
एकमुखी हनुमान कवच (2021)
प्रपछ्छ गिरिजा कांन्तं कर्पूरधवलं शिवं ।। १ ।। ।। पार्वत्युवाच: ।। भगवन देवदेवश लोकनाथ जगत्प्रभो । शोकाकुलानां लोकनां केन रक्षा भवेद्वव ।। २ ।। संग्रामे
प्रपछ्छ गिरिजा कांन्तं कर्पूरधवलं शिवं ।। १ ।। ।। पार्वत्युवाच: ।। भगवन देवदेवश लोकनाथ जगत्प्रभो । शोकाकुलानां लोकनां केन रक्षा भवेद्वव ।। २ ।। संग्रामे
विनियोग: अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषिः। श्री सीतारामचंद्रो देवता। अनुष्टुप छंदः। सीता शक्तिः। श्रीमान हनुमान कीलकम। श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः। अथ ध्यानम्: ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं
Shri Surya Mandala Ashtakam Stotram नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाश हेतवे । त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चि नारायण शंकरात्मने ॥ १ ॥ यन्मडलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरुपम् ।
Shri Vishnukrutam Ganesha Stotram ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् । निरुपितुमशक्तोsहमनुरुपमनीहकम् ॥ १ ॥ प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् । सर्वस्वरुपं सर्वेशं ज्ञानराशिस्वरुपिणम् ॥ २
Shiva Raksha Stotram चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्यसाधनम् ॥ १ ॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षांपठेन्नरः ॥ २ ॥
Sarvadeva Kruta Sri Lakshmi Stotram क्षमस्व भगवत्यम्ब क्षमा शीले परात्परे। शुद्ध सत्व स्वरूपेच कोपादि परि वर्जिते॥ उपमे सर्व साध्वीनां देवीनां देव पूजिते। त्वया विना जगत्सर्वं
Sri Rama Bhujanga Prayata Stotram विशुद्धं परं सच्चिदानन्दरूपं गुणाधारमाधारहीनं वरेण्यम् । महान्तं विभान्तं गुहान्तं गुणान्तं सुखान्तं स्वयं धाम रामं प्रपद्ये ॥ १ ॥ शिवं नित्यमेकं
Shri Ganesh Sankat Nashan Stotaram ।। नारद उवाच ।। प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुः कामार्थसिद्धये ।।1।। प्रथमं वक्रतुडं च एकदन्तं द्वितीयकम् ।
Shiva Shankar Stotra अतिभीषणकटुभाषणयमकिंकरपटली-कृतताडनपरिपीडनमरणागतसमये । उमया सह मम चेतसि यमशासन निवसन् हर शंकर शिव शंकर हर मे हर दुरितम् ॥ १ ॥ असदिन्द्रियविषयोदयसुखसात्कृतसुकृतेः परदूषणपरिमोक्षण कृतपातकविकृतेः
Mangla Gauri Stotra ॐ रक्ष-रक्ष जगन्माते देवि मङ्गल चण्डिके । हारिके विपदार्राशे हर्षमंगल कारिके ॥ हर्षमंगल दक्षे च हर्षमंगल दायिके । शुभेमंगल दक्षे च शुभेमंगल
Rin Mochan Maha Ganapati Stotram ॐ स्मरामि देव-देवेश।वक्र-तुण्डं महा-बलम्। षडक्षरं कृपा-सिन्धु, नमामि ऋण-मुक्तये।।1।। महा-गणपतिं देवं, महा-सत्त्वं महा-बलम्। महा-विघ्न-हरं सौम्यं, नमामि ऋण-मुक्तये।।2।। एकाक्षरं एक-दन्तं, एक-ब्रह्म सनातनम्। एकमेवाद्वितीयं
वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया । यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात् ॥१॥ अकिञ्चित्करकर्मभ्यः प्रत्याहृत्य कृपावशात् । सुब्रह्मण्यः स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात् ॥२॥ अकारादिक्षकारान्तवर्णावयवशालिनी । वीणापुस्तकहस्ताऽव्यात् प्रणो
Sri Lakshmi Dwadasa Nama Stotram श्रीदेवी प्रथमं नाम द्वितीयं अमृत्तोद्भवा तृत्तीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी पञ्चमं विष्णुपत्नी च षष्ठं स्यात् वैष्णवी तथा सप्ततं तु वरारोहा
Shri Dattatreya Stotram जटाधरं पाण्डुराङ्गं शूलहस्तं कृपानिधिम् । सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥1॥ अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारदऋषिः । अनुष्टुप् छन्दः । श्रीदत्तपरमात्मा देवता ।
Sri Narasimha Panchamrutha Stotram अहॊबिलं नारसिंहं गत्वा रामः प्रतापवान् । नमस्कृत्वा श्रीनृसिंहं अस्तौषीत् कमलापतिम् ॥ १ ॥ गॊविन्द कॆशव जनार्दन वासुदॆव विश्वॆश विश्व मधुसूदन विश्वरूप । श्री
Shree Narsimha Stotram कुन्देन्दुशङ्खवर्णः कृतयुगभगवान्पद्मपुष्पप्रदाता त्रेतायां काञ्चनाभिः पुनरपि समये द्वापरे रक्तवर्णः । शङ्को सम्प्राप्तकाले कलियुगसमये नीलमेघश्च नाभा प्रद्योतसृष्टिकर्ता परबलमदनः पातु मां नारसिंहः ॥ १ ॥
Varaha Stotram जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः । यद्रोमरन्ध्रेषु निलिल्युरध्वरा- स्तस्मै नमः कारणसूकराय ते ॥१॥ रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम्।
Shi Annapurna Stotram श्रीब्रह्मभैरव उवाच – साधनानि च सर्वाणि श्रुतानि तव सुव्रत । इदानीं वद देवेश स्तोत्राणि कवचानि च ॥ १॥ श्रीशिव उवाच – कथयामि
Shri Prahlad Kritam Ganesha Stotram ॥ श्रीगणेशस्तोत्रं प्रह्लादकृतम् ॥ श्री गणेशाय नमः । अधुना शृणु देवस्य साधनं योगदं परम् । साधयित्वा स्वयं योगी भविष्यसि न
Shri Ganesh Dwadash naam Stotram श्रीगणेशाय नमः ॥ शुक्लाम्बरधरं विश्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तयेः ॥ १॥ अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये नमः
Shree Tripur Sundari Vedasaar Stotram कस्तूरीपङ्कभास्वद्गलचलदमलस्थूलमुक्तावलीका ज्योत्स्नाशुद्धावदाता शशिशिशुमकुटालंकृता ब्रह्मपत्नी। साहित्यांभोजभृङ्गी कविकुलविनुता सात्विकीं वाग्विभूतिं देयान्मे शुभ्रवस्त्रा करचलवलया वल्लकीं वादयन्ती ॥१॥ एकान्ते योगिवृन्दैः प्रशमितकरणैः क्षुत्पिपासा विमुक्तैः सानन्दं
Shree Maha Ganesh Pancharatn Stotram सरागलोकदुर्लभं विरागिलोकपूजितं, सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् । गिरागुरुं श्रियाहरिं जयन्ति यत्पदार्चकाः, नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥ १ ॥ गिरीन्द्रजामुखांबुज-प्रमोददान-भास्करं, करीन्द्रवक्त्र-मानताघसंघ-वारणोद्यतम् । सरीसृपेश-बद्धकुक्षि-माश्रयामि
Shri Ganesh Pratah Smaranam Stotram प्रातः स्मरामि गणनाथमनाथबन्धुं सिंदूरपूरपरिशोभित गण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्डं आखण्डलादि सुरनायक वृन्दवन्द्यम् ॥ १ ॥ प्रातर्नमामि चतुरानन वन्द्यमानं इच्छानुकूलमखिलंच फलं ददानम् ।
बगला पूर्वतो रक्षेद् आग्नेय्यां च गदाधरी। पीताम्बरा दक्षिणे च स्तम्भिनी चैव नैऋते ।।1।। जिह्वाकीलिन्यतो रक्षेत् पश्चिमे सर्वदा हि माम्। वायव्ये च मदोन्मत्ता कौवेर्यां च त्रिशूलिनी
पशूनांपतिं पापनाशं परेशं गजेन्द्रस्यकृत्तिं वसानं वरेण्यम् । जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम्॥ १ ॥ महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम् । विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम्
Shree Kartikeya Stotram योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः। स्कंदः कुमारः सेनानी स्वामी शंकरसंभवः॥१॥ गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः। तारकारिरुमापुत्रः क्रोधारिश्च षडाननः॥२॥ शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः। सनत्कुमारो भगवान् भोगमोक्षफलप्रदः॥३॥ शरजन्मा
Sri Subrahmanya Karavalamba Stotram हे स्वामिनाथ! करुणाकर दीनबन्धो, श्रीपार्वतीशमुखपङ्कजपद्मबन्धो । श्रीशादिदेवगणपूजितपादपद्म, वल्लीशनाथ मम देहि करावलम्बम् ॥ १॥ देवाधिदेवसुत देवगणाधिनाथ, देवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद । देवर्षिनारदमुनीन्द्रसुगीतकीर्ते, वल्लीशनाथ मम देहि
Sri Venkatesa Dwadasa Nama Stotram वेङ्कटेशो वासुदेवः वारिजासनवन्दितः । स्वामिपुष्करणीवासः शङ्खचक्रगदाधरः ॥ १ ॥ पीतांबरधरो देवः गरुडारूढशोभितः, विश्वात्मा विश्वलोकेशः विजयो वेङ्कटेश्वरः ॥ २ ॥ एतत्
Ganga Dussehra Stotram ॐ नमः शिवायै गंगायै, शिवदायै नमो नमः। नमस्ते विष्णु-रुपिण्यै, ब्रह्म-मूर्त्यै नमोऽस्तु ते।।1।। नमस्ते रुद्र-रुपिण्यै, शांकर्यै ते नमो नमः। सर्व-देव-स्वरुपिण्यै, नमो भेषज-मूर्त्तये।।2।। सर्वस्य
Gajendra Moksha Stotra श्रीशुक उवाच ” एवं व्यवसितो बुद्ध्या समाधाय मनो ह्रदि । जजाप परमं जाप्यं प्राक्जन्मन्यनुशिक्षितम् ॥ ” १ ॥ गजेन्द्र उवाच ” ॐ
Sri Venkateswara Stotram कमलाकुचचूचुककुङ्कुमतो नियतारुणितातुलनीलतनो। कमलायतलोचन लोकपते विजयी भव वेङ्कटशैलपते ॥१॥ सचतुर्मुखषण्मुखपञ्चमुखप्रमुखाखिलदैवतमौलिमणे। शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥२॥ अतिवेलतया तव दुर्विषहैरनुवेलकृतैरपराधशतैः। भरितं त्वरितं वृषशैलपते परया
Shree Santan Gopal Stotra श्रीशं कमलपत्राक्षं देवकीनन्दनं हरिम् । सुतसंप्राप्तये कृष्णं नमामि मधुसूदनम् ॥१॥ नमाम्यहं वासुदेवं सुतसंप्राप्तये हरिम् । यशोदाङ्कगतं बालं गोपालं नन्दनन्दनम् ॥२॥ अस्माकं
Langulastra Shatrunjay Hanumat Stotram हनुमन्नञ्जनीसूनो महाबलपराक्रम। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।1।। मर्कटाधिप मार्तण्ड मण्डल-ग्रास-कारक। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।2।। अक्षक्षपणपिङ्गाक्षक्षितिजाशुग्क्षयङ्र। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।३।। रुद्रावतार संसार-दुःख-भारापहारक। लोलल्लांगूलपातेन
Sri Kanakdhara Stotram अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम्। अङ्गीकृताऽखिल-विभूतिरपाङ्गलीला माङ्गल्यदाऽस्तु मम मङ्गळदेवतायाः ॥१॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपा-प्रणहितानि गताऽऽगतानि। मालादृशोर्मधुकरीव महोत्पले या सा मे
Shri Radha krishna Stotram वन्दे नवघनश्यामं पीतकौशेयवाससम् । सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ १ ॥ राधेशं राधिकाप्राणवल्लभं वल्लवीसुतम् । राधासेवितपादाब्जं राधावक्षस्थलस्थितम् ॥ २
Shiva Shadakshara Stotram ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः । कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥१॥ नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः । नरा नमंति देवेशं
Sri Dadhi Vamana Stotram हेमाद्रिशिखराकारं शुद्धस्फटिकसन्निभम् । पूर्णचन्द्रनिभं देवं द्विभुजं वामनं स्मरेत् ॥१॥ पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगम्। ज्वलत्कालानलप्रख्यं तडित्कॊटिसमप्रभम् ॥२॥ सुर्यकॊटिप्रतीकाशं चन्द्रकोटिसुशीतलम्। चन्द्रमण्डलमध्यस्थं विष्णुमव्ययमच्युतम् ॥३॥ श्रीवत्सकौस्तुभोरस्कं
Viprapatni Krita Krishna Stotra त्वं ब्रह्म परमं धाम निरीहो निरहंकृतिः । निर्गुणश्च निराकारः साकारस्सगुणः स्वयम् ॥ १ ॥ साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः । प्रकृतिः पुरुषस्त्वं
Sri Pragya Vivardhana Karthikeya Stotram योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः। स्कंदः कुमारः सेनानी स्वामी शंकरसंभवः॥१॥ गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः। तारकारिरुमापुत्रः क्रोधारिश्च षडाननः॥२॥ शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः। सनत्कुमारो भगवान्
Shri Ashtalakshmi Stotram ॥ आदिलक्ष्मी ॥ सुमनस वन्दित सुन्दरि माधवि, चन्द्र सहोदरि हेममये मुनिगण वन्दित मोक्षप्रदायनि, मञ्जुल भाषिणि वेदनुते । पङ्कजवासिनि देव सुपूजित, सद्गुण वर्षिणि
Shri Siddhi Lakshmi Stotram ब्राह्मीं च वैष्णवीं भद्रां, षड्–भुजां च चतुर्मुखीम्। त्रिनेत्रां खड्गत्रिशूलपद्मचक्रगदाधराम्।। पीताम्बरधरां देवीं, नानाऽलंकारभूषिताम्। तेजःपुञ्जधरीं श्रेष्ठां, ध्यायेद् बाल–कुमारिकाम्।। मूल स्तोत्रम् ॐकारं लक्ष्मी रुपं
Srimad Divya Parshuram Ashtakam Stotram ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं, नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् । केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ १॥ अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं, वेदरूपमनामयं
श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय। नामशेषितानमद्भावसिन्धवे नमः शिवाय पामरेतरप्रधानबन्धवे नमः शिवाय ॥१॥ कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय । मूलकारणाय कालकाल
नागेंद्रहाराय त्रिलोचनाय भस्मांग रागाय महेश्वराय । नित्याय शुद्धाय दिगंबराय तस्मे “न” काराय नमः शिवायः॥ (1) मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय । मंदारपुष्प
ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः । कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥१॥ नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः । नरा नमंति देवेशं नकाराय नमो नमः
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं, नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम्। जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा, दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्॥१॥ सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
महिम्नस्तेऽपारं सकलसुखसारं त्रिपथगे प्रतर्त्तुं कूपारं जगति मतिमान् पारयति कः । तथापि त्वत्पादाम्बुजतरणिरज्ञोऽपि भवितुं समीहे तद्विप्रुट्क्षपितभवपङ्कः सुरधुनि ॥ १ ॥ समुद्भूता भूम्नश्चरणवनजातान्मधुरिपो-स्ततो धातुः पात्रे गदितगुणगात्रे समुषिता
ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरम् । लोकं सुखयन्तं विलसितवन्तं प्रकटितदन्तं नृत्यकरम् ।। डमरुध्वनिशंखं तरलवतंसं मधुरहसन्तं लोकभरम् । भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ।।
श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः । श्रीमते श्रीकृष्णब्रह्मतन्त्रपरकालयतीन्द्रमहादेशिकाय नमः । श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मे नारायणाख्याने हयशिर उपाख्यानस्य व्याख्याने हयशिरोरत्नभूषणे तद्विवरणदीधितौ च परिशीलितानां श्रुतीनामर्थस्य सङ्ग्राहक श्रीलक्ष्मीहयवदनरत्नमालास्तोत्रम् । वागीशाख्या श्रुतिस्मृत्युदितशुभतनोवसुदेवस्य मूर्तिः,
ऊँ अस्य श्रीसरस्वतीस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः। गायत्री छन्दः। श्रीसरस्वती देवता। धर्मार्थकाममोक्षार्थे जपे विनियोगः आरूढा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं, वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या।
Sri Ardhanareeswara Stotram चाम्पेयगौरार्धा शरीरकायै कर्पूरगौरार्धा शररकय | धम्मिल्लकायै i च जटाधराय नमः शिवाय i च नमः शिवाय ||1|| कस्तूरिका कुंकुमचर्चितायै चितरजःपुंजा विचर्चिताया |