यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि॥२९॥

Yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgāni||29||

0
0

Yama (yama), Niyama (niyama), Āsana (āsana), Prāṇāyāma (prāṇāyāma), Pratyāhāra (pratyāhāra), Dhāraṇā (dhāraṇā), Dhyāna (dhyāna) (and) Samādhi --samādhi-- (samādhayaḥ) (are) the eight (aṣṭau) limbs --aṅga-- (of Yoga) (aṅgāni) --after this statement, Patañjali will describe each of them in detail--||29||

Share this Shlok
or

Know more about your Dev(i)

Trending Shloka

Patanjali YogaSutras

यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि॥२९॥

Yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgāni||29||

Yama (yama), Niyama (niyama), Āsana (āsana), Prāṇāyāma (prāṇāyāma), Pratyāhāra (pratyāhāra), Dhāraṇā (dhāraṇā), Dhyāna (dhyāna) (and) Samādhi --samādhi-- (samādhayaḥ) (are) the eight (aṣṭau) limbs --aṅga-- (of Yoga) (aṅgāni) --after this statement, Patañjali will describe each of them in detail--||29||

@beLikeBrahma

website - brah.ma

Join Brahma

Learn Sanatan the way it is!