Mahabharata
5 Shlok from Mahabharata
ॐ
जरामृत्यू हि भूतानां खादितारौ वृकाविव । बलिनां दुर्बलानां च ह्रस्वानां महतामपि ॥
jarāmṛtyū hi bhūtānāṃ khāditārau vṛkāviva । balināṃ durbalānāṃ ca hrasvānāṃ mahatāmapi ॥
ॐ
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्। सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत्सुखम्॥
sukhārthinaḥ kuto vidyā nāsti vidyārthinaḥ sukham। sukhārthī vā tyajedvidyāṃ vidyārthī vā tyajetsukham॥
ॐ
उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः। उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च॥
utthānenāmṛtaṃ labdhamutthānenāsurā hatāḥ। utthānena mahendreṇa śraiṣṭhyaṃ prāptaṃ divīha ca॥
ॐ
आकिञ्चन्ये न मोक्षोऽस्ति किञ्चन्ये नास्ति बन्धनम्। किञ्चन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते॥
ākiñcanye na mokṣo’sti kiñcanye nāsti bandhanam। kiñcanye cetare caiva janturjñānena mucyate॥
ॐ
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् । वृक्षदं पुत्रवत् वृक्षास्तारयन्ति परत्र च ॥
puṣpitāḥ phalavantaśca tarpayantīha mānavān | vṛkṣadaṃ putravat vṛkṣāstārayanti paratra ca ||