Articlesब्रह्मलेख
Shlokaब्रह्माश्लोक
ēvaṅ jñātvā kṛtaṅ karma pūrvairapi mumukṣubhiḥ.
kuru karmaiva tasmāttvaṅ pūrvaiḥ pūrvataraṅ
na māṅ karmāṇi limpanti na mē karmaphalē spṛhā.
iti māṅ yō.bhijānāti karmabhirna sa badhyatē৷৷4.14
kāṅkṣantaḥ karmaṇāṅ siddhiṅ yajanta iha dēvatāḥ.
kṣipraṅ hi mānuṣē lōkē siddhirbhavati karmajā৷৷4.12৷৷
janma karma ca mē divyamēvaṅ yō vētti tattvataḥ.
tyaktvā dēhaṅ punarjanma naiti māmēti sō.rjuna৷৷4.9৷৷
Yajnaarthaat karmononyatra loko yam karma bandhanah
tad- artham karma kanuteya mukte sangah samachara
Na karmanaam anaarambhaan narishkarmyam purushoshnute
na cha sannyasanaadeva siddhim samadhigachhati
adhaścōrdhvaṅ prasṛtāstasya śākhā
guṇapravṛddhā viṣayapravālāḥ.
adhaśca mūlānyanusantatāni
karmānubandhīni manuṣyalōkē৷৷15.2৷৷
Aashcharyavat pashyati kashchid enam Aashcharyavad vadati tathaiva chaanyah;
Aashcharyavacchainam anyah shrinoti Shrutwaapyenam veda chaiva kashchit.
tasmādasaktaḥ satataṁ kāryaṁ karma samācara,
asakto hyācarankarma paramāpnoti pūruṣaḥ.
alasasy kuto vidyaa , avidyasy kuto dhanam ।
adhanasy kuto mitram , amitrasy kutah sukham ॥
nirakshiraviveke hans aalasyam tvam ev tanushe chet।
vishvasmin adhunaa any: kulavratan paalayishyati k:।।
Prathame Narjita Vidya, Dvitiye Narjitam Dhanam ।
Trtiye Narjitam Punyam, Caturthe Kim Karisyati ॥