अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।।1.16।।
anantavijayaṁ rājā kuntī-putro yudhiṣhṭhiraḥ
nakulaḥ sahadevaśhcha sughoṣha-maṇipuṣhpakau
Translations
Commentaries
Comments
कुन्तीपुत्र राजा युधिष्ठिरने अनन्तविजय नामक शंख बजाया तथा नकुल और सहदेवने सुघोष और मणिपुष्पक नामक शंख बजाये।
ॐ
King Yudhishthir, blew the Anantavijay, while Nakul and Sahadev blew the Sughosh and Manipushpak.
Share this Shlok
or