अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।।1.16।।

anantavijayaṁ rājā kuntī-putro yudhiṣhṭhiraḥ
nakulaḥ sahadevaśhcha sughoṣha-maṇipuṣhpakau

0
0

कुन्तीपुत्र राजा युधिष्ठिरने अनन्तविजय नामक शंख बजाया तथा नकुल और सहदेवने सुघोष और मणिपुष्पक नामक शंख बजाये।

King Yudhishthir, blew the Anantavijay, while Nakul and Sahadev blew the Sughosh and Manipushpak.

Share this Shlok
or

Know more about your Dev(i)

Trending Shloka

Shrimad Bhagavad Gita

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।।1.16।।

anantavijayaṁ rājā kuntī-putro yudhiṣhṭhiraḥ
nakulaḥ sahadevaśhcha sughoṣha-maṇipuṣhpakau

कुन्तीपुत्र राजा युधिष्ठिरने अनन्तविजय नामक शंख बजाया तथा नकुल और सहदेवने सुघोष और मणिपुष्पक नामक शंख बजाये।
King Yudhishthir, blew the Anantavijay, while Nakul and Sahadev blew the Sughosh and Manipushpak.

@beLikeBrahma

website - brah.ma

Join Brahma

Learn Sanatan the way it is!