Shri Ganesh Sankat Nashan Stotaram

।। नारद उवाच ।।

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यमायुः कामार्थसिद्धये ।।1।।

प्रथमं वक्रतुडं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ।।2।।

लम्बोदरं पंचमं च षष्ठ विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ।।3।।

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ।।4।।

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विध्नभयं तस्य सर्वसिद्धिकरं परम् ।।5।।

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ।।6।।

जपेग्दणपतिस्तोत्रं षड् भिर्मासैः फ़लं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ।।7।।

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ।।8।।

More Stotra’s on Shree Ganesh

गणेशपञ्चरत्नम् – मुदाकरात्तमोदकं

भक्तमनोरथसिद्धिप्रदं गणेशस्तोत्रम्

श्री गणेश प्रातः स्मरणम् स्तोत्र

श्री महागणेश पंचरत्न स्तोत्र

श्री विष्णु कृतं गणेश स्तोत्र

श्री प्रहलाद कृत गणेश स्तोत्र

श्री गणेश द्वादश नाम स्तोत्रम्

Comments & Feedbacks

Sharing Is Karma

Share
Tweet
LinkedIn
Telegram
WhatsApp

Join Brahma

Learn Sanatan the way it is!