Recently Added Sanskrit Shlokas
Explore our inclusive and innovative collection of Sanskrit shlokas, embodying the profound wisdom of the Sanatan tradition. Join our collaborative platform and delve into the rich heritage of these timeless verses.
Shlok SangrahVishnu Purana
उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद् भारतं नाम भारती यत्र संततिः ।।
Uttaraṃ yatsamudrasya himādreścaiva dakṣiṇam varṣaṃ tadbhārataṃ nāma bhāratī yatra santatiḥ
shlok translations →
ॐ
श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च। इत्यापः पञधा देहे भवन्ति प्राणिना सदा।।
Śleṣmā Pittamatha Svedo Vasā Śoṇitameva Cha. Ityāpaḥ Pañadhā Dehe Bhavanti Prāṇinā Sadā.
shlok translations →
ॐ
यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान्। तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय।।
Yathā'kāśasthito Nityaṁ Vāyuḥ Sarvatrago Mahān. Tathā Sarvāṇi Bhūtāni Matsthānītyupadhāraya.
shlok translations →
ॐ
चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः। पृथिवी चात्र सङ्कातः शरीरं पाञ्चभौतिकम्।।
Cheṣṭā Vāyuḥ Khamākāśamūṣmāgniḥ Salilaṁ Dravaḥ. Pr̥thivī Chātra Saṅkātaḥ Śarīraṁ Pāñchabhautikaṁ.
shlok translations →
ॐ
जानामि धर्मं न च मे प्रवृत्तिर्जानाम्यधर्मं न च मे निवृत्तिः। केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि।।
jānāmi dharmaṃ na ca me pravṛttirjānāmyadharmaṃ na ca me nivṛttiḥ। kenāpi devena hṛdi sthitena yathā niyukto'smi tathā karomi।।
shlok translations →
ॐ
यावत् जीवेत् सुखम् जीवेत्। ऋणं कृत्वा घृतं पिबेत्। भस्मिभूतस्य देहस्य पुनरागमनं कुतः।
Yavat Jivite Sukham Jivite Rinam Kritva ghartam pibet Bhasmibhutasya dehasya punragmanm kutah
shlok translations →
ॐ
अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम्। अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः॥
amantramakṣaraṃ nāsti nāsti mūlamanauṣadham। ayogyaḥ puruṣo nāsti yojakastatra durlabhaḥ॥
shlok translations →
Bhagavad Gita
सञ्जय उवाच | एवमुक्त्वार्जुन: सङ्ख्ये रथोपस्थ उपाविशत् | विसृज्य सशरं चापं शोकसंविग्नमानस: || 47||
sañjaya uvācha evam uktvārjunaḥ saṅkhye rathopastha upāviśhat visṛijya sa-śharaṁ chāpaṁ śhoka-saṁvigna-mānasaḥ
shlok translations →
Bhagavad Gita
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणय: | धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् || 46||
yadi mām apratīkāram aśhastraṁ śhastra-pāṇayaḥ dhārtarāṣhṭrā raṇe hanyus tan me kṣhemataraṁ bhavet
shlok translations →
Bhagavad Gita
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन | नरकेऽनियतं वासो भवतीत्यनुशुश्रुम || 44||
utsanna-kula-dharmāṇāṁ manuṣhyāṇāṁ janārdana narake ‘niyataṁ vāso bhavatītyanuśhuśhruma
shlok translations →
Bhagavad Gita
दोषैरेतै: कुलघ्नानां वर्णसङ्करकारकै: | उत्साद्यन्ते जातिधर्मा: कुलधर्माश्च शाश्वता: || 43||
doṣhair etaiḥ kula-ghnānāṁ varṇa-saṅkara-kārakaiḥ utsādyante jāti-dharmāḥ kula-dharmāśh cha śhāśhvatāḥ
shlok translations →
Bhagavad Gita
सङ्करो नरकायैव कुलघ्नानां कुलस्य च | पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रिया: || 42||
saṅkaro narakāyaiva kula-ghnānāṁ kulasya cha patanti pitaro hy eṣhāṁ lupta-piṇḍodaka-kriyāḥ
shlok translations →
Bhagavad Gita
कुलक्षये प्रणश्यन्ति कुलधर्मा: सनातना: | धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत || 40||
kula-kṣhaye praṇaśhyanti kula-dharmāḥ sanātanāḥ dharme naṣhṭe kulaṁ kṛitsnam adharmo ’bhibhavaty uta
shlok translations →
Bhagavad Gita
कथं न ज्ञेयमस्माभि: पापादस्मान्निवर्तितुम् | कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन || 39||
kathaṁ na jñeyam asmābhiḥ pāpād asmān nivartitum kula-kṣhaya-kṛitaṁ doṣhaṁ prapaśhyadbhir janārdana
shlok translations →
Bhagavad Gita
यद्यप्येते न पश्यन्ति लोभोपहतचेतस: | कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् || 38||
yady apy ete na paśhyanti lobhopahata-chetasaḥ kula-kṣhaya-kṛitaṁ doṣhaṁ mitra-drohe cha pātakam
shlok translations →
Bhagavad Gita
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् | स्वजनं हि कथं हत्वा सुखिन: स्याम माधव || 37||
tasmān nārhā vayaṁ hantuṁ dhārtarāṣhṭrān sa-bāndhavān sva-janaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava
shlok translations →
Bhagavad Gita
निहत्य धार्तराष्ट्रान्न: का प्रीति: स्याज्जनार्दन | पापमेवाश्रयेदस्मान्हत्वैतानाततायिन: || 36 ||
nihatya dhārtarāṣhṭrān naḥ kā prītiḥ syāj janārdana pāpam evāśhrayed asmān hatvaitān ātatāyinaḥ
shlok translations →
Bhagavad Gita
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन | अपि त्रैलोक्यराज्यस्य हेतो: किं नु महीकृते || 35||
etān na hantum ichchhāmi ghnato ’pi madhusūdana api trailokya-rājyasya hetoḥ kiṁ nu mahī-kṛite
shlok translations →
Bhagavad Gita
आचार्या: पितर: पुत्रास्तथैव च पितामहा: | मातुला: श्वशुरा: पौत्रा: श्याला: सम्बन्धिनस्तथा || 34||
āchāryāḥ pitaraḥ putrās tathaiva cha pitāmahāḥ mātulāḥ śhvaśhurāḥ pautrāḥ śhyālāḥ sambandhinas tathā
shlok translations →
Bhagavad Gita
येषामर्थे काङ्क्षितं नो राज्यं भोगा: सुखानि च | त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च || 33||
yeṣhām arthe kāṅkṣhitaṁ no rājyaṁ bhogāḥ sukhāni cha ta ime ’vasthitā yuddhe prāṇāṁs tyaktvā dhanāni cha
shlok translations →
ॐ
यथा बीजं बिना क्षेत्रमुप्तं भवति निष्फलम् । तथा पुरुषकारेण विना दैवं न सिध्यति ॥
yathā bījaṃ binā kṣetramuptaṃ bhavati niṣphalam । tathā puruṣakāreṇa vinā daivaṃ na sidhyati ॥
shlok translations →
Hitopadesh
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः।।
udyamena hi sidhyanti kāryāṇi na manorathaiḥ। na hi suptasya siṃhasya praviśanti mukhe mṛgāḥ।।
shlok translations →
ॐ
पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्। पिताऽस्य किंं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥
pitā yacchati putrāya bālye vidyādhanaṃ mahat। pitā'sya kiṃṃ tapastepe ityuktistatkṛtajñatā॥
shlok translations →
Bhagavad Gita
अर्जुन उवाच | दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् || 28|| सीदन्ति मम गात्राणि मुखं च परिशुष्यति |
arjuna uvācha dṛiṣhṭvemaṁ sva-janaṁ kṛiṣhṇa yuyutsuṁ samupasthitam sīdanti mama gātrāṇi mukhaṁ cha pariśhuṣhyati
shlok translations →
Bhagavad Gita
तान्समीक्ष्य स कौन्तेय: सर्वान्बन्धूनवस्थितान् || 27|| कृपया परयाविष्टो विषीदन्निदमब्रवीत् |
tān samīkṣhya sa kaunteyaḥ sarvān bandhūn avasthitān kṛipayā parayāviṣhṭo viṣhīdann idam abravīt
shlok translations →
Bhagavad Gita
तत्रापश्यत्स्थितान् पार्थ: पितृ नथ पितामहान् | आचार्यान्मातुलान्भ्रातृ न्पुत्रान्पौत्रान्सखींस्तथा || 26|| श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि |
tatrāpaśhyat sthitān pārthaḥ pitṝīn atha pitāmahān āchāryān mātulān bhrātṝīn putrān pautrān sakhīṁs tathā śhvaśhurān suhṛidaśh chaiva senayor ubhayor api
shlok translations →
Bhagavad Gita
भीष्मद्रोणप्रमुखत: सर्वेषां च महीक्षिताम् | उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति || 25||
bhīṣhma-droṇa-pramukhataḥ sarveṣhāṁ cha mahī-kṣhitām uvācha pārtha paśhyaitān samavetān kurūn iti
shlok translations →
Bhagavad Gita
सञ्जय उवाच | एवमुक्तो हृषीकेशो गुडाकेशेन भारत | सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् || 24||
sañjaya uvācha evam ukto hṛiṣhīkeśho guḍākeśhena bhārata senayor ubhayor madhye sthāpayitvā rathottamam
shlok translations →
Bhagavad Gita
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागता: | धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षव: || 23||
yotsyamānān avekṣhe ’haṁ ya ete ’tra samāgatāḥ dhārtarāṣhṭrasya durbuddher yuddhe priya-chikīrṣhavaḥ
shlok translations →
Bhagavad Gita
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् | कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे || 22||
yāvadetān nirīkṣhe ’haṁ yoddhu-kāmān avasthitān kairmayā saha yoddhavyam asmin raṇa-samudyame
shlok translations →
Bhagavad Gita
अर्जुन उवाच | सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत || 21||
arjuna uvācha senayor ubhayor madhye rathaṁ sthāpaya me ’chyuta
shlok translations →
Bhagavad Gita
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वज: | प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डव: ||20|| हृषीकेशं तदा वाक्यमिदमाह महीपते |
atha vyavasthitān dṛiṣhṭvā dhārtarāṣhṭrān kapi-dhwajaḥ pravṛitte śhastra-sampāte dhanurudyamya pāṇḍavaḥ hṛiṣhīkeśhaṁ tadā vākyam idam āha mahī-pate
shlok translations →
Bhagavad Gita
द्रुपदो द्रौपदेयाश्च सर्वश: पृथिवीपते | सौभद्रश्च महाबाहु: शङ्खान्दध्मु: पृथक् पृथक् || 18||
drupado draupadeyāśhcha sarvaśhaḥ pṛithivī-pate saubhadraśhcha mahā-bāhuḥ śhaṅkhāndadhmuḥ pṛithak pṛithak
shlok translations →
Bhagavad Gita
काश्यश्च परमेष्वास: शिखण्डी च महारथ: | धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित: || 17||
kāśhyaśhcha parameṣhvāsaḥ śhikhaṇḍī cha mahā-rathaḥ dhṛiṣhṭadyumno virāṭaśhcha sātyakiśh chāparājitaḥ
shlok translations →
Bhagavad Gita
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिर: | नकुल: सहदेवश्च सुघोषमणिपुष्पकौ || 16||
anantavijayaṁ rājā kuntī-putro yudhiṣhṭhiraḥ nakulaḥ sahadevaśhcha sughoṣha-maṇipuṣhpakau
shlok translations →
Bhagavad Gita
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जय: | पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदर: || 15||
pāñchajanyaṁ hṛiṣhīkeśho devadattaṁ dhanañjayaḥ pauṇḍraṁ dadhmau mahā-śhaṅkhaṁ bhīma-karmā vṛikodaraḥ
shlok translations →
Bhagavad Gita
तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ | माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: || 14||
tataḥ śhvetairhayairyukte mahati syandane sthitau mādhavaḥ pāṇḍavaśhchaiva divyau śhaṅkhau pradadhmatuḥ
shlok translations →
Bhagavad Gita
तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा: | सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् || 13||
tataḥ śhaṅkhāśhcha bheryaśhcha paṇavānaka-gomukhāḥ sahasaivābhyahanyanta sa śhabdastumulo ’bhavat
shlok translations →
Bhagavad Gita
तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह: | सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् || 12||
tasya sañjanayan harṣhaṁ kuru-vṛiddhaḥ pitāmahaḥ siṁha-nādaṁ vinadyochchaiḥ śhaṅkhaṁ dadhmau pratāpavān
shlok translations →
Bhagavad Gita
अयनेषु च सर्वेषु यथाभागमवस्थिता: | भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि || 11||
ayaneṣhu cha sarveṣhu yathā-bhāgamavasthitāḥ bhīṣhmamevābhirakṣhantu bhavantaḥ sarva eva hi
shlok translations →
Bhagavad Gita
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जय: | अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च || 8||
bhavānbhīṣhmaśhcha karṇaśhcha kṛipaśhcha samitiñjayaḥ aśhvatthāmā vikarṇaśhcha saumadattis tathaiva cha
shlok translations →
Bhagavad Gita
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् | सौभद्रो द्रौपदेयाश्च सर्व एव महारथा: || 6||
yudhāmanyuśhcha vikrānta uttamaujāśhcha vīryavān saubhadro draupadeyāśhcha sarva eva mahā-rathāḥ
shlok translations →
Bhagavad Gita
धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान् | पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गव: || 5||
dhṛiṣhṭaketuśhchekitānaḥ kāśhirājaśhcha vīryavān purujit kuntibhojaśhcha śhaibyaśhcha nara-puṅgavaḥ
shlok translations →
Bhagavad Gita
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ।। 3।।
paśhyaitāṁ pāṇḍu-putrāṇām āchārya mahatīṁ chamūm vyūḍhāṁ drupada-putreṇa tava śhiṣhyeṇa dhīmatā
shlok translations →
Bhagavad Gita
सञ्जय उवाच । दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ।। 2।।
sañjaya uvācha dṛiṣhṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanastadā āchāryamupasaṅgamya rājā vachanamabravīt
shlok translations →
Tantralok
देवो ह्यन्वर्थशास्त्रोक्तैः शब्दैः समुपदिश्यते। महाभैरवदेवोऽयं पतिर्यः परमः शिवः॥९४॥
Devo hyanvarthaśāstroktaiḥ śabdaiḥ samupadiśyate| Mahābhairavadevo'yaṁ patiryaḥ paramaḥ śivaḥ||94||
shlok translations →
Tantralok
इति शक्तित्रयं नाथे स्वातन्त्र्यापरनामकम्। इच्छादिभिरभिख्याभिर्गुरुभिः प्रकटीकृतम्॥९३॥
Iti śaktitrayaṁ nāthe svātantryāparanāmakam| Icchādibhirabhikhyābhirgurubhiḥ prakaṭīkṛtam||93||
shlok translations →
Tantralok
निरावरणमाभाति भात्यावृतनिजामकः। आवृतानावृतो भाति बहुधा भात्याबृतनिजात्मकः॥९२॥
Nirāvaraṇamābhāti bhātyāvṛtanijātmakaḥ| Āvṛtānāvṛto bhāti bahudhā bhedasaṅgamāt||92||
shlok translations →
Tantralok
एवं स्वातन्त्र्यपूर्णत्वादतिदुर्घटकार्ययम्। केन नाम न रूपेण भासते परमेश्वरः॥९१॥
Evaṁ svātantryapūrṇatvādatidurghaṭakāryayam| Kena nāma na rūpeṇa bhāsate parameśvaraḥ||91||
shlok translations →
Tantralok
तदत्रापि तदीयेन स्वातन्त्र्येणोपकल्पितः। दूरासन्नादिको भेदश्चित्स्वातन्त्र्यव्यपेक्षया॥९०॥
Tadatrāpi tadīyena svātantryeṇopakalpitaḥ| Dūrāsannādiko bhedaścitsvātantryavyapekṣayā||90||
shlok translations →
Tantralok
परं शिवं तु व्रजति भैरवाख्यं जपादपि। तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः॥८९॥
Paraṁ śivaṁ tu vrajati bhairavākhyaṁ japādapi| Tatsvarūpaṁ japaḥ prokto bhāvābhāvapadacyutaḥ||89||
shlok translations →
Tantralok
कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात्। ध्यायते परमं ध्येयं गमागमपदे स्थितम्॥८८॥
Kalmaṣakṣīṇamanasā smṛtimātranirodhanāt| Dhyāyate paramaṁ dhyeyaṁ gamāgamapade sthitam||88||
shlok translations →
Tantralok
बुद्धिभेदास्तथा भावाः सञ्ज्ञाः कर्माण्यनेकशः। एष रामो व्यापकोऽत्र शिवः परमकारणम्॥८७॥
Buddhibhedāstathā bhāvāḥ sañjñāḥ karmāṇyanekaśaḥ| Eṣa rāmo vyāpako'tra śivaḥ paramakāraṇam||87||
shlok translations →
Tantralok
गतिः स्थानं स्वप्नजाग्रदुन्मेषणनिमेषणे। धावनं प्लवनं चैव आयासः शक्तिवेदनम्॥८६॥
Gatiḥ sthānaṁ svapnajāgradunmeṣaṇanimeṣaṇe| Dhāvanaṁ plavanaṁ caiva āyāsaḥ śaktivedanam||86||
shlok translations →
Tantralok
ग्रामधर्मवृत्तिरुक्तस्तस्य सर्वं प्रसिद्ध्यति। ऊर्ध्वं त्यक्त्वाधो विशेत्स रामस्थो मध्यदेशगः॥८५॥
Grāmadharmavṛttiruktastasya sarvaṁ prasiddhyati| Ūrdhvaṁ tyaktvādho viśetsa rāmastho madhyadeśagaḥ||85||
shlok translations →
Tantralok
स्वस्थाने वर्तनं ज्ञेयं द्रष्टृत्वं विगतावृति। विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः॥८४॥
Svasthāne vartanaṁ jñeyaṁ draṣṭṛtvaṁ vigatāvṛti| Viviktavastukathitaśuddhavijñānanirmalaḥ||84||
shlok translations →
Tantralok
आत्मैव धर्म इत्युक्तः शिवामृतपरिप्लुतः। प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः॥८३॥
Ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ| Prakāśāvasthitaṁ jñānaṁ bhāvābhāvādimadhyataḥ||83||
shlok translations →
Tantralok
हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम्। सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम्॥८२॥
Hṛdisthaṁ sarvadehasthaṁ svabhāvasthaṁ susūkṣmakam| Sāmūhyaṁ caiva tattvānāṁ grāmaśabdena kīrtitam||82||
shlok translations →
Tantralok
तत्त्वग्रामस्य सर्वस्य धर्मः स्यादनपायवान्। आत्मैव हि स्वभावात्मेत्युक्तं श्रीत्रिशिरोमते॥८१॥
Tattvagrāmasya sarvasya dharmaḥ syādanapāyavān| Ātmaiva hi svabhāvātmetyuktaṁ śrītriśiromate||81||
shlok translations →
Tantralok
महामन्त्रेशमन्त्रेशमन्त्राः शिवपुरोगमाः। अकलौ सकलश्चेति शिवस्यैव विभूतयः॥८०॥
Mahāmantreśamantreśamantrāḥ śivapurogamāḥ| Akalau sakalaśceti śivasyaiva vibhūtayaḥ||80||
shlok translations →
Tantralok
जाग्रत्स्वप्नसुषुप्तान्यतदतीतानि यान्यपि। तान्यप्यमुष्य नाथस्य स्वातन्त्र्यलहरीभरः॥७९॥
Jāgratsvapnasuṣuptānyatadatītāni yānyapi| Tānyapyamuṣya nāthasya svātantryalaharībharaḥ||79||
shlok translations →
Tantralok
सृष्टिस्थितितिरोधानसंहारानुग्रहादि च। तुर्यमित्यपि देवस्य बहुशक्तित्वजृम्भितम्॥७८॥
Sṛṣṭisthititirodhānasaṁhārānugrahādi ca| Turyamityapi devasya bahuśaktitvajṛmbhitam||78||
shlok translations →
Tantralok
बहुशक्तित्वमस्योक्तं शिवस्य यदतो महान्। कलातत्त्वपुराणाणुपदादिर्भेदविस्तरः॥७७॥
Bahuśaktitvamasyoktaṁ śivasya yadato mahān| Kalātattvapurāṇāṇupadādirbhedavistaraḥ||77||
shlok translations →
Tantralok
रसाद्यनध्यक्षत्वेऽपि रूपादेव यथा तरुम्। विकल्पो वेत्ति तद्वत्तु नादबिन्द्वादिना शिवम्॥७६॥
Rasādyanadhyakṣatve'pi rūpādeva yathā tarum| Vikalpo vetti tadvattu nādabindvādinā śivam||76||
shlok translations →
Tantralok
अविज्ञाय शिवं दीक्षा कथमित्यत्र चोत्तरम्। क्षुधाद्यनुभवो नैव विकल्पो नहि मानसः॥७५॥
Avijñāya śivaṁ dīkṣā kathamityatra cottaram| Kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ||75||
shlok translations →
Tantralok
श्रीमत्किरणशास्त्रे च तत्प्रश्नोत्तरपूर्वकम्। अनुभावो विकल्पोऽपि मानसो न मनः शिवे॥७४॥
Śrīmatkiraṇaśāstre ca tatpraśnottarapūrvakam| Anubhāvo vikalpo'pi mānaso na manaḥ śive||74||
shlok translations →
Tantralok
तस्माद्येन मुखेनैष भात्यनंशोऽपि तत्तथा। शक्तिरित्येष वस्त्वेव शक्तितद्वत्क्रमः स्फुटः॥७३॥
Tasmādyena mukhenaiṣa bhātyanaṁśo'pi tattathā| Śaktirityeṣa vastveva śaktitadvatkramaḥ sphuṭaḥ||73||
shlok translations →
Tantralok
शिवश्चालुप्तविभवस्तथा सृष्टोऽवभासते। स्वसंविन्मातृमकुरे स्वातन्त्र्याद्भावनादिषु॥७२॥
Śivaścāluptavibhavastathā sṛṣṭo'vabhāsate| Svasaṁvinmātṛmakure svātantryādbhāvanādiṣu||72||
shlok translations →
Tantralok
स्वशक्त्युद्रेकजनकं तादात्म्याद्वस्तुनो हि यत्। शक्तिस्तदपि देव्येवं भान्त्यप्यन्यस्वरूपिणी॥७१॥
Svaśaktyudrekajanakaṁ tādātmyādvastuno hi yat| Śaktistadapi devyevaṁ bhāntyapyanyasvarūpiṇī||71||
shlok translations →
Tantralok
न चासौ परमार्थेन न किञ्चिद्भासनादृते। नह्यस्ति किञ्चित्तच्छक्तितद्वद्भेदोऽपि वास्तवः॥७०॥
Na cāsau paramārthena na kiñcidbhāsanādṛte| Nahyasti kiñcittacchaktitadvadbhedo'pi vāstavaḥ||70||
shlok translations →
Tantralok
मातृकॢप्ते हि देवस्य तत्र तत्र वपुष्यलम्। को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव॥६९॥
Mātṛkḷpte hi devasya tatra tatra vapuṣyalam| Ko bhedo vastuto vahnerdagdhṛpaktṛtvayoriva||69||
shlok translations →
Tantralok
शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम्। तेनाद्वयः स एवापि शक्तिमत्परिकल्पने॥६८॥
Śaktiśca nāma bhāvasya svaṁ rūpaṁ mātṛkalpitam| Tenādvayaḥ sa evāpi śaktimatparikalpane||68||
shlok translations →
Tantralok
तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः। बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता॥६७॥
Tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ| Bahuśaktitvamapyasya tacchaktyaivāviyuktatā||67||
shlok translations →
Tantralok
न चास्य विभुताद्योऽयं धर्मोऽन्योन्यं विभिद्यते। एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तते॥६६॥
Na cāsya vibhutādyo'yaṁ dharmo'nyonyaṁ vibhidyate| Eka evāsya dharmo'sau sarvākṣepeṇa vartate||66||
shlok translations →
Tantralok
उक्तं च कामिके देवः सर्वाकृतिर्निराकृतिः। जलदर्पणवत्तेन सर्वं व्याप्तं चराचरम्॥६५॥
Uktaṁ ca kāmike devaḥ sarvākṛtirnirākṛtiḥ| Jaladarpaṇavattena sarvaṁ vyāptaṁ carācaram||65||
shlok translations →
Tantralok
विश्वाकृतित्वे देवस्य तदेतच्चोपलक्षणम्। अनवच्छिन्नतारूढाववच्छेदलयेऽस्य च॥६४॥
Viśvākṛtitve devasya tadetaccopalakṣaṇam| Anavacchinnatārūḍhāvavacchedalaye'sya ca||64||
shlok translations →
Tantralok
यो यदात्मकतानिष्ठस्तद्भावं स प्रपद्यते। व्योमादिशब्दविज्ञानात्परो मोक्षो न संशयः॥६३॥
Yo yadātmakatāniṣṭhastadbhāvaṁ sa prapadyate| Vyomādiśabdavijñānātparo mokṣo na saṁśayaḥ||63||
shlok translations →
Tantralok
भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च। बिन्दुनादादिसम्भिन्नः षड्विधः शिव उच्यते॥६२॥
Bhuvanaṁ vigraho jyotiḥ khaṁ śabdo mantra eva ca| Bindunādādisambhinnaḥ ṣaḍvidhaḥ śiva ucyate||62||
shlok translations →
Tantralok
विश्वाकृतित्वाच्चिदचित्तद्वैचित्र्यावभासकः। ततोऽस्य बहुरूपत्वमुक्तं दीक्षोत्तरादिके॥६१॥
Viśvākṛtitvāccidacittadvaicitryāvabhāsakaḥ| Tato'sya bahurūpatvamuktaṁ dīkṣottarādike||61||
shlok translations →
Tantralok
नियता नेति स विभुर्नित्यो विश्वाकृइतिः शिवः। विभुत्वात्सर्वगो नित्यभावादाद्यन्तवर्जितः॥६०॥
Niyatā neti sa vibhurnityo viśvākṛitiḥ śivaḥ| Vibhutvātsarvago nityabhāvādādyantavarjitaḥ||60||
shlok translations →
Tantralok
परस्य तदपेक्षत्वात्स्वतन्त्रोऽयमतः स्थितः। अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः॥५९॥
Parasya tadapekṣatvātsvatantro'yamataḥ sthitaḥ| Anapekṣasya vaśino deśakālākṛtikramāḥ||59||
shlok translations →
Tantralok
कामिके तत एवोक्तं हेतुवादविवर्जितम्। तस्य देवातिदेवस्य परापेक्षा न विद्यते॥५८॥
Kāmike tata evoktaṁ hetuvādavivarjitam| Tasya devātidevasya parāpekṣā na vidyate||58||
shlok translations →
Tantralok
अपह्नुतौ साधने वा वस्तूनांआद्यमीदृशम्। यत्तत्र के प्रमाणानामुपपत्त्युपयोगिते॥५७॥
Apahnutau sādhane vā vastūnāṁādyamīdṛśam| Yattatra ke pramāṇānāmupapattyupayogite||57||
shlok translations →
Tantralok
सर्वापह्नवहेवाकधर्माप्येवं हि वर्तते। ज्ञानमात्मार्थमित्येतन्नेति मां प्रति भासते॥५६॥
Sarvāpahnavahevākadharmāpyevaṁ hi vartate| Jñānamātmārthamityetanneti māṁ prati bhāsate||56||
shlok translations →
Tantralok
प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते। तेषामपि परो जीवः स एव परमेश्वरः॥५५॥
Pramāṇānyapi vastūnāṁ jīvitaṁ yāni tanvate| Teṣāmapi paro jīvaḥ sa eva parameśvaraḥ||55||
shlok translations →
Tantralok
प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते। अनपह्नवनीयत्वात् किं तस्मिन्मानकल्पनैः॥५४॥
Prakāśo nāma yaścāyaṁ sarvatraiva prakāśate| Anapahnavanīyatvāt kiṁ tasminmānakalpanaiḥ||54||
shlok translations →
Tantralok
अवस्तुतापि भावानां चमत्कारैकगोचरा। यत्कुड्यसदृशी नेयं धीरवस्त्वेतदित्यपि॥५३॥
Avastutāpi bhāvānāṁ camatkāraikagocarā| Yatkuḍyasadṛśī neyaṁ dhīravastvetadityapi||53||
shlok translations →
Tantralok
ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः। नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा॥५२॥
Jñeyasya hi paraṁ tattvaṁ yaḥ prakāśātmakaḥ śivaḥ| Nahyaprakāśarūpasya prākāśyaṁ vastutāpi vā||52||
shlok translations →
Tantralok
विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत्। इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः॥५१॥
Vikalpayuktacittastu piṇḍapātācchivaṁ vrajet| Itarastu tadaiveti śāstrasyātra pradhānataḥ||51||
shlok translations →
Tantralok
बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद्ध्रुवम्। तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने॥५०॥
Bauddhājñānanivṛttau tu vikalponmūlanāddhruvam| Tadaiva mokṣa ityuktaṁ dhātrā śrīmanniśāṭane||50||
shlok translations →
Tantralok
देहसद्भावपर्यन्तमात्मभावो यतो धियि। देहान्तेऽपि न मोक्षः स्यात्पौरुषाज्ञानहानितः॥४९॥
Dehasadbhāvaparyantamātmabhāvo yato dhiyi| Dehānte'pi na mokṣaḥ syātpauruṣājñānahānitaḥ||49||
shlok translations →
Tantralok
दीक्षया गलितेऽप्यन्तरज्ञाने पौरुषात्मनि। धीगतस्यानिवृत्तत्वाद्विकल्पोऽपि हि सम्भवेत्॥४८॥
Dīkṣayā galite'pyantarajñāne pauruṣātmani| Dhīgatasyānivṛttatvādvikalpo'pi hi sambhavet||48||
shlok translations →
Tantralok
तथाविधावसायात्मबौद्धविज्ञानसम्पदे। शास्त्रमेव प्रधानं यज्ज्ञेयतत्त्वप्रदर्शकम्॥४७॥
Tathāvidhāvasāyātmabauddhavijñānasampade| Śāstrameva pradhānaṁ yajjñeyatattvapradarśakam||47||
shlok translations →
Tantralok
ज्ञानाज्ञानगतं चैतद्द्वित्वं स्वायम्भुवे रुरौ। मतङ्गादौ कृतं श्रीमत्खेटपालादिदैशिकैः॥४६॥
Jñānājñānagataṁ caitaddvitvaṁ svāyambhuve rurau| Mataṅgādau kṛtaṁ śrīmatkheṭapālādidaiśikaiḥ||46||
shlok translations →
Tantralok
दीक्षापि बौद्धविज्ञानपूर्वा सत्यं विमोचिका। तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता॥४५॥
Dīkṣāpi bauddhavijñānapūrvā satyaṁ vimocikā| Tena tatrāpi bauddhasya jñānasyāsti pradhānatā||45||
shlok translations →
Tantralok
बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम्। विलीयते तदा जीवन्मुक्तिः करतले स्थिता॥४४॥
Bauddhajñānena tu yadā bauddhamajñānajṛmbhitam| Vilīyate tadā jīvanmuktiḥ karatale sthitā||44||
shlok translations →
Tantralok
तत्र दीक्षादिना पौंस्नमज्ञानं ध्वंसि यद्यपि। तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम्॥४३॥
Tatra dīkṣādinā pauṁsnamajñānaṁ dhvaṁsi yadyapi| Tathāpi taccharīrānte tajjñānaṁ vyajyate sphuṭam||43||
shlok translations →
Tantralok
विकस्वराविकल्पात्मज्ञानौचित्येन यावता। तद्बौद्धं यस्य तत्पौंस्नं प्राग्वत्पोष्यं च पोष्टृ च॥४२॥
Vikasvarāvikalpātmajñānaucityena yāvatā| Tadbauddhaṁ yasya tatpauṁsnaṁ prāgvatpoṣyaṁ ca poṣṭṛ ca||42||
shlok translations →
Tantralok
क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरस्थितेः। विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम्॥४१॥
Kṣīṇe tu paśusaṁskāre puṁsaḥ prāptaparasthiteḥ| Vikasvaraṁ tadvijñānaṁ pauruṣaṁ nirvikalpakam||41||
shlok translations →
Tantralok
धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम्। बौद्धं तस्य च तत्पौंस्नं पोषणीयं च पोष्टृ च॥४०॥
Dhīrjāyate tadā tādṛgjñānamajñānaśabditam| Bauddhaṁ tasya ca tatpauṁsnaṁ poṣaṇīyaṁ ca poṣṭṛ ca||40||
shlok translations →
Tantralok
अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी। षट्कञ्चुकाबिलाणूत्थप्रतिबिम्बनतो यदा॥३९॥
Ahamitthamidaṁ vedmītyevamadhyavasāyinī| Ṣaṭkañcukābilāṇūtthapratibimbanato yadā||39||
shlok translations →
Explore brah.ma
Soulful Sanatan Creations
Initiative by brah.ma 2020 – ∞
Built in Kaashi, for the world