
21 Famous Chanakya Neeti Shloks
Timeless Wisdom Unveiled: 21 Famous Chanakya Neeti Shlokas for Success and Enlightenment
1
नात्यन्तं सरलैर्भाव्यं गत्वा पश्य वनस्थलीम् । छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः ॥
nātyantaṃ saralairbhāvyaṃ gatvā paśya vanasthalīm । chidyante saralāstatra kubjāstiṣṭhanti pādapāḥ ॥
Change Bhasha
Chanakya Neeti
2
कः कालः कानि मित्राणि को देशः कौ व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥
kaḥ kālaḥ kāni mitrāṇi ko deśaḥ kau vyayāgamau । kaścāhaṃ kā ca me śaktiriti cintyaṃ muhurmuhuḥ ॥
Change Bhasha
Chanakya Neeti
3
यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते । ध्रुवाणि तस्य नश्यन्ति चाध्रुवं नष्टमेव हि ॥
yo dhruvāṇi parityajya adhruvaṃ pariṣevate। dhruvāṇi tasya naśyanti cādhruvaṃ naṣṭameva hi॥
Change Bhasha
Chanakya Neeti
4
प्रलये भिन्नमर्यादा भवन्ति किल सागराः । सागरा भेदमिच्छन्ति प्रलयेऽपि न साधवः ॥
pralaye bhinnamaryādā bhavanti kila sāgarāḥ | sāgarā bhedamicchanti pralaye’pi na sādhavaḥ ||
Change Bhasha
Chanakya Neeti - Chapter 3
5
गुणैरुत्तमतां याति नोच्चैरासनसंस्थितः। प्रासादशिखरस्थोऽपि काकः किं गरुडायते॥
guṇairuttamatāṃ yāti noccairāsanasaṃsthitaḥ| prāsādaśikharastho’pi kākaḥ kiṃ garuḍāyate||
Change Bhasha
Chanakya Neeti - Chapter 16 - Shlok 6
6
रूपयौवनसम्पन्ना विशालकुलसम्भवाः। विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा॥
rūpayauvanasampannā viśālakulasambhavāḥ। vidyāhīnā na śobhante nirgandhāḥ kiṃśukā yathā॥
Change Bhasha
Chanakya Neeti
7
कामधेनुगुना विद्या ह्यकाले फलदायिनी। प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम्॥
kāmadhenugunā vidyā hyakāle phaladāyinī| pravāse mātṛsadṛśī vidyā guptaṃ dhanaṃ smṛtam||
Change Bhasha
Chanakya Neeti - Chapter 4
8
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः । तथा चतुर्भिः पुरुषः परीक्ष्यते त्यागेन शीलेन गुणेन कर्मणा ॥
yathā caturbhiḥ kanakaṃ parīkṣyate nigharṣaṇacchedanatāpatāḍanaiḥ | tathā caturbhiḥ puruṣaḥ parīkṣyate tyāgena śīlena guṇena karmaṇā ||
Change Bhasha
Chanakya Neeti - Chapter 5
9
जन्ममृत्यू हि यात्येको भुनक्त्येकः शुभाशुभम् । नरकेषु पतत्येक एको याति परां गतिम् ॥
janmamṛtyū hi yātyeko bhunaktyekaḥ śubhāśubham | narakeṣu patatyeka eko yāti parāṃ gatim ||
Change Bhasha
Chanakya Neeti - Chapter 5 - Shlok 13
10
सत्येन धार्यते पृथ्वी सत्येन तपते रविः । सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥
satyena dhāryate pṛthvī satyena tapate raviḥ | satyena vāti vāyuśca sarvaṃ satye pratiṣṭhitam ||
Change Bhasha
Chanakya Neeti - Chapter 5
11
कालः पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥
kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ | kālaḥ supteṣu jāgarti kālo hi duratikramaḥ ||
Change Bhasha
Chanakya Neeti - Chapter 6 - Shlok 7
12
सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने । त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः ॥
santoṣastriṣu kartavyaḥ svadāre bhojane dhane | triṣu caiva na kartavyo’dhyayane japadānayoḥ ||
Change Bhasha
Chanakya Neeti - Chapter 7
13
गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् । वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥
gate śoko na kartavyo bhaviṣyaṃ naiva cintayet | vartamānena kālena vartayanti vicakṣaṇāḥ ||
Change Bhasha
Chanakya Neeti - Chapter 13
14
सुखस्य मूलं धर्म:। धर्मस्य मूलं अर्थ:। अर्थस्य मूलं राज्स्य। राज्स्य मूलं इन्द्रियजय:।
sukhasya mūlaṃ dharma:| dharmasya mūlaṃ artha:| arthasya mūlaṃ rājsya| rājsya mūlaṃ indriyajaya:|
Change Bhasha
Chanakya Neeti
15
शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् । अपत्यं च कलत्रं च सतां सङ्गतिरेव च ॥
śāntitulyaṃ tapo nāsti na santoṣātparaṃ sukham | apatyaṃ ca kalatraṃ ca satāṃ saṅgatireva ca ||
Change Bhasha
Chanakya Neeti - Chapter 8
16
विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः । भाण्डारी प्रतिहारी च सप्त सुप्तान्प्रबोधयेत् ॥
vidyārthī sevakaḥ pānthaḥ kṣudhārto bhayakātaraḥ | bhāṇḍārī pratihārī ca sapta suptānprabodhayet ||
Change Bhasha
Chanakya Neeti - Chapter 9
17
राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च । पत्नीमाता स्वमाता च पञ्चैता मातरः स्मृताः ॥
rājapatnī guroḥ patnī mitrapatnī tathaiva ca | patnīmātā svamātā ca pañcaitā mātaraḥ smṛtāḥ ||
Change Bhasha
Chanakya Neeti - Chapter 5
18
न देवो विद्यते काष्ठे न पाषाणे न मृण्मये । भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥
na devo vidyate kāṣṭhe na pāṣāṇe na mṛṇmaye | bhāve hi vidyate devastasmādbhāvo hi kāraṇam ||
Change Bhasha
Chanakya Neeti - Chapter 8
19
किं कुलेन विशालेन विद्याहीनेन देहिनाम् । दुष्कुलं चापि विदुषो देवैरपि स पूज्यते ॥
kiṃ kulena viśālena vidyāhīnena dehinām | duṣkulaṃ cāpi viduṣo devairapi sa pūjyate ||
Change Bhasha
Chanakya Neeti - Chapter 8
20
प्रत्युत्थानं च युद्धं च संविभागं च बन्धुषु । स्वयमाक्रम्य भुक्तं च शिक्षेच्चत्वारि कुक्कुटात् ॥
pratyutthānaṃ ca yuddhaṃ ca saṃvibhāgaṃ ca bandhuṣu | svayamākramya bhuktaṃ ca śikṣeccatvāri kukkuṭāt ||
Change Bhasha
Chanakya Neeti - Chapter 6
21
निर्धनं पुरुषं वेश्या प्रजा भग्नं नृपं त्यजेत् । खगा वीतफलं वृक्षं भुक्त्वा चाभ्यागतो गृहम् ॥17ll
Nirdhanaṁ puruṣaṁ vēśyā prajā bhagnaṁ nr̥paṁ tyajēt. Khagā vītaphalaṁ vr̥kṣaṁ bhuktvā cābhyāgatō gr̥ham.
Change Bhasha