पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः।।1.15।।
pāñchajanyaṁ hṛiṣhīkeśho devadattaṁ dhanañjayaḥ
pauṇḍraṁ dadhmau mahā-śhaṅkhaṁ bhīma-karmā vṛikodaraḥ
Translations
Commentaries
Comments
अन्तर्यामी भगवान् श्रीकृष्णने पाञ्चजन्य नामक तथा धनञ्जय अर्जुनने देवदत्त नामक शंख बजाया और भयानक कर्म करनेवाले वृकोदर भीमने पौण्ड्र नामक महाशंख बजाया।
ॐ
Hrishikesh blew his conch shell, called Panchajanya, and Arjun blew the Devadutta. Bheem, the voracious eater and performer of herculean tasks, blew his mighty conch, called Paundra.
Share this Shlok
or