श्रीभगवानुवाच-इमं विवस्वते योगं प्रोक्तवानहमवययम्। विवस्वानमनवे प्राह मनुरिक्षवाकवे अब्रवीत्।
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥
अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः
बध्नाति हि सिराजालमधोगामि नभोजलम्। ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः॥७१॥
यत्नतः शस्तनालेन फूत्कारं वज्रकन्दरे। शनैः शनैः प्रकुर्वीत वायुसञ्चारकारणात्॥८६॥
नारीभगे पतद्बिन्दुमभ्यासेनोर्ध्वमाहरेत्। चलितं च निजं बिन्दुमूर्ध्वमाकृष्य रक्षयेत्॥८७॥
एवं संरक्षयेद्बिन्दुं मृत्युं जयति योगवित्। मरणं बिन्दुपातेन जीवनं बिन्दुधारणात्॥८८॥
सुगन्धो योगिनो देहे जायते बिन्दुधारणात्। यावद्बिन्दुः स्थिरो देहे तावत्कालभयं कुतः॥८९॥
चित्तायत्तं नृणां शुक्रं शुक्रायत्तं च जीवितम्। तस्माच्छुक्रं मनश्चैव रक्षणीयं प्रयत्नतः॥९०॥
ऋतुमत्या रजोऽप्येवं निजं बिन्दुं च रक्षयेत्। मेढ्रेणाकर्षयेदूर्ध्वं सम्यगभ्यासयोगवित्॥९१॥
श्री भगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम्। विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।4.1।।
Browse all Shloka's
Browse all Mantra's
Browse all Bhajan's
Explore more on
Dharma
Dharm
Karma
Jeev
Jivan
Aham
Bhakti
Sanskriti
Hindu
Guru