ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः।।1.14।।
tataḥ śhvetairhayairyukte mahati syandane sthitau
mādhavaḥ pāṇḍavaśhchaiva divyau śhaṅkhau pradadhmatuḥ
Translations
Commentaries
Comments
इसके उपरान्त श्वेत अश्वों से युक्त भव्य रथ में बैठे हुये माधव (श्रीकृष्ण) और पाण्डुपुत्र अर्जुन ने भी अपने दिव्य शंख बजाये।
ॐ
Then, from amidst the Pandava army, seated in a glorious chariot drawn by white horses, Madhav and Arjun blew their Divine conch shells.
Share this Shlok
or