahitaṃ nāthaṃ cirātsaṃcitaṃ nirvāṇāditi naijapādayugalaṃ dharṣantyaho makṣikāḥ ||

काष्ठं कल्पतरुः सुमेरुचलश्चिन्तामणिः प्रस्तरः सूर्यास्तीव्रकरः शशी क्षयकरः क्षारो हि वारां निधिः । कामो नष्टतनुर्वलिर्दितिसुतो नित्यं पशुः कामगौ- र्नैतांस्ते तुलयामि भो रघुपते कस्योपमा दीयते ॥

kāṣṭhaṃ kalpataruḥ sumerucalaścintāmaṇiḥ prastaraḥ sūryāstīvrakaraḥ śaśī kṣayakaraḥ kṣāro hi vārāṃ nidhiḥ | kāmo naṣṭatanurvalirditisuto nityaṃ paśuḥ kāmagau- rnaitāṃste tulayāmi bho raghupate kasyopamā dīyate ||

तृणं लघु तृणात्तूलं तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं याचयिष्यति ॥

tṛṇaṃ laghu tṛṇāttūlaṃ tūlādapi ca yācakaḥ | vāyunā kiṃ na nīto’sau māmayaṃ yācayiṣyati

काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् । श्रद्धया च तथा सिद्धिस्तस्य विष्णुप्रसादतः ॥

kāṣṭhapāṣāṇadhātūnāṃ kṛtvā bhāvena sevanam | śraddhayā ca tathā siddhistasya viṣṇuprasādataḥ ||

आलस्योपगता विद्या परहस्तगतं धनम् । अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥

ālasyopagatā vidyā parahastagataṃ dhanam | alpabījaṃ hataṃ kṣetraṃ hataṃ sainyamanāyakam ||

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः । तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥

priyavākyapradānena sarve tuṣyanti jantavaḥ | tasmāttadeva vaktavyaṃ vacane kā daridratā ||

जानीयात्प्रेषणे भृत्यान्बान्धवान् व्यसनागमे । मित्रं चापत्तिकालेषु भार्यां च विभवक्षये ॥11ll

Jānīyātprēṣaṇē bhr̥tyānbāndhavān vyasanāgamē. Mitraṁ cāpattikālēṣu bhāryāṁ ca vibhavakṣayē.

विद्या मित्रं प्रवासे च भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥

vidyā mitraṃ pravāse ca bhāryā mitraṃ gṛheṣu ca | vyādhitasyauṣadhaṃ mitraṃ dharmo mitraṃ mṛtasya ca ||

व्यालाश्रयापि विकलापि सकण्टकापि वक्रापि पङ्किलभवापि दुरासदापि । गन्धेन बन्धुरसि केतकि सर्वजन्ता रेको गुणः खलु निहन्ति समस्तदोषान् ॥

vyālāśrayāpi vikalāpi sakaṇṭakāpi vakrāpi paṅkilabhavāpi durāsadāpi | gandhena bandhurasi ketaki sarvajantā reko guṇaḥ khalu nihanti samastadoṣān ||

जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृदये चिन्तयन्त्यन्यं न स्त्रीणामेकतो रतिः ॥

jalpanti sārdhamanyena paśyantyanyaṃ savibhramāḥ | hṛdaye cintayantyanyaṃ na strīṇāmekato ratiḥ ||

अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः । मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः ॥

adhanā dhanamicchanti vācaṃ caiva catuṣpadāḥ | mānavāḥ svargamicchanti mokṣamicchanti devatāḥ ||

हस्ती स्थूलतनुः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कुशो दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः । वज्रेणापि हताः पतन्ति गिरयः किं वज्रमात्रं नगा- स्तेजो यस्य विराजते स बलवान्स्थूलेषु कः प्रत्ययः ॥

hastī sthūlatanuḥ sa cāṅkuśavaśaḥ kiṃ hastimātro’ṅkuśo dīpe prajvalite praṇaśyati tamaḥ kiṃ dīpamātraṃ tamaḥ | vajreṇāpi hatāḥ patanti girayaḥ kiṃ vajramātraṃ nagā- stejo yasya virājate sa balavānsthūleṣu kaḥ pratyayaḥ ||

नाग्निहोत्रं विना वेदा न च दानं विना क्रिया । न भावेन विना सिद्धिस्तस्माद्भावो हि कारणम् ॥

nāgnihotraṃ vinā vedā na ca dānaṃ vinā kriyā | na bhāvena vinā siddhistasmādbhāvo hi kāraṇam ||

धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥

dharmārthakāmamokṣāṇāṃ yasyaiko’pi na vidyate | ajāgalastanasyeva tasya janma nirarthakam ||

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥

yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ | yasyārthāḥ sa pumāṁlloke yasyārthāḥ sa ca paṇḍitaḥ ||

किं जातैर्बहुभिः पुत्रैः शोकसन्तापकारकैः । वरमेकः कुलालम्बी यत्र विश्राम्यते कुलम् ॥

kiṃ jātairbahubhiḥ putraiḥ śokasantāpakārakaiḥ | varamekaḥ kulālambī yatra viśrāmyate kulam ||

गृहासक्तस्य नो विद्या नो दया मांसभोजिनः । द्रव्यलुब्धस्य नो सत्यं स्त्रैणस्य न पवित्रता ॥

gṛhāsaktasya no vidyā no dayā māṃsabhojinaḥ | dravyalubdhasya no satyaṃ straiṇasya na pavitratā ||

देहाभिमाने गलितं ज्ञानेन परमात्मनि । यत्र यत्र मनो याति तत्र तत्र समाधयः ॥

dehābhimāne galitaṃ jñānena paramātmani | yatra yatra mano yāti tatra tatra samādhayaḥ ||

बाहुवीर्यं बलं राज्ञां ब्रह्मणो ब्रह्मविद्बली । रूपयौवनमाधुर्यं स्त्रीणां बलमनुत्तमम् ॥

bāhuvīryaṃ balaṃ rājñāṃ brahmaṇo brahmavidbalī | rūpayauvanamādhuryaṃ strīṇāṃ balamanuttamam ||

एकाहारेण सन्तुष्टः षट्कर्मनिरतः सदा । ऋतुकालाभिगामी च स विप्रो द्विज उच्यते ॥

ekāhāreṇa santuṣṭaḥ ṣaṭkarmanirataḥ sadā | ṛtukālābhigāmī ca sa vipro dvija ucyate ||

एकोदरसमुद्भूता एकनक्षत्रजातकाः । न भवन्ति समाः शीले यथा बदरकण्टकाः ॥

ekodarasamudbhūtā ekanakṣatrajātakāḥ | na bhavanti samāḥ śīle yathā badarakaṇṭakāḥ ||

कः कालः कानि मित्राणि को देशः कौ व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥

kaḥ kālaḥ kāni mitrāṇi ko deśaḥ kau vyayāgamau । kaścāhaṃ kā ca me śaktiriti cintyaṃ muhurmuhuḥ ॥

इन्द्रियाणि च संयम्य रागद्वेषविवर्जितः । समदुःखसुखः शान्तः तत्त्वज्ञः साधुरुच्यते ॥

indriyāṇi ca saṃyamya rāgadveṣavivarjitaḥ | samaduḥkhasukhaḥ śāntaḥ tattvajñaḥ sādhurucyate ||

इन्द्रियाणि च संयम्य रागद्वेषविवर्जितः । समदुःखसुखः शान्तः तत्त्वज्ञः साधुरुच्यते ॥

indriyāṇi ca saṃyamya rāgadveṣavivarjitaḥ | samaduḥkhasukhaḥ śāntaḥ tattvajñaḥ sādhurucyate ||

ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥

ṛṇakartā pitā śatrurmātā ca vyabhicāriṇī | bhāryā rūpavatī śatruḥ putraḥ śatrurapaṇḍitaḥ ||

धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मसु । अतृप्ताः प्राणिनः सर्वे याता यास्यन्ति यान्ति च ॥

dhaneṣu jīvitavyeṣu strīṣu cāhārakarmasu | atṛptāḥ prāṇinaḥ sarve yātā yāsyanti yānti ca ||

लुब्धमर्थेन गृह्णीयात् स्तब्धमञ्जलिकर्मणा । मूर्खं छन्दोऽनुवृत्त्या च यथार्थत्वेन पण्डितम् ॥

lubdhamarthena gṛhṇīyāt stabdhamañjalikarmaṇā | mūrkhaṃ chando’nuvṛttyā ca yathārthatvena paṇḍitam ||

न विप्रपादोदककर्दमाणि न वेदशास्त्रध्वनिगर्जितानि । स्वाहास्वधाकारविवर्जितानि श्मशानतुल्यानि गृहाणि तानि ॥

na viprapādodakakardamāṇi na vedaśāstradhvanigarjitāni | svāhāsvadhākāravivarjitāni śmaśānatulyāni gṛhāṇi tāni ||

गूढमैथुनचारित्वं काले काले च सङ्ग्रहम् । अप्रमत्तमविश्वासं पञ्च शिक्षेच्च वायसात् ॥

gūḍhamaithunacāritvaṃ kāle kāle ca saṅgraham | apramattamaviśvāsaṃ pañca śikṣecca vāyasāt ||

प्रातर्द्यूतप्रसङ्गेन मध्याह्ने स्त्रीप्रसङ्गतः । रात्रौ चौरप्रसङ्गेन कालो गच्छन्ति धीमताम् ॥

prātardyūtaprasaṅgena madhyāhne strīprasaṅgataḥ | rātrau cauraprasaṅgena kālo gacchanti dhīmatām ||

दुराचारी दुरादृष्टिर्दुरावासी च दुर्जनः । यन्मैत्री क्रियते पुंभिर्नरः शीघ्रं विनश्यति ॥19ll

Durācārī durādr̥ṣṭirdurāvāsī ca durjanaḥ. Yanmaitrī kriyatē pumbhirnaraḥ śīghraṁ vinaśyati.

दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता । अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः ॥

dātṛtvaṃ priyavaktṛtvaṃ dhīratvamucitajñatā | abhyāsena na labhyante catvāraḥ sahajā guṇāḥ ||

वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम् । रूपशीलां न नीचस्य विवाहः सदृशे कुले ॥14ll

Varayētkulajāṁ prājñō virūpāmapi kan'yakām. Rūpaśīlāṁ na nīcasya vivāhaḥ sadr̥śē kulē

सुकुले योजयेत्कन्यां पुत्रं विद्यासु योजयेत् । व्यसने योजयेच्छत्रुं मित्रं धर्मेण योजयेत् ॥

sukule yojayetkanyāṃ putraṃ vidyāsu yojayet | vyasane yojayecchatruṃ mitraṃ dharmeṇa yojayet ||

आपदर्थे धनं रक्षेच्छ्रीमतां कुत आपदः । कदाचिच्चलते लक्ष्मीः सञ्चितोऽपि विनश्यति ॥7ll

Āpadarthē dhanaṁ rakṣēcchrīmatāṁ kuta āpadaḥ. Kadāciccalatē lakṣmīḥ sañcitō̕pi vinaśyati.

अन्यायोपार्जितं द्रव्यं दश वर्षाणि तिष्ठति । प्राप्ते चैकादशे वर्षे समूलं तद्विनश्यति ॥

anyāyopārjitaṃ dravyaṃ daśa varṣāṇi tiṣṭhati | prāpte caikādaśe varṣe samūlaṃ tadvinaśyati ||

साधुभ्यस्ते निवर्तन्ते पुत्रमित्राणि बान्धवाः । ये च तैः सह गन्तारस्तद्धर्मात्सुकृतं कुलम् ॥

sādhubhyaste nivartante putramitrāṇi bāndhavāḥ | ye ca taiḥ saha gantārastaddharmātsukṛtaṃ kulam ||

कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनम् । कष्टात्कष्टतरं चैव परगेहनिवासनम् ॥8ll

Kaṣṭaṁ ca khalu mūrkhatvaṁ kaṣṭaṁ ca khalu yauvanam. Kaṣṭātkaṣṭataraṁ caiva paragēhanivāsanam.

सद्यः प्रज्ञाहरा तुण्डी सद्यः प्रज्ञाकरी वचा । सद्यः शक्तिहरा नारी सद्यः शक्तिकरं पयः ॥

sadyaḥ prajñāharā tuṇḍī sadyaḥ prajñākarī vacā | sadyaḥ śaktiharā nārī sadyaḥ śaktikaraṃ payaḥ ||

प्रभूतं कार्यमल्पं वा यन्नरः कर्तुमिच्छति । सर्वारम्भेण तत्कार्यं सिंहादेकं प्रचक्षते ॥

prabhūtaṃ kāryamalpaṃ vā yannaraḥ kartumicchati | sarvārambheṇa tatkāryaṃ siṃhādekaṃ pracakṣate ||

भोज्यं भोजनशक्तिश्च रतिशक्तिर्वराङ्गना । विभवो दानशक्तिश्च नाल्पस्य तपसः फलम् ॥2ll

Bhōjyaṁ bhōjanaśaktiśca ratiśaktirvarāṅganā. Vibhavō dānaśaktiśca nālpasya tapasaḥ phalam

लालनाद्बहवो दोषास्ताडने बहवो गुणाः । तस्मात्पुत्रं च शिष्यं च ताडयेन्न तु लालयेत् ॥12ll

laalanaadbahavo doshaastaadane bahavo gunaah . tasmaatputran ch shishyan ch taadayenn tu laalayet

एकेन शुष्कवृक्षेण दह्यमानेन वह्निना । दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥

ekena śuṣkavṛkṣeṇa dahyamānena vahninā | dahyate tadvanaṃ sarvaṃ kuputreṇa kulaṃ yathā ||

स्वहस्तग्रथिता माला स्वहस्तघृष्टचन्दनम् । स्वहस्तलिखितं स्तोत्रं शक्रस्यापि श्रियं हरेत् ॥

svahastagrathitā mālā svahastaghṛṣṭacandanam | svahastalikhitaṃ stotraṃ śakrasyāpi śriyaṃ haret ||

अनवस्थितकार्यस्य न जने न वने सुखम् । जनो दहति संसर्गाद्वनं संगविवर्जनात् ॥

anavasthitakāryasya na jane na vane sukham | jano dahati saṃsargādvanaṃ saṃgavivarjanāt ||

तादृशी जायते बुद्धिर्व्यवसायोऽपि तादृशः । सहायास्तादृशा एव यादृशी भवितव्यता ॥

tādṛśī jāyate buddhirvyavasāyo’pi tādṛśaḥ | sahāyāstādṛśā eva yādṛśī bhavitavyatā ||

रङ्कं करोति राजानं राजानं रङ्कमेव च । धनिनं निर्धनं चैव निर्धनं धनिनं विधिः ॥

raṅkaṃ karoti rājānaṃ rājānaṃ raṅkameva ca | dhaninaṃ nirdhanaṃ caiva nirdhanaṃ dhaninaṃ vidhiḥ ||

गम्यते यदि मृगेन्द्रमन्दिरं लभ्यते करिकपालमौक्तिकम् । जम्बुकालयगते च प्राप्यते वत्सपुच्छखरचर्मखण्डनम् ॥

gamyate yadi mṛgendramandiraṃ labhyate karikapālamauktikam | jambukālayagate ca prāpyate vatsapucchakharacarmakhaṇḍanam ||

सर्वौषधीनाममृता प्रधाना सर्वेषु सौख्येष्वशनं प्रधानम् । सर्वेन्द्रियाणां नयनं प्रधानं सर्वेषु गात्रेषु शिरः प्रधानम् ॥

sarvauṣadhīnāmamṛtā pradhānā sarveṣu saukhyeṣvaśanaṃ pradhānam | sarvendriyāṇāṃ nayanaṃ pradhānaṃ sarveṣu gātreṣu śiraḥ pradhānam ||

संसारतापदग्धानां त्रयो विश्रान्तिहेतवः । अपत्यं च कलत्रं च सतां सङ्गतिरेव च ॥

saṃsāratāpadagdhānāṃ trayo viśrāntihetavaḥ | apatyaṃ ca kalatraṃ ca satāṃ saṅgatireva ca ||

परोपकरणं येषां जागर्ति हृदये सताम् । नश्यन्ति विपदस्तेषां सम्पदः स्युः पदे पदे ॥

paropakaraṇaṃ yeṣāṃ jāgarti hṛdaye satām | naśyanti vipadasteṣāṃ sampadaḥ syuḥ pade pade ||

अधीत्येदं यथाशास्त्रं नरो जानाति सत्तमः । धर्मोपदेशविख्यातं कार्याकार्यं शुभाशुभम् ॥2ll

Adhītyēdaṁ yathāśāstraṁ narō jānāti sattamaḥ. Dharmōpadēśavikhyātaṁ kāryākāryaṁ śubhāśubham.

न दानैः शुध्यते नारी नोपवासशतैरपि । न तीर्थसेवया तद्वद्भर्तुः पदोदकैर्यथा ॥

na dānaiḥ śudhyate nārī nopavāsaśatairapi | na tīrthasevayā tadvadbhartuḥ padodakairyathā ||

अहो बत विचित्राणि चरितानि महात्मनाम् । लक्ष्मीं तृणाय मन्यन्ते तद्भारेण नमन्ति च ॥

aho bata vicitrāṇi caritāni mahātmanām | lakṣmīṃ tṛṇāya manyante tadbhāreṇa namanti ca ||

सत्सङ्गाद्भवति हि साधुना खलानां साधूनां न हि खलसंगतः खलत्वम् । आमोदं कुसुमभवं मृदेव धत्ते मृद्गन्धं नहि कुसुमानि धारयन्ति ॥

satsaṅgādbhavati hi sādhunā khalānāṃ sādhūnāṃ na hi khalasaṃgataḥ khalatvam | āmodaṃ kusumabhavaṃ mṛdeva dhatte mṛdgandhaṃ nahi kusumāni dhārayanti ||

नात्यन्तं सरलैर्भाव्यं गत्वा पश्य वनस्थलीम् । छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः ॥

nātyantaṃ saralairbhāvyaṃ gatvā paśya vanasthalīm । chidyante saralāstatra kubjāstiṣṭhanti pādapāḥ ॥

मूर्खस्तु प्रहर्तव्यः प्रत्यक्षो द्विपदः पशुः । भिद्यते वाक्य-शल्येन अदृशं कण्टकं यथा ॥

mūrkhastu prahartavyaḥ pratyakṣo dvipadaḥ paśuḥ | bhidyate vākya-śalyena adṛśaṃ kaṇṭakaṃ yathā ||

यावत्स्वस्थो ह्ययं देहो यावन्मृत्युश्च दूरतः । तावदात्महितं कुर्यात्प्राणान्ते किं करिष्यति ॥

yāvatsvastho hyayaṃ deho yāvanmṛtyuśca dūrataḥ | tāvadātmahitaṃ kuryātprāṇānte kiṃ kariṣyati ||

अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते । गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥

abhyāsāddhāryate vidyā kulaṃ śīlena dhāryate | guṇena jñāyate tvāryaḥ kopo netreṇa gamyate ||

कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः । मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ॥

kavayaḥ kiṃ na paśyanti kiṃ na bhakṣanti vāyasāḥ | madyapāḥ kiṃ na jalpanti kiṃ na kurvanti yoṣitaḥ ||

जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥

jalabindunipātena kramaśaḥ pūryate ghaṭaḥ | sa hetuḥ sarvavidyānāṃ dharmasya ca dhanasya ca ||

खलानां कण्टकानां च द्विविधैव प्रतिक्रिया । उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥

khalānāṃ kaṇṭakānāṃ ca dvividhaiva pratikriyā | upānanmukhabhaṅgo vā dūrato vā visarjanam ||

धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ॥9ll

Dhanikaḥ śrōtriyō rājā nadī vaidyastu pañcamaḥ. Pañca yatra na vidyantē na tatra divasaṁ vasēt.

गुणैरुत्तमतां याति नोच्चैरासनसंस्थितः। प्रासादशिखरस्थोऽपि काकः किं गरुडायते॥

guṇairuttamatāṃ yāti noccairāsanasaṃsthitaḥ| prāsādaśikharastho’pi kākaḥ kiṃ garuḍāyate||

अहिं नृपं च शार्दूलं वृद्धं च बालकं तथा । परश्वानं च मूर्खं च सप्त सुप्तान्न बोधयेत् ॥

ahiṃ nṛpaṃ ca śārdūlaṃ vṛddhaṃ ca bālakaṃ tathā | paraśvānaṃ ca mūrkhaṃ ca sapta suptānna bodhayet ||

आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥6ll

dhanaṁ rakṣēddārān rakṣēd'dhanairapi. Ātmānaṁ satataṁ rakṣēddārairapi dhanairapi.

न पश्यति च जन्मान्धः कामान्धो नैव पश्यति । मदोन्मत्ता न पश्यन्ति अर्थी दोषं न पश्यति ॥

na paśyati ca janmāndhaḥ kāmāndho naiva paśyati | madonmattā na paśyanti arthī doṣaṃ na paśyati ||

अनृतं साहसं माया मूर्खत्वमतिलोभिता । अशौचत्वं निर्दयत्वं स्त्रीणां दोषाः स्वभावजाः ll1ll

Anr̥taṁ sāhasaṁ māyā mūrkhatvamatilōbhitā. Aśaucatvaṁ nirdayatvaṁ strīṇāṁ dōṣāḥ svabhāvajāḥll1ll

अश्वस्य भूषणं वेगो मत्तं स्याद् गजभूषणं। चातुर्यम् भूषणं नार्या उद्योगो नरभूषणं।।

aśvasya bhūṣaṇaṃ vego mattaṃ syād gajabhūṣaṇaṃ| cāturyam bhūṣaṇaṃ nāryā udyogo narabhūṣaṇaṃ||

धनधान्यप्रयोगेषु विद्यासङ्ग्रहणे तथा । आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥

dhanadhānyaprayogeṣu vidyāsaṅgrahaṇe tathā | āhāre vyavahāre ca tyaktalajjaḥ sukhī bhavet ||

पादाभ्यां न स्पृशेदग्निं गुरुं ब्राह्मणमेव च । नैव गां न कुमारीं च न वृद्धं न शिशुं तथा ॥

pādābhyāṃ na spṛśedagniṃ guruṃ brāhmaṇameva ca | naiva gāṃ na kumārīṃ ca na vṛddhaṃ na śiśuṃ tathā ||

समाने शोभते प्रीतिः राज्ञि सेवा च शोभते । वाणिज्यं व्यवहारेषु दिव्या स्त्री शोभते गृहे ॥20ll

Samānē śōbhatē prītiḥ rājñi sēvā ca śōbhatē. Vāṇijyaṁ vyavahārēṣu divyā strī śōbhatē gr̥hē.

पुष्पे गन्धं तिले तैलं काष्ठेऽग्निं पयसि घृतम् । इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ॥

puṣpe gandhaṃ tile tailaṃ kāṣṭhe’gniṃ payasi ghṛtam | ikṣau guḍaṃ tathā dehe paśyātmānaṃ vivekataḥ ||

यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः । तथा चतुर्भिः पुरुषः परीक्ष्यते त्यागेन शीलेन गुणेन कर्मणा ॥

yathā caturbhiḥ kanakaṃ parīkṣyate nigharṣaṇacchedanatāpatāḍanaiḥ | tathā caturbhiḥ puruṣaḥ parīkṣyate tyāgena śīlena guṇena karmaṇā ||

शुद्धं भूमिगतं तोयं शुद्धा नारी पतिव्रता । शुचिः क्षेमकरो राजा सन्तोषो ब्राह्मणः शुचिः

śuddhaṃ bhūmigataṃ toyaṃ śuddhā nārī pativratā | śuciḥ kṣemakaro rājā santoṣo brāhmaṇaḥ śuciḥ

अत्यन्तकोपः कटुका च वाणी दरिद्रता च स्वजनेषु वैरम् । नीचप्रसंगः कुलहीनसेवा चिह्नानि देहे नरकस्थितानाम् ॥

atyantakopaḥ kaṭukā ca vāṇī daridratā ca svajaneṣu vairam | nīcaprasaṃgaḥ kulahīnasevā cihnāni dehe narakasthitānām ||

हस्तौ दानविवर्जितौ श्रुतिपुटौ सारस्वतद्रोहिणौ नेत्रे साधुविलोकनेन रहिते पादौ न तीर्थं गतौ । अन्यायार्जितवित्तपूर्णमुदरं गर्वेण तुङ्गं शिरो रे रे जम्बुक मुञ्च मुञ्च सहसा नीचं सुनिन्द्यं वपुः ॥

hastau dānavivarjitau śrutipuṭau sārasvatadrohiṇau netre sādhuvilokanena rahite pādau na tīrthaṃ gatau | anyāyārjitavittapūrṇamudaraṃ garveṇa tuṅgaṃ śiro re re jambuka muñca muñca sahasā nīcaṃ sunindyaṃ vapuḥ ||

यस्य पुत्रो वशीभूतो भार्या छन्दानुगामिनी । विभवे यश्च सन्तुष्टस्तस्य स्वर्ग इहैव हि ॥3ll

Yasya putrō vaśībhūtō bhāryā chandānugāminī. Vibhavē yaśca santuṣṭastasya svarga ihaiva hi.

वरं न राज्यं न कुराजराज्यं वरं न मित्रं न कुमित्रमित्रम् । वरं न शिष्यो न कुशिष्यशिष्यो वरं न दार न कुदरदारः ॥

varaṃ na rājyaṃ na kurājarājyaṃ varaṃ na mitraṃ na kumitramitram | varaṃ na śiṣyo na kuśiṣyaśiṣyo varaṃ na dāra na kudaradāraḥ ||

मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसञ्चितम् । दाम्पत्ये कलहो नास्ति तत्र श्रीः स्वयमागता ॥

mūrkhā yatra na pūjyante dhānyaṃ yatra susañcitam | dāmpatye kalaho nāsti tatra śrīḥ svayamāgatā ||

विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् । अमित्रादपि सद्वृत्तं बालादपि सुभाषितम् ॥16ll

Viṣādapyamr̥taṁ grāhyamamēdhyādapi kāñcanam. Amitrādapi sadvr̥ttaṁ bālādapi subhāṣitam.

ते पुत्रा ये पितुर्भक्ताः स पिता यस्तु पोषकः । तन्मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः ll4ll

te putra ye piturbhaktaah sa pita yastu poshakah . tanmitran yatr vishvaasah sa bhaarya yatr nirvrtihll4ll

प्रलये भिन्नमर्यादा भवन्ति किल सागराः । सागरा भेदमिच्छन्ति प्रलयेऽपि न साधवः ॥

pralaye bhinnamaryādā bhavanti kila sāgarāḥ | sāgarā bhedamicchanti pralaye’pi na sādhavaḥ ||

राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः । भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥

rājā rāṣṭrakṛtaṃ pāpaṃ rājñaḥ pāpaṃ purohitaḥ | bhartā ca strīkṛtaṃ pāpaṃ śiṣyapāpaṃ gurustathā ||

एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना । आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी ॥

ekenāpi suputreṇa vidyāyuktena sādhunā | āhlāditaṃ kulaṃ sarvaṃ yathā candreṇa śarvarī ||

कस्य दोषः कुले नास्ति व्याधिना को न पीडितः । व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ॥

kasya doṣaḥ kule nāsti vyādhinā ko na pīḍitaḥ | vyasanaṃ kena na prāptaṃ kasya saukhyaṃ nirantaram ||

का चिन्ता मम जीवने यदि हरिर्विश्वम्भरो गीयते नो चेदर्भकजीवनाय जननीस्तन्यं कथं निर्ममे । इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलं त्वत्पादाम्बुजसेवनेन सततं कालो मया नीयते ॥

kā cintā mama jīvane yadi harirviśvambharo gīyate no cedarbhakajīvanāya jananīstanyaṃ kathaṃ nirmame | ityālocya muhurmuhuryadupate lakṣmīpate kevalaṃ tvatpādāmbujasevanena satataṃ kālo mayā nīyate ||

स्त्रीणां द्विगुण आहारो लज्जा चापि चतुर्गुणा । साहसं षड्गुणं चैव कामश्चाष्टगुणः स्मृतः ॥17ll

Strīṇāṁ dviguṇa āhārō lajjā cāpi caturguṇā. Sāhasaṁ ṣaḍguṇaṁ caiva kāmaścāṣṭaguṇaḥ smr̥taḥ.

विप्रो वृक्षस्तस्य मूलं च सन्ध्या वेदः शाखा धर्मकर्माणि पत्रम् । तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव शाखा न पत्रम् ॥

vipro vṛkṣastasya mūlaṃ ca sandhyā vedaḥ śākhā dharmakarmāṇi patram | tasmānmūlaṃ yatnato rakṣaṇīyaṃ chinne mūle naiva śākhā na patram ||

साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः । कालेन फलते तीर्थं सद्यः साधुसमागमः ॥

sādhūnāṃ darśanaṃ puṇyaṃ tīrthabhūtā hi sādhavaḥ | kālena phalate tīrthaṃ sadyaḥ sādhusamāgamaḥ ||

दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते । यदन्नं भक्षयते नित्यं जायते तादृशी प्रजा ॥

dīpo bhakṣayate dhvāntaṃ kajjalaṃ ca prasūyate | yadannaṃ bhakṣayate nityaṃ jāyate tādṛśī prajā ||

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥

arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca | vañcanaṃ cāpamānaṃ ca matimānna prakāśayet ||

अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् । भोजने चामृतं वारि भोजनान्ते विषापहम् ॥

ajīrṇe bheṣajaṃ vāri jīrṇe vāri balapradam | bhojane cāmṛtaṃ vāri bhojanānte viṣāpaham ||

दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् । शास्त्रपूतं वदेद्वाक्यः मनःपूतं समाचरेत् ॥

dṛṣṭipūtaṃ nyasetpādaṃ vastrapūtaṃ pibejjalam | śāstrapūtaṃ vadedvākyaḥ manaḥpūtaṃ samācaret ||

गुणो भूषयते रूपं शीलं भूषयते कुलम् । प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥

guṇo bhūṣayate rūpaṃ śīlaṃ bhūṣayate kulam | prāsādaśikharastho’pi kākaḥ kiṃ garuḍāyate ||

न विश्वसेत्कुमित्रे च मित्रे चापि न विश्वसेत् । कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥6ll

Na viśvasētkumitrē ca mitrē cāpi na viśvasēt. Kadācitkupitaṁ mitraṁ sarvaṁ guhyaṁ prakāśayēt.

बलं विद्या च विप्राणां राज्ञां सैन्यं बलं तथा । बलं वित्तं च वैश्यानां शूद्राणां पारिचर्यकम् ॥16ll

Balaṁ vidyā ca viprāṇāṁ rājñāṁ sain'yaṁ balaṁ tathā. Balaṁ vittaṁ ca vaiśyānāṁ śūdrāṇāṁ pāricaryakam.

बलं विद्या च विप्राणां राज्ञां सैन्यं बलं तथा । बलं वित्तं च वैश्यानां शूद्राणां पारिचर्यकम् ॥16ll

Balaṁ vidyā ca viprāṇāṁ rājñāṁ sain'yaṁ balaṁ tathā. Balaṁ vittaṁ ca vaiśyānāṁ śūdrāṇāṁ pāricaryakam.

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥

yasya nāsti svayaṃ prajñā śāstraṃ tasya karoti kim | locanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyati ||

ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥

te martyaloke bhuvi bhārabhūtā manuṣyarūpeṇa mṛgāścaranti ||

कामक्रोधौ तथा लोभं स्वादुश‍ृङ्गारकौतुके । अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत् ॥

kāmakrodhau tathā lobhaṃ svāduśa‍ṛṅgārakautuke | atinidrātiseve ca vidyārthī hyaṣṭa varjayet ||

सत्येन धार्यते पृथ्वी सत्येन तपते रविः । सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥

satyena dhāryate pṛthvī satyena tapate raviḥ | satyena vāti vāyuśca sarvaṃ satye pratiṣṭhitam ||

नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम् । नास्ति चक्षुःसमं तेजो नास्ति धान्यसमं प्रियम् ॥

nāsti meghasamaṃ toyaṃ nāsti cātmasamaṃ balam | nāsti cakṣuḥsamaṃ tejo nāsti dhānyasamaṃ priyam ||

कुग्रामवासः कुलहीनसेवा कुभोजनं क्रोधमुखी च भार्या । पुत्रश्च मूर्खो विधवा च कन्या विनाग्निना षट्प्रदहन्ति कायम् ॥

kugrāmavāsaḥ kulahīnasevā kubhojanaṃ krodhamukhī ca bhāryā | putraśca mūrkho vidhavā ca kanyā vināgninā ṣaṭpradahanti kāyam ||

कान्तावियोगः स्वजनापमानं ऋणस्य शेषं कुनृपस्य सेवा । दारिद्र्यभावाद्विमुखं च मित्रं विनाग्निना पञ्च दहन्ति कायम् ॥14ll

Kāntāviyōgaḥ svajanāpamānaṁ r̥ṇasya śēṣaṁ kunr̥pasya sēvā. Dāridryabhāvādvimukhaṁ ca mitraṁ vināgninā pañca dahanti kāyam.

धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥

dharmārthakāmamokṣāṇāṃ yasyaiko’pi na vidyate | ajāgalastanasyeva tasya janma nirarthakam ||

यथा धेनुसहस्रेषु वत्सो गच्छति मातरम् । तथा यच्च कृतं कर्म कर्तारमनुगच्छति ॥

yathā dhenusahasreṣu vatso gacchati mātaram | tathā yacca kṛtaṃ karma kartāramanugacchati ||

गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥

gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ | patireva guruḥ strīṇāṃ sarvasyābhyāgato guruḥ ||

खनित्वा हि खनित्रेण भूतले वारि विन्दति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥

khanitvā hi khanitreṇa bhūtale vāri vindati | tathā gurugatāṃ vidyāṃ śuśrūṣuradhigacchati ||

हस्ती अङ्कुशमात्रेण वाजी हस्तेन ताड्यते । श‍ृङ्गी लगुडहस्तेन खड्गहस्तेन दुर्जनः ॥

hastī aṅkuśamātreṇa vājī hastena tāḍyate | śa‍ṛṅgī laguḍahastena khaḍgahastena durjanaḥ ||

राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः । राजानमनुवर्तन्ते यथा राजा तथा प्रजाः ॥

rājñi dharmiṇi dharmiṣṭhāḥ pāpe pāpāḥ same samāḥ | rājānamanuvartante yathā rājā tathā prajāḥ ||

लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥

lobhaścedaguṇena kiṃ piśunatā yadyasti kiṃ pātakaiḥ satyaṃ cettapasā ca kiṃ śuci mano yadyasti tīrthena kim | saujanyaṃ yadi kiṃ guṇaiḥ sumahimā yadyasti kiṃ maṇḍanaiḥ sadvidyā yadi kiṃ dhanairapayaśo yadyasti kiṃ mṛtyunā ||

एकोऽपि गुणवान्पुत्रो निर्गुणेन शतेन किम् । एकश्चन्द्रस्तमो हन्ति न च ताराः सहस्रशः ॥

eko’pi guṇavānputro nirguṇena śatena kim | ekaścandrastamo hanti na ca tārāḥ sahasraśaḥ ||

निर्विषेणापि सर्पेण कर्तव्या महती फणा । विषमस्तु न चाप्यस्तु घटाटोपो भयङ्करः ॥

nirviṣeṇāpi sarpeṇa kartavyā mahatī phaṇā | viṣamastu na cāpyastu ghaṭāṭopo bhayaṅkaraḥ ||

एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः । चतुर्भिर्गमनं क्षेत्रं पञ्चभिर्बहुभी रणः ॥

ekākinā tapo dvābhyāṃ paṭhanaṃ gāyanaṃ tribhiḥ । caturbhirgamanaṃ kṣetraṃ pañcabhirbahubhī raṇaḥ ॥

अन्तर्गतमलो दुष्टस्तीर्थस्नानशतैरपि । न शुध्यति यथा भाण्डं सुराया दाहितं च सत् ॥

antargatamalo duṣṭastīrthasnānaśatairapi | na śudhyati yathā bhāṇḍaṃ surāyā dāhitaṃ ca sat ||

निर्धनं पुरुषं वेश्या प्रजा भग्नं नृपं त्यजेत् । खगा वीतफलं वृक्षं भुक्त्वा चाभ्यागतो गृहम् ॥17ll

Nirdhanaṁ puruṣaṁ vēśyā prajā bhagnaṁ nr̥paṁ tyajēt. Khagā vītaphalaṁ vr̥kṣaṁ bhuktvā cābhyāgatō gr̥ham.

साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः । कालेन फलते तीर्थं सद्यः साधुसमागमः ॥

sādhūnāṃ darśanaṃ puṇyaṃ tīrthabhūtā hi sādhavaḥ | kālena phalate tīrthaṃ sadyaḥ sādhusamāgamaḥ ||

सन्तोषामृततृप्तानां यत्सुखं शान्तिरेव च । न च तद्धनलुब्धानामितश्चेतश्च धावताम् ॥

santoṣāmṛtatṛptānāṃ yatsukhaṃ śāntireva ca | na ca taddhanalubdhānāmitaścetaśca dhāvatām ||

सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने । त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः ॥

santoṣastriṣu kartavyaḥ svadāre bhojane dhane | triṣu caiva na kartavyo’dhyayane japadānayoḥ ||

शकटं पञ्चहस्तेन दशहस्तेन वाजिनम् । गजं हस्तसहस्रेण देशत्यागेन दुर्जनम् ॥

śakaṭaṃ pañcahastena daśahastena vājinam | gajaṃ hastasahasreṇa deśatyāgena durjanam ||

अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् । आत्मतुल्यबलं शत्रुं विनयेन बलेन वा ॥

anulomena balinaṃ pratilomena durjanam | ātmatulyabalaṃ śatruṃ vinayena balena vā ||

यदि रामा यदि च रमा यदि तनयो विनयगुणोपेतः । तनये तनयोत्पत्तिः सुरवरनगरे किमाधिक्यम् ॥

yadi rāmā yadi ca ramā yadi tanayo vinayaguṇopetaḥ | tanaye tanayotpattiḥ suravaranagare kimādhikyam ||

वृद्धकाले मृता भार्या बन्धुहस्तगतं धनम् । भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः ॥

vṛddhakāle mṛtā bhāryā bandhuhastagataṃ dhanam | bhojanaṃ ca parādhīnaṃ tisraḥ puṃsāṃ viḍambanāḥ ||

कामधेनुगुना विद्या ह्यकाले फलदायिनी। प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम्॥

kāmadhenugunā vidyā hyakāle phaladāyinī| pravāse mātṛsadṛśī vidyā guptaṃ dhanaṃ smṛtam||

नराणां नापितो धूर्तः पक्षिणां चैव वायसः । चतुष्पादं श‍ृगालस्तु स्त्रीणां धूर्ता च मालिनी ॥

narāṇāṃ nāpito dhūrtaḥ pakṣiṇāṃ caiva vāyasaḥ | catuṣpādaṃ śa‍ṛgālastu strīṇāṃ dhūrtā ca mālinī ||

यद्दूरं यद्दुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥

yaddūraṃ yaddurārādhyaṃ yacca dūre vyavasthitam | tatsarvaṃ tapasā sādhyaṃ tapo hi duratikramam ||

लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता । पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥10ll

Lōkayātrā bhayaṁ lajjā dākṣiṇyaṁ tyāgaśīlatā. Pañca yatra na vidyantē na kuryāttatra sansthitim.

नदीतीरे च ये वृक्षाः परगेहेषु कामिनी । मन्त्रहीनाश्च राजानः शीघ्रं नश्यन्त्यसंशयम् ॥15ll

Nadītīrē ca yē vr̥kṣāḥ paragēhēṣu kāminī. Mantrahīnāśca rājānaḥ śīghraṁ naśyantyasanśayam

धनहीनो न हीनश्च धनिकः स सुनिश्चयः । विद्यारत्नेन हीनो यः स हीनः सर्ववस्तुषु ॥

dhanahīno na hīnaśca dhanikaḥ sa suniścayaḥ | vidyāratnena hīno yaḥ sa hīnaḥ sarvavastuṣu ||

माता च कमला देवी पिता देवो जनार्दनः । बान्धवा विष्णुभक्ताश्च स्वदेशो भुवनत्रयम् ॥

mātā ca kamalā devī pitā devo janārdanaḥ | bāndhavā viṣṇubhaktāśca svadeśo bhuvanatrayam ||

सुखार्थी चेत्त्यजेद्विद्यां विद्यार्थी चेत्त्यजेत्सुखम् । सुखार्थिनः कुतो विद्या सुखं विद्यार्थिनः कुतः ॥

sukhārthī cettyajedvidyāṃ vidyārthī cettyajetsukham | sukhārthinaḥ kuto vidyā sukhaṃ vidyārthinaḥ kutaḥ ||

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection
Sip in Style

Sip in Style

Explore Our Collection of Sanatan-Inspired Mugs