
Top 8 Sanskrit Shlok on Women
Honoring the Divine Feminine through 8 Powerful Shloks on Women
1
न दानैः शुध्यते नारी नोपवासशतैरपि । न तीर्थसेवया तद्वद्भर्तुः पदोदकैर्यथा ॥
na dānaiḥ śudhyate nārī nopavāsaśatairapi | na tīrthasevayā tadvadbhartuḥ padodakairyathā ||
Change Bhasha
Chanakya Neeti - Chapter 17 - Shlok 10
2
पत्युराज्ञां विना नारी ह्युपोष्य व्रतचारिणी । आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥
patyurājñāṃ vinā nārī hyupoṣya vratacāriṇī | āyuṣyaṃ harate bhartuḥ sā nārī narakaṃ vrajet ||
Change Bhasha
Chanakya Neeti - Chapter 17 - Shlok 9
3
शुद्धं भूमिगतं तोयं शुद्धा नारी पतिव्रता । शुचिः क्षेमकरो राजा सन्तोषो ब्राह्मणः शुचिः
śuddhaṃ bhūmigataṃ toyaṃ śuddhā nārī pativratā | śuciḥ kṣemakaro rājā santoṣo brāhmaṇaḥ śuciḥ
Change Bhasha
Chanakya Neeti - Chapter 8
4
दशपुत्रसमा कन्या दशपुत्रान्प्रवर्धयन्। यत्फलं लभते मर्त्यस्तल्लभ्यं कन्ययैकया॥
daśaputrasamā kanyā daśaputrānpravardhayan| yatphalaṃ labhate martyastallabhyaṃ kanyayaikayā||
Change Bhasha
Skanda Purana - Chapter 23
5
सुकुले योजयेत्कन्यां पुत्रं विद्यासु योजयेत् । व्यसने योजयेच्छत्रुं मित्रं धर्मेण योजयेत् ॥
sukule yojayetkanyāṃ putraṃ vidyāsu yojayet | vyasane yojayecchatruṃ mitraṃ dharmeṇa yojayet ||
Change Bhasha
Chanakya Neeti - Chapter 3 - Shlok 3
6
शोचन्ति जामयोयत्र विनश्यत्याशु तत् कुलम्। न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा।।
śocanti jāmayoyatra vinaśyatyāśu tat kulam। na śocanti tu yatraitā vardhate taddhi sarvadā।।
Change Bhasha
Manu Smriti - Chapter 3 - Shlok 57
7
जामयो यानि गेहानी शपन्त्यप्रतिपूजिताः। तानि कृत्याहतानीव विनश्यन्ति समन्ततः।।
jāmayo yāni gehānī śapantyapratipūjitāḥ। tāni kṛtyāhatānīva vinaśyanti samantataḥ।।
Change Bhasha
Manu Smriti - Chapter 3 - Shlok 58
8
तस्मादेताः सदा पूज्या भूषण – आच्छादन – अशनैः। भूति – कामैर् नरैर् नित्यं सत्करेषु – उत्सवेषु च।
tasmādetāḥ sadā pūjyā bhūṣaṇa – ācchādana – aśanaiḥ। bhūti – kāmair narair nityaṃ satkareṣu – utsaveṣu ca।
Change Bhasha