स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्।।1.19।।

sa ghoṣho dhārtarāṣhṭrāṇāṁ hṛidayāni vyadārayat
nabhaśhcha pṛithivīṁ chaiva tumulo abhyanunādayan

0
0

वह भयंकर घोष आकाश और पृथ्वी पर गूँजने लगा और उसने धृतराष्ट्र के पुत्रों के हृदय विदीर्ण कर दिये।

The terrific sound thundered across the sky and the earth, and shattered the hearts of your sons, O Dhritarasthra.

Share this Shlok
or

Know more about your Dev(i)

Trending Shloka

Shrimad Bhagavad Gita

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्।।1.19।।

sa ghoṣho dhārtarāṣhṭrāṇāṁ hṛidayāni vyadārayat
nabhaśhcha pṛithivīṁ chaiva tumulo abhyanunādayan

वह भयंकर घोष आकाश और पृथ्वी पर गूँजने लगा और उसने धृतराष्ट्र के पुत्रों के हृदय विदीर्ण कर दिये।
The terrific sound thundered across the sky and the earth, and shattered the hearts of your sons, O Dhritarasthra.

@beLikeBrahma

website - brah.ma

Join Brahma

Learn Sanatan the way it is!