Explore All
Shop
अपहाय निजं कर्म कृष्णकृष्णोति वादिनः ।ते हरेर्द्वेषिनः पापाः धर्मार्थ जन्म यध्धरेः ॥
कर्म छोडकर केवल कृष्ण कृष्ण बोलते रहते हैं, वे हरि के द्वेषी हैं ।
एकवर्णं यथा दुग्धं भिन्नवर्णासु धेनुषु। तथैव धर्मवैचित्र्यं तत्त्वमेकं परं स्मृतम्॥
ekavarnan yathaa dugdham bhinnavarnaasu dhenushu।
tathaiv dharmvaichitryan tattvmekan paran smriatam॥