Shlok Sangrah
Discover a dynamic, forward-thinking, and collaborative repository of ancient Sanatan scriptures with our crowd-sourced library of shlokas.
The Trending ones
Discovering the Power of Shlokas for Inner Peace and Spiritual Enlightenment from our refined list.
ॐ
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । तस्माद् धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत् ।।
dharm ev hato hanti dharmo rakshati rakshitah । tasmaaddharmo na hantavyo ma no dharmo hatovadheet ।।
ॐ
पिता धर्मः पिता स्वर्गः पिता हि परमं तपः। पितरि प्रीतिमापन्ने प्रीयन्ते सर्वदेवताः॥
Pita swarga,Pita dharm ,Pita hi Param Tapo। Pitori pritima pannay, Priyantay sarva devata॥
ॐ
अलसस्य कुतो विद्या ,अविद्यस्य कुतो धनम् । अधनस्य कुतो मित्रम् ,अमित्रस्य कुतः सुखम् ॥
alasasy kuto vidyaa , avidyasy kuto dhanam । adhanasy kuto mitram , amitrasy kutah sukham ॥
ॐ
जनिता चोपनेता च यस्तु विद्यां प्रयच्छति। अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः।।
janitā copanetā ca yastu vidyāṃ prayacchati | annadātā bhayatrātā pañcaite pitaraḥ smṛtāḥ ||
ॐ
सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा। शान्ति: पत्नी क्षमा पुत्र: षडेते मम बान्धवा:॥
satya mata pita gyaanam dharmo bhrata daya sakha. shantih patni lshama putrah shedete mam baandhawaah.
ॐ
पिताहमस्य जगतो माता धाता पितामह: | वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च || 17||
pitāham asya jagato mātā dhātā pitāmahaḥ vedyaṁ pavitram oṁkāra ṛik sāma yajur eva cha।।17।।
ॐ
कन्यादातान्नदाता च ज्ञानदाताभयप्रदः। जन्मदो मन्त्रदो ज्येष्ठभ्राता च पितरः स्मृतः॥
kanyādātānnadātā ca jñānadātābhayapradaḥ। janmado mantrado jyeṣṭha-bhrātā ca pitaraḥ smṛtaḥ॥
ॐ
एकवर्णं यथा दुग्धं भिन्नवर्णासु धेनुषु। तथैव धर्मवैचित्र्यं तत्त्वमेकं परं स्मृतम्॥
ekavarnan yathaa dugdham bhinnavarnaasu dhenushu। tathaiv dharmvaichitryan tattvmekan paran smriatam॥
ॐ
नीरक्षीरविवेके हंस आलस्यम् त्वम् एव तनुषे चेत्। विश्वस्मिन् अधुना अन्य: कुलव्रतं पालयिष्यति क:।।
nirakshiraviveke hans aalasyam tvam ev tanushe chet। vishvasmin adhunaa any: kulavratan paalayishyati k:।।
ॐ
अग्निशेषमृणशेषं शत्रुशेषं तथैव च | पुन: पुन: प्रवर्धेत तस्माच्शेषं न कारयेत् ||
agnisheshamriansheshan shatrusheshan tathaiv ch | punah: punah: pravardhet tasmaachsheshan n kaaryet ||
ॐ
प्रथमेनार्जिता विद्या, द्वितीयेनार्जितं धनं । तृतीयेनार्जितः कीर्तिः,चतुर्थे किं करिष्यति ॥
Prathame Narjita Vidya, Dvitiye Narjitam Dhanam । Trtiye Narjitam Punyam, Caturthe Kim Karisyati ॥
ॐ
अपहाय निजं कर्म कृष्णकृष्णोति वादिनः । ते हरेर्द्वेषिनः पापाः धर्मार्थ जन्म यध्धरेः ॥
aphaay nijan karm kriashnakriashnoti vaadinah । te harerdveshinah paapaaah dharmaarth janm yadhdhreah ॥
ॐ
स्वस्तिप्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महीं महीशाः। गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु॥
svastiprajābhyaḥ paripālayantāṃ nyāyena mārgeṇa mahīṃ mahīśāḥ। gobrāhmaṇebhyaḥ śubhamastu nityaṃ lokāḥ samastāḥ sukhino bhavantu॥
ॐ
प्राता रत्नं प्रातरित्वा दधाति ।
prātā ratnaṃ prātaritvā dadhāti
ॐ
अमृतत्वस्य तु नाशास्ति वित्तेन ।
amṛtatvasya tu nāśāsti vittena।
ॐ
सुखस्य मूलं धर्म:। धर्मस्य मूलं अर्थ:। अर्थस्य मूलं राज्स्य। राज्स्य मूलं इन्द्रियजय:।
sukhasya mūlaṃ dharma:| dharmasya mūlaṃ artha:| arthasya mūlaṃ rājsya| rājsya mūlaṃ indriyajaya:|
ॐ
अति सर्वनाशहेतुर्ह्यतोऽत्यन्तं विवर्जयेत्।
ati sarvanāśaheturhyato’tyantaṃ vivarjayet।
ॐ
प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् । तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यसि ॥
prathame nārjitā vidyā dvitīye nārjitaṃ dhanam । tṛtīye nārjitaṃ puṇyaṃ caturthe kiṃ kariṣyasi ॥
ॐ
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
Om Purnamadah Purnamidam Purnat Purnamudachyate। Purnasya Purnamadaya Purnamevavashisyate॥
Om Shanti Shamti Shanti॥
ॐ
विद्या ददाति विनयं विनयाद्याति पात्रताम्। पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम्॥
vidyā dadāti vinayaṃ vinayādyāti pātratām| pātratvāddhanamāpnoti dhanāddharmaṃ tataḥ sukham||
ॐ
पुस्तकस्था तु या विद्या,परहस्तगतं च धनम्। कार्यकाले समुत्तपन्ने न सा विद्या न तद् धनम्।।
pustakasthā tu yā vidyā,parahastagataṃ ca dhanam| kāryakāle samuttapanne na sā vidyā na tad dhanam||
ॐ
अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि । कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ॥
akartavyaṃ na kartavyaṃ prāṇaiḥ kaṇṭhagatairapi | kartavyameva kartavyaṃ prāṇaiḥ kaṇṭhagatairapi ||
ॐ
चरन् वै मधु विन्दति चरन् स्वदुम् उदुम्बरम् सुर्यस्य पस्य स्ह्रेमनम् यो न तन्द्रयते चरन् चरैवेति चरैवेति
caran vai madhu vindati caran svadum udumbaram suryasya pasya shremanam yo na tandrayate caran caraiveti caraiveti
ॐ
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः। स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।3.21।।
yadyadācarati śreṣṭhastattadevetaro janaḥ। sa yatpramāṇaṃ kurute lokastadanuvartate।।3.21।।
ॐ
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् | आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन: || 5||
uddhared ātmanātmānaṁ nātmānam avasādayet ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ
ॐ
तपसो हि परं नास्ति तपसा विन्दते महत् । नासाध्यं तपसः किंचिदिति बुध्यस्व भारत ॥ १६ ॥
tapasā tu tvamātmānaṃ bhrātṛbhiḥ saha yojaya | tapaso hi paraṃ nāsti tapasā vindate mahat || 18 ||
ॐ
मनसा सततं स्मरणीयम्, वचसा सततं वदनीयम्। लोकहितं मम करणीयम्, लोकहितं मम करणीयम् II
manasā satataṃ smaraṇīyam, vacasā satataṃ vadanīyam। lokahitaṃ mama karaṇīyam, lokahitaṃ mama karaṇīyam II
Shloka on Guru
Discovering the Essence of Guru through the Timeless Wisdom of Shlokas
ॐ
देवो रुष्टे गुरुस्त्राता गुरो रुष्टे न कश्चन:। गुरुस्त्राता गुरुस्त्राता गुरुस्त्राता न संशयः।।
devo ruṣṭe gurustrātā guro ruṣṭe na kaścana:| gurustrātā gurustrātā gurustrātā na saṃśayaḥ||
ॐ
एकाक्षरप्रदातारं यो गुरुं नाभिवन्दते । श्वानयोनिशतं गत्वा चाण्डालेष्वभिजायते ॥
ekākṣarapradātāraṃ yo guruṃ nābhivandate | śvānayoniśataṃ gatvā cāṇḍāleṣvabhijāyate ||
ॐ
एकमप्यक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् । पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा सोऽनृणी भवेत् ॥
ekamapyakṣaraṃ yastu guruḥ śiṣyaṃ prabodhayet | pṛthivyāṃ nāsti taddravyaṃ yaddattvā so’nṛṇī bhavet ||
ॐ
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥
gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ | patireva guruḥ strīṇāṃ sarvasyābhyāgato guruḥ ||
ॐ
पादाभ्यां न स्पृशेदग्निं गुरुं ब्राह्मणमेव च । नैव गां न कुमारीं च न वृद्धं न शिशुं तथा ॥
pādābhyāṃ na spṛśedagniṃ guruṃ brāhmaṇameva ca | naiva gāṃ na kumārīṃ ca na vṛddhaṃ na śiśuṃ tathā ||
ॐ
पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ । सभामध्ये न शोभन्ते जारगर्भा इव स्त्रियः ॥
pustakapratyayādhītaṃ nādhītaṃ gurusannidhau | sabhāmadhye na śobhante jāragarbhā iva striyaḥ ||
ॐ
त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत् । त्यजेत्क्रोधमुखीं भार्यां निःस्नेहान्बान्धवांस्त्यजेत् ॥
tyajeddharmaṃ dayāhīnaṃ vidyāhīnaṃ guruṃ tyajet | tyajetkrodhamukhīṃ bhāryāṃ niḥsnehānbāndhavāṃstyajet ||
Shloka on Dharma
Finding the Path of Righteousness - Shlokas on Dharma for Spiritual Fulfillment
ॐ
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । तस्माद् धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत् ।।
dharm ev hato hanti dharmo rakshati rakshitah । tasmaaddharmo na hantavyo ma no dharmo hatovadheet ।।
ॐ
प्रदोषे दीपक : चन्द्र:,प्रभाते दीपक:रवि:। त्रैलोक्ये दीपक:धर्म:,सुपुत्र: कुलदीपक:।।
pradoṣe dīpaka : candra:,prabhāte dīpaka:ravi:| trailokye dīpaka:dharma:,suputra: kuladīpaka:||
ॐ
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्
yadā yadā hi dharmasya glānirbhavati bhārata. abhyutthānamadharmasya tadā৷৷tmānaṅ sṛjāmyaham৷৷4.7৷৷
ॐ
पिताहमस्य जगतो माता धाता पितामह: | वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च || 17||
pitāham asya jagato mātā dhātā pitāmahaḥ vedyaṁ pavitram oṁkāra ṛik sāma yajur eva cha।।17।।
ॐ
कुग्रामवासः कुलहीनसेवा कुभोजनं क्रोधमुखी च भार्या । पुत्रश्च मूर्खो विधवा च कन्या विनाग्निना षट्प्रदहन्ति कायम् ॥
kugrāmavāsaḥ kulahīnasevā kubhojanaṃ krodhamukhī ca bhāryā | putraśca mūrkho vidhavā ca kanyā vināgninā ṣaṭpradahanti kāyam ||
ॐ
सत्येन धार्यते पृथ्वी सत्येन तपते रविः । सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥
satyena dhāryate pṛthvī satyena tapate raviḥ | satyena vāti vāyuśca sarvaṃ satye pratiṣṭhitam ||
ॐ
कामक्रोधौ तथा लोभं स्वादुशृङ्गारकौतुके । अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत् ॥
kāmakrodhau tathā lobhaṃ svāduśaṛṅgārakautuke | atinidrātiseve ca vidyārthī hyaṣṭa varjayet ||
ॐ
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्धयकर्तारमव्ययम् ॥
cāturvarṇyaṅ mayā sṛṣṭaṅ guṇakarmavibhāgaśaḥ. tasya kartāramapi māṅ viddhyakartāramavyayam৷৷4.13৷৷
ॐ
ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥
te martyaloke bhuvi bhārabhūtā manuṣyarūpeṇa mṛgāścaranti ||
ॐ
बलं विद्या च विप्राणां राज्ञां सैन्यं बलं तथा । बलं वित्तं च वैश्यानां शूद्राणां पारिचर्यकम् ॥16ll
Balaṁ vidyā ca viprāṇāṁ rājñāṁ sain'yaṁ balaṁ tathā. Balaṁ vittaṁ ca vaiśyānāṁ śūdrāṇāṁ pāricaryakam.
Chanakya Niti Shlok
Mastering the Art of Practical Wisdom - Exploring the Timeless Teachings of Chanakya Niti
Chanakya Niti
पुस्तकस्था तु या विद्या,परहस्तगतं च धनम्। कार्यकाले समुत्तपन्ने न सा विद्या न तद् धनम्।।
pustakasthā tu yā vidyā,parahastagataṃ ca dhanam| kāryakāle samuttapanne na sā vidyā na tad dhanam||
Chanakya Niti
सुखस्य मूलं धर्म:। धर्मस्य मूलं अर्थ:। अर्थस्य मूलं राज्स्य। राज्स्य मूलं इन्द्रियजय:।
sukhasya mūlaṃ dharma:| dharmasya mūlaṃ artha:| arthasya mūlaṃ rājsya| rājsya mūlaṃ indriyajaya:|
Chanakya Niti
गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् । प्राप्तविद्या गुरुं शिष्या दग्धारण्यं मृगास्तथा ॥18ll
Gr̥hītvā dakṣiṇāṁ viprāstyajanti yajamānakam. Prāptavidyā guruṁ śiṣyā dagdhāraṇyaṁ mr̥gāstathā.
Chanakya Niti
शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् । अपत्यं च कलत्रं च सतां सङ्गतिरेव च ॥
śāntitulyaṃ tapo nāsti na santoṣātparaṃ sukham | apatyaṃ ca kalatraṃ ca satāṃ saṅgatireva ca ||
Chanakya Niti
रूपयौवनसम्पन्ना विशालकुलसम्भवाः। विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा॥
rūpayauvanasampannā viśālakulasambhavāḥ। vidyāhīnā na śobhante nirgandhāḥ kiṃśukā yathā॥
Chanakya Niti
येषां न विद्या न तपो न दानं ज्ञानं न शीलां न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥
yeṣāṃ na vidyā na tapo na dānaṃ jñānaṃ na śīlāṃ na guṇo na dharmaḥ | te martyaloke bhuvi bhārabhūtā manuṣyarūpeṇa mṛgāścaranti ||
Chanakya Niti
बह्वाशी स्वल्पसन्तुष्टः सनिद्रो लघुचेतनः । स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः ॥
bahvāśī svalpasantuṣṭaḥ sanidro laghucetanaḥ | svāmibhaktaśca śūraśca ṣaḍete śvānato guṇāḥ ||
Chanakya Niti
धर्मे तत्परता मुखे मधुरता दाने समुत्साहता मित्रेऽवञ्चकता गुरौ विनयता चित्तेऽतिमभीरता । आचारे शुचिता गुणे रसिकता शास्त्रेषु विज्ञानता रूपे सुन्दरता शिवे भजनता त्वय्यस्ति भो राघव ॥
dharme tatparatā mukhe madhuratā dāne samutsāhatā mitre’vañcakatā gurau vinayatā citte’timabhīratā | ācāre śucitā guṇe rasikatā śāstreṣu vijñānatā rūpe sundaratā śive bhajanatā tvayyasti bho rāghava ||
Chanakya Niti
शोकेन रोगा वर्धन्ते पयसा वर्धते तनुः । घृतेन वर्धते वीर्यं मांसान्मांसं प्रवर्धते ॥
śokena rogā vardhante payasā vardhate tanuḥ | ghṛtena vardhate vīryaṃ māṃsānmāṃsaṃ pravardhate ||
Chanakya Niti
गन्धः सुवर्णे फलमिक्षुदण्डे नाकरि पुष्पं खलु चन्दनस्य । विद्वान्धनाढ्यश्च नृपश्चिरायुः धातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥
gandhaḥ suvarṇe phalamikṣudaṇḍe nākari puṣpaṃ khalu candanasya | vidvāndhanāḍhyaśca nṛpaścirāyuḥ dhātuḥ purā ko’pi na buddhido’bhūt ||
Chanakya Niti
त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत् । त्यजेत्क्रोधमुखीं भार्यां निःस्नेहान्बान्धवांस्त्यजेत् ॥
tyajeddharmaṃ dayāhīnaṃ vidyāhīnaṃ guruṃ tyajet | tyajetkrodhamukhīṃ bhāryāṃ niḥsnehānbāndhavāṃstyajet ||
Chanakya Niti
सिंहादेकं बकादेकं शिक्षेच्चत्वारि कुक्कुटात् । वायसात्पञ्च शिक्षेच्च षट्शुनस्त्रीणि गर्दभात् ॥
siṃhādekaṃ bakādekaṃ śikṣeccatvāri kukkuṭāt | vāyasātpañca śikṣecca ṣaṭśunastrīṇi gardabhāt ||
Chanakya Niti
अधमा धनमिच्छन्ति धनमानौ च मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥
adhamā dhanamicchanti dhanamānau ca madhyamāḥ | uttamā mānamicchanti māno hi mahatāṃ dhanam ||
Chanakya Niti
त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च । तमर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके मनुष्यस्य बन्धुः ॥
tyajanti mitrāṇi dhanairvihīnaṃ putrāśca dārāśca suhṛjjanāśca | tamarthavantaṃ punarāśrayanti artho hi loke manuṣyasya bandhuḥ ||
Chanakya Niti
कुचैलिनं दन्तमलोपधारिणं बह्वाशिनं निष्ठुरभाषिणं च । सूर्योदये चास्तमिते शयानं विमुञ्चति श्रीर्यदि चक्रपाणिः ॥
kucailinaṃ dantamalopadhāriṇaṃ bahvāśinaṃ niṣṭhurabhāṣiṇaṃ ca | sūryodaye cāstamite śayānaṃ vimuñcati śrīryadi cakrapāṇiḥ ||
Chanakya Niti
स्वर्गस्थितानामिह जीवलोके चत्वारि चिह्नानि वसन्ति देहे । दानप्रसंगो मधुरा च वाणी देवार्चनं ब्राह्मणतर्पणं च ॥
svargasthitānāmiha jīvaloke catvāri cihnāni vasanti dehe | dānaprasaṃgo madhurā ca vāṇī devārcanaṃ brāhmaṇatarpaṇaṃ ca ||
Chanakya Niti
बुद्धिर्यस्य बलं तस्य निर्बुद्धेश्च कुतो बलम् । वने सिंहो यदोन्मत्तः मशकेन निपातितः ॥
buddhiryasya balaṃ tasya nirbuddheśca kuto balam | vane siṃho yadonmattaḥ maśakena nipātitaḥ ||
Chanakya Niti
राजा वेश्या यमश्चाग्निस्तस्करो बालयाचकौ । परदुःखं न जानन्ति अष्टमो ग्रामकण्टकः ॥
rājā veśyā yamaścāgnistaskaro bālayācakau | paraduḥkhaṃ na jānanti aṣṭamo grāmakaṇṭakaḥ ||
Chanakya Niti
को हि भारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥
ko hi bhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām | ko videśaḥ suvidyānāṃ kaḥ paraḥ priyavādinām ||
Chanakya Niti
परकार्यविहन्ता च दाम्भिकः स्वार्थसाधकः । छली द्वेषी मृदुः क्रूरो विप्रो मार्जार उच्यते ॥
parakāryavihantā ca dāmbhikaḥ svārthasādhakaḥ | chalī dveṣī mṛduḥ krūro vipro mārjāra ucyate ||
Chanakya Niti
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥
tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet | grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet ||
Chanakya Niti
विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः । भाण्डारी प्रतिहारी च सप्त सुप्तान्प्रबोधयेत् ॥
vidyārthī sevakaḥ pānthaḥ kṣudhārto bhayakātaraḥ | bhāṇḍārī pratihārī ca sapta suptānprabodhayet ||
Chanakya Niti
राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च । पत्नीमाता स्वमाता च पञ्चैता मातरः स्मृताः ॥
rājapatnī guroḥ patnī mitrapatnī tathaiva ca | patnīmātā svamātā ca pañcaitā mātaraḥ smṛtāḥ ||
Chanakya Niti
प्रियवाक्य प्रदानेन सर्वे तुष्यन्ति जन्तवः। तस्मात तदैव वक्तव्यम वचने का दरिद्रता।।
priyavākya pradānena sarve tuṣyanti jantavaḥ| tasmāta tadaiva vaktavyama vacane kā daridratā||
Chanakya Niti
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः। तथा चतुर्भिः पुरुषः परीक्ष्यते त्यागेन शीलेन गुणेन कर्मणा॥
yathā caturbhiḥ kanakaṃ parīkṣyate nigharṣaṇacchedanatāpatāḍanaiḥ| tathā caturbhiḥ puruṣaḥ parīkṣyate tyāgena śīlena guṇena karmaṇā||
Chanakya Niti
अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् । प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनः ॥
agnirdevo dvijātīnāṃ munīnāṃ hṛdi daivatam | pratimā svalpabuddhīnāṃ sarvatra samadarśinaḥ ||
Chanakya Niti
उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम् । मौनेन कलहो नास्ति नास्ति जागरिते भयम् ॥
udyoge nāsti dāridryaṃ japato nāsti pātakam | maunena kalaho nāsti nāsti jāgarite bhayam ||
Chanakya Niti
अनागतविधाता च प्रत्युत्पन्नमतिस्तथा । द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥
anāgatavidhātā ca pratyutpannamatistathā | dvāvetau sukhamedhete yadbhaviṣyo vinaśyati ||
Chanakya Niti
तक्षकस्य विषं दन्ते मक्षिकायास्तु मस्तके । वृश्चिकस्य विषं पुच्छे सर्वाङ्गे दुर्जने विषम् ॥
takṣakasya viṣaṃ dante makṣikāyāstu mastake | vṛścikasya viṣaṃ pucche sarvāṅge durjane viṣam ||
Chanakya Niti
न देवो विद्यते काष्ठे न पाषाणे न मृण्मये । भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥
na devo vidyate kāṣṭhe na pāṣāṇe na mṛṇmaye | bhāve hi vidyate devastasmādbhāvo hi kāraṇam ||
Chanakya Niti
विद्वान्प्रशस्यते लोके विद्वान् सर्वत्र पूज्यते । विद्यया लभते सर्वं विद्या सर्वत्र पूज्यते ॥
vidvānpraśasyate loke vidvān sarvatra pūjyate | vidyayā labhate sarvaṃ vidyā sarvatra pūjyate ||
Chanakya Niti
असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभृतः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गना ॥
asantuṣṭā dvijā naṣṭāḥ santuṣṭāśca mahībhṛtaḥ | salajjā gaṇikā naṣṭā nirlajjāśca kulāṅganā ||
Chanakya Niti
किं कुलेन विशालेन विद्याहीनेन देहिनाम् । दुष्कुलं चापि विदुषो देवैरपि स पूज्यते ॥
kiṃ kulena viśālena vidyāhīnena dehinām | duṣkulaṃ cāpi viduṣo devairapi sa pūjyate ||
Chanakya Niti
दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः । सर्पो दंशति काले तु दुर्जनस्तु पदे पदे ॥
durjanasya ca sarpasya varaṃ sarpo na durjanaḥ | sarpo daṃśati kāle tu durjanastu pade pade ||
Chanakya Niti
वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् । वृथा दानं समर्थस्य वृथा दीपो दिवापि च ॥
vṛthā vṛṣṭiḥ samudreṣu vṛthā tṛptasya bhojanam | vṛthā dānaṃ samarthasya vṛthā dīpo divāpi ca ||
Chanakya Niti
कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम् । विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥
kokilānāṃ svaro rūpaṃ strīṇāṃ rūpaṃ pativratam | vidyā rūpaṃ kurūpāṇāṃ kṣamā rūpaṃ tapasvinām ||
Chanakya Niti
एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना । वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा ॥
ekenāpi suvṛkṣeṇa puṣpitena sugandhinā | vāsitaṃ tadvanaṃ sarvaṃ suputreṇa kulaṃ yathā ||
Chanakya Niti
अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं संनिहितो मृत्युः कर्तव्यो धर्मसङ्ग्रहः ॥
anityāni śarīrāṇi vibhavo naiva śāśvataḥ | nityaṃ saṃnihito mṛtyuḥ kartavyo dharmasaṅgrahaḥ ||
Chanakya Niti
श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम् । श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षमवाप्नुयात् ॥
śrutvā dharmaṃ vijānāti śrutvā tyajati durmatim | śrutvā jñānamavāpnoti śrutvā mokṣamavāpnuyāt ||
Chanakya Niti
कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी । तथापि सुधियश्चार्या सुविचार्यैव कुर्वते ॥
karmāyattaṃ phalaṃ puṃsāṃ buddhiḥ karmānusāriṇī | tathāpi sudhiyaścāryā suvicāryaiva kurvate ||
Shloka on Karma
Understanding the Law of Cause and Effect - Shlokas for Self-Realization and Personal Growth
ॐ
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते
dvāvimau puruṣau lōkē kṣaraścākṣara ēva ca. kṣaraḥ sarvāṇi bhūtāni kūṭasthō.kṣara ucyatē
ॐ
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रवि-शन्ति मुखे मृगाः।।
Udyamena hi sidhyanti kaaryaani na manorathaih. Nahi suptasya simhasya pravishanti mukhe mrugaah .
ॐ
वाणी रसवती यस्य,यस्य श्रमवती क्रिया। लक्ष्मी : दानवती यस्य,सफलं तस्य जीवितं।।
vāṇī rasavatī yasya,yasya śramavatī kriyā| lakṣmī : dānavatī yasya,saphalaṃ tasya jīvitaṃ||
ॐ
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः। शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः।।
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ। śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ॥
ॐ
गौरवं प्राप्यते दानात न तु वित्तस्य संचयात् । स्थितिः उच्चैः पयोदानां पयोधीनाम अधः स्थितिः ॥
gauravaṃ prāpyate dānāta na tu vittasya saṃcayāt | sthitiḥ uccaiḥ payodānāṃ payodhīnāma adhaḥ sthitiḥ ||
ॐ
नीरक्षीरविवेके हंस आलस्यम् त्वम् एव तनुषे चेत्। विश्वस्मिन् अधुना अन्य: कुलव्रतं पालयिष्यति क:।।
nirakshiraviveke hans aalasyam tvam ev tanushe chet। vishvasmin adhunaa any: kulavratan paalayishyati k:।।
ॐ
श्रोत्रं श्रुतेनैव न कुंडलेन, दानेन पाणिर्न तु कंकणेन। विभाति कायः करुणापराणां, परोपकारैर्न तु चन्दनेन।।
śrotraṃ śrutenaiva na kuṃḍalena, dānena pāṇirna tu kaṃkaṇena| vibhāti kāyaḥ karuṇāparāṇāṃ, paropakārairna tu candanena||
ॐ
स्वयं कर्म करोत्यात्मा स्वयं तत्फलमश्नुते । स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते॥
svayaṃ karma karotyātmā svayaṃ tatphalamaśnute | svayaṃ bhramati saṃsāre svayaṃ tasmādvimucyate||
ॐ
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥
yasya nāsti svayaṃ prajñā śāstraṃ tasya karoti kim | locanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyati ||
ॐ
न विश्वसेत्कुमित्रे च मित्रे चापि न विश्वसेत् । कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥6ll
Na viśvasētkumitrē ca mitrē cāpi na viśvasēt. Kadācitkupitaṁ mitraṁ sarvaṁ guhyaṁ prakāśayēt.
Shloka on Shiksha
Embracing the Art of Learning - Shlokas for Knowledge, Wisdom, and Self-Discovery
ॐ
पुस्तकस्था तु या विद्या,परहस्तगतं च धनम्। कार्यकाले समुत्तपन्ने न सा विद्या न तद् धनम्।।
pustakasthā tu yā vidyā,parahastagataṃ ca dhanam| kāryakāle samuttapanne na sā vidyā na tad dhanam||
ॐ
नातन्त्री विद्यते वीणा नाचक्रो विद्यते रथः। नापततः सुखमेधेत या स्यादवप शतात्मजा ॥
Naatantree vidyate veenaa naachakro vidyate rathah Naapatih sukhamedheta yaa syaadapi shataatmajaa
ॐ
भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती। तत्रापि काव्यं मधुरं तस्मादपि सुभाषितम्॥
bhāṣāsu mukhyā madhurā divyā gīrvāṇabhāratī| tatrāpi kāvyaṃ madhuraṃ tasmādapi subhāṣitam||
ॐ
रूपयौवनसम्पन्ना विशालकुलसम्भवाः। विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा॥
rūpayauvanasampannā viśālakulasambhavāḥ। vidyāhīnā na śobhante nirgandhāḥ kiṃśukā yathā॥
ॐ
बुद्धिर्यस्य बलं तस्य निर्बुद्धेश्च कुतो बलम् । वने सिंहो यदोन्मत्तः मशकेन निपातितः ॥
buddhiryasya balaṃ tasya nirbuddheśca kuto balam | vane siṃho yadonmattaḥ maśakena nipātitaḥ ||
ॐ
विद्वान्प्रशस्यते लोके विद्वान् सर्वत्र पूज्यते । विद्यया लभते सर्वं विद्या सर्वत्र पूज्यते ॥
vidvānpraśasyate loke vidvān sarvatra pūjyate | vidyayā labhate sarvaṃ vidyā sarvatra pūjyate ||
ॐ
विद्या ददाति विनयं विनयाद्याति पात्रताम्। पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम्॥
vidyā dadāti vinayaṃ vinayādyāti pātratām| pātratvāddhanamāpnoti dhanāddharmaṃ tataḥ sukham||
ॐ
विद्यां चाविद्यां च यस्तद्वेदोभ्य सह । अविद्यया मृत्युं तीर्त्वाऽमृतमश्नुते ॥
vidyāṃ cāvidyāṃ ca yastadvedobhya saha | avidyayā mṛtyuṃ tīrtvā’mṛtamaśnute ||
ॐ
देवो रुष्टे गुरुस्त्राता गुरो रुष्टे न कश्चन:। गुरुस्त्राता गुरुस्त्राता गुरुस्त्राता न संशयः।।
devo ruṣṭe gurustrātā guro ruṣṭe na kaścana:| gurustrātā gurustrātā gurustrātā na saṃśayaḥ||
ॐ
सुखार्थी चेत्त्यजेद्विद्यां विद्यार्थी चेत्त्यजेत्सुखम् । सुखार्थिनः कुतो विद्या सुखं विद्यार्थिनः कुतः ॥
sukhārthī cettyajedvidyāṃ vidyārthī cettyajetsukham | sukhārthinaḥ kuto vidyā sukhaṃ vidyārthinaḥ kutaḥ ||
Shloka on Manyata
Exploring the Traditions and Beliefs of Ancient India - Shlokas for Cultural Understanding and Spiritual Enrichment
ॐ
अलसस्य कुतो विद्या ,अविद्यस्य कुतो धनम् । अधनस्य कुतो मित्रम् ,अमित्रस्य कुतः सुखम् ॥
alasasy kuto vidyaa , avidyasy kuto dhanam । adhanasy kuto mitram , amitrasy kutah sukham ॥
ॐ
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
Om Purnamadah Purnamidam Purnat Purnamudachyate। Purnasya Purnamadaya Purnamevavashisyate॥
Om Shanti Shamti Shanti॥
ॐ
पिता धर्मः पिता स्वर्गः पिता हि परमं तपः। पितरि प्रीतिमापन्ने प्रीयन्ते सर्वदेवताः॥
Pita swarga,Pita dharm ,Pita hi Param Tapo। Pitori pritima pannay, Priyantay sarva devata॥
ॐ
सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा। शान्ति: पत्नी क्षमा पुत्र: षडेते मम बान्धवा:॥
satya mata pita gyaanam dharmo bhrata daya sakha. shantih patni lshama putrah shedete mam baandhawaah.
ॐ
देवि प्रपन्नार्ति हरे प्रसीद प्रसीद मातर्जगतो अखिलस्य। प्रसीद विश्वेश्वरी पाहि विश्वं त्वमिश्वरी देवि चराचरस्य।।
devi prapannārti hare prasīda prasīda mātarjagato akhilasya| prasīda viśveśvarī pāhi viśvaṃ tvamiśvarī devi carācarasya||
ॐ
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति। भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम्।।
dadāti pratigṛhṇāti guhyamākhyāti pṛcchati| bhuṅkte bhojayate caiva ṣaḍvidhaṃ prītilakṣaṇam||
ॐ
सेवितव्यो महावृक्ष: फ़लच्छाया समन्वित:। यदि देवाद फलं नास्ति,छाया केन निवार्यते।।
sevitavyo mahāvṛkṣa: pha़lacchāyā samanvita:| yadi devāda phalaṃ nāsti,chāyā kena nivāryate||
ॐ
भ्रमन्सम्पूज्यते राजा भ्रमन्सम्पूज्यते द्विजः । भ्रमन्सम्पूज्यते योगी स्त्री भ्रमन्ती विनश्यति ॥
bhramansampūjyate rājā bhramansampūjyate dvijaḥ | bhramansampūjyate yogī strī bhramantī vinaśyati ||
ॐ
इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४॥
indriyāṇi hayānāhurviṣayām̐ steṣu gocarān I ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ II 4 II
ॐ
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५॥
yastvavijñānavānbhavatyayuktena manasā sadā I tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ II 5 II
Shloka on Satya
Embracing the Power of Truth - Shlokas for Spiritual Enlightenment and Moral Strength
ॐ
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते।।2.19।।
ya enaṁ vetti hantāraṁ yaśh chainaṁ manyate hatam ubhau tau na vijānīto nāyaṁ hanti na hanyate
ॐ
आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥
āyuḥ karma ca vittaṃ ca vidyā nidhanameva ca | pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ ||
ॐ
अलसस्य कुतो विद्या ,अविद्यस्य कुतो धनम् । अधनस्य कुतो मित्रम् ,अमित्रस्य कुतः सुखम् ॥
alasasy kuto vidyaa , avidyasy kuto dhanam । adhanasy kuto mitram , amitrasy kutah sukham ॥
ॐ
अन्यायोपार्जितं द्रव्यं दश वर्षाणि तिष्ठति । प्राप्ते चैकादशे वर्षे समूलं तद्विनश्यति ॥
anyāyopārjitaṃ dravyaṃ daśa varṣāṇi tiṣṭhati | prāpte caikādaśe varṣe samūlaṃ tadvinaśyati ||
ॐ
अपहाय निजं कर्म कृष्णकृष्णोति वादिनः । ते हरेर्द्वेषिनः पापाः धर्मार्थ जन्म यध्धरेः ॥
aphaay nijan karm kriashnakriashnoti vaadinah । te harerdveshinah paapaaah dharmaarth janm yadhdhreah ॥
ॐ
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः। सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि।।4.36।।
api ched asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛit-tamaḥ sarvaṁ jñāna-plavenaiva vṛijinaṁ santariṣhyasi
ॐ
असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभृतः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गना ॥
asantuṣṭā dvijā naṣṭāḥ santuṣṭāśca mahībhṛtaḥ | salajjā gaṇikā naṣṭā nirlajjāśca kulāṅganā ||
ॐ
अश्वस्य भूषणं वेगो मत्तं स्याद् गजभूषणं। चातुर्यम् भूषणं नार्या उद्योगो नरभूषणं।।
aśvasya bhūṣaṇaṃ vego mattaṃ syād gajabhūṣaṇaṃ| cāturyam bhūṣaṇaṃ nāryā udyogo narabhūṣaṇaṃ||
ॐ
बलं विद्या च विप्राणां राज्ञां सैन्यं बलं तथा । बलं वित्तं च वैश्यानां शूद्राणां पारिचर्यकम् ॥16ll
Balaṁ vidyā ca viprāṇāṁ rājñāṁ sain'yaṁ balaṁ tathā. Balaṁ vittaṁ ca vaiśyānāṁ śūdrāṇāṁ pāricaryakam.
ॐ
दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता । अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः ॥
dātṛtvaṃ priyavaktṛtvaṃ dhīratvamucitajñatā | abhyāsena na labhyante catvāraḥ sahajā guṇāḥ ||
Shloka on Samaaj
Building a Harmonious Society - Shlokas for Social Justice, Equality, and Unity
ॐ
अधमा धनमिच्छन्ति धनमानौ च मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥
adhamā dhanamicchanti dhanamānau ca madhyamāḥ | uttamā mānamicchanti māno hi mahatāṃ dhanam ||
ॐ
अनालोक्य व्ययं कर्ता अनाथः कलहप्रियः । आतुरः सर्वक्षेत्रेषु नरः शीघ्रं विनश्यति ॥
anālokya vyayaṃ kartā anāthaḥ kalahapriyaḥ | āturaḥ sarvakṣetreṣu naraḥ śīghraṃ vinaśyati ||
ॐ
स्वस्तिप्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महीं महीशाः। गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु॥
svastiprajābhyaḥ paripālayantāṃ nyāyena mārgeṇa mahīṃ mahīśāḥ। gobrāhmaṇebhyaḥ śubhamastu nityaṃ lokāḥ samastāḥ sukhino bhavantu॥
ॐ
मनसा सततं स्मरणीयम्, वचसा सततं वदनीयम्। लोकहितं मम करणीयम्, लोकहितं मम करणीयम् II
manasā satataṃ smaraṇīyam, vacasā satataṃ vadanīyam। lokahitaṃ mama karaṇīyam, lokahitaṃ mama karaṇīyam II
Shlokas on Praani
Celebrating the Diversity of Life - Shlokas for Compassion, Respect, and Environmental Consciousness
ॐ
नाभिषेको न संस्कार: सिंहस्य क्रियते मृगैः । विक्रमार्जितराज्यस्य स्वयमेव मृगेंद्रता॥
nābhiṣeko na saṃskāra: siṃhasya kriyate mṛgaiḥ | vikramārjitarājyasya svayameva mṛgeṃdratā||
ॐ
मूर्खस्य पञ्च चिह्नानि गर्वो दुर्वचनं तथा। क्रोधश्च दृढवादश्च परवाक्येष्वनादरः।।
mūrkhasya pañca cihnāni garvo durvacanaṃ tathā| krodhaśca dṛḍhavādaśca paravākyeṣvanādaraḥ||
ॐ
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः। तथा चतुर्भिः पुरुषः परीक्ष्यते त्यागेन शीलेन गुणेन कर्मणा॥
yathā caturbhiḥ kanakaṃ parīkṣyate nigharṣaṇacchedanatāpatāḍanaiḥ| tathā caturbhiḥ puruṣaḥ parīkṣyate tyāgena śīlena guṇena karmaṇā||
ॐ
दशपुत्रसमा कन्या दशपुत्रान्प्रवर्धयन्। यत्फलं लभते मर्त्यस्तल्लभ्यं कन्ययैकया॥
daśaputrasamā kanyā daśaputrānpravardhayan| yatphalaṃ labhate martyastallabhyaṃ kanyayaikayā||
ॐ
दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः । सर्पो दंशति काले तु दुर्जनस्तु पदे पदे ॥
durjanasya ca sarpasya varaṃ sarpo na durjanaḥ | sarpo daṃśati kāle tu durjanastu pade pade ||
ॐ
वासांसि जीर्णानि यथा विहाय।नवानि गृह्णाति नरोऽपराणि।। तथा शरीरिणि विहाय जीर्णा न्यन्यानि संयाति नवानि देहि।।
Vaasaamsi jeernaani yathaa vihaaya Navaani grihnaati naro paraani, Tathaa shareeraani vihaaya jeerna Nyanyaani samyaati navaani dehee.
ॐ
कः कालः कानि मित्राणि को देशः कौ व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥
kaḥ kālaḥ kāni mitrāṇi ko deśaḥ kau vyayāgamau । kaścāhaṃ kā ca me śaktiriti cintyaṃ muhurmuhuḥ ॥
ॐ
येषां न विद्या न तपो न दानं ज्ञानं न शीलां न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥
yeṣāṃ na vidyā na tapo na dānaṃ jñānaṃ na śīlāṃ na guṇo na dharmaḥ | te martyaloke bhuvi bhārabhūtā manuṣyarūpeṇa mṛgāścaranti ||
ॐ
को हि भारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥
ko hi bhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām | ko videśaḥ suvidyānāṃ kaḥ paraḥ priyavādinām ||
ॐ
तक्षकस्य विषं दन्ते मक्षिकायास्तु मस्तके । वृश्चिकस्य विषं पुच्छे सर्वाङ्गे दुर्जने विषम् ॥
takṣakasya viṣaṃ dante makṣikāyāstu mastake | vṛścikasya viṣaṃ pucche sarvāṅge durjane viṣam ||
Shloka on Bhagwaan
The Divine Creator - Shlokas for Devotion, Gratitude, and Spiritual Connection
ॐ
अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम्। मंत्रोऽहमहमेवाज्यमहमग्निरहं हुतम्।।16।।
ahaṁ kratur ahaṁ yajñaḥ svadhāham aham auṣhadham mantro ’ham aham evājyam aham agnir ahaṁ hutam।।16।।
ॐ
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्
ahaṅ vaiśvānarō bhūtvā prāṇināṅ dēhamāśritaḥ. prāṇāpānasamāyuktaḥ pacāmyannaṅ caturvidham
ॐ
श्रीभगवानुवाच अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते। भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः॥
Sri Bhagavaan Uvaacha: Aksharam brahma paramam swabhaavo’dhyaatmamuchyate; Bhootabhaavodbhavakaro visargah karmasamjnitah.
ॐ
अंतकाले च मामेव स्मरन्मुक्त्वा कलेवरम्। यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः॥
Antakaale cha maameva smaran muktwaa kalevaram; Yah prayaati sa madbhaavam yaati naastyatra samshayah.
ॐ
श्री भगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन। तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप।।4.5।।
śhrī bhagavān uvācha bahūni me vyatītāni janmāni tava chārjuna tānyahaṁ veda sarvāṇi na tvaṁ vettha parantapa
ॐ
नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया। भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी॥१८॥
Naṣṭaprāyeṣvabhadreṣu nityaṁ bhāgavatasevayā| Bhagavatyuttamaśloke bhaktirbhavati nauṣṭhikī||18||
ॐ
ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम्। ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना।।4.24।।
brahmārpaṇaṁ brahma havir brahmāgnau brahmaṇā hutam brahmaiva tena gantavyaṁ brahma-karma-samādhinā
ॐ
ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि। स्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः॥२३॥.
Brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi| Svāṁ kāṣṭhāmadhunopete dharmaḥ kaṁ śaraṇaṁ gataḥ||23||
ॐ
चंद्र हासोज्ज वलकरा शार्दू लवर वाहना। कात्यायनी शुभं दद्या देवी दानव घातिनि॥
caṃdra hāsojja valakarā śārdū lavara vāhanā| kātyāyanī śubhaṃ dadyā devī dānava ghātini||
ॐ
चला लक्ष्मीश्चलाः प्राणाश्चले जीवितमन्दिरे । चलाचले च संसारे धर्म एको हि निश्चलः ॥
calā lakṣmīścalāḥ prāṇāścale jīvitamandire | calācale ca saṃsāre dharma eko hi niścalaḥ ||
Shloka on Gyan
Glimpse into the depths of wisdom and ignite your inner light with the sacred Shlokas of knowledge/Gyan.
ॐ
आकिञ्चन्ये न मोक्षोऽस्ति किञ्चन्ये नास्ति बन्धनम्। किञ्चन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते॥
ākiñcanye na mokṣo’sti kiñcanye nāsti bandhanam। kiñcanye cetare caiva janturjñānena mucyate॥
ॐ
कुसुम-सधर्माणि हि योषितः सुकुमार-उपक्रमाः। ताः तु अनधिगत-विश्वासैः प्रसभम् उपक्रम्यमाणाः संप्रयाग-द्वेषिण्यः भवन्ति। तस्मात् साम्ना एव उपचरेत्॥
kusuma-sadharmāṇi hi yoṣitaḥ sukumāra-upakramāḥ। tāḥ tu anadhigata-viśvāsaiḥ prasabham upakramyamāṇāḥ saṃprayāga-dveṣiṇyaḥ bhavanti। tasmāt sāmnā eva upacaret॥
ॐ
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्। सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत्सुखम्॥
sukhārthinaḥ kuto vidyā nāsti vidyārthinaḥ sukham। sukhārthī vā tyajedvidyāṃ vidyārthī vā tyajetsukham॥
ॐ
सूर्यो यथा सर्वलोकस्य चक्षुः न लिप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ ११॥
sūryo yathā sarvalokasya cakṣuḥ na lipyate cākṣuṣairbāhyadoṣaiḥ l ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ ll 11 ll
ॐ
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९॥
vijñānasārathiryastu manaḥ pragrahavānnaraḥ I so’dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam II 9 II
ॐ
ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामाँश्छन्दतः प्रार्थयस्व । इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः । आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनुप्राक्षीः ॥
ye ye kama durlabha martyaloke sarvan kamammschandatah prarthayasva I ima ramah sarathah saturya na hidrsa lambhaniya manusyaih I abhirmatprattabhih paricarayasva naciketo maranam manupraksih II
ॐ
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७॥
yonimanye prapadyante śarīratvāya dehinaḥ . sthāṇumanye’nusaṃyanti yathākarma yathāśrutam .. 7...
ॐ
जरामृत्यू हि भूतानां खादितारौ वृकाविव । बलिनां दुर्बलानां च ह्रस्वानां महतामपि ॥
jarāmṛtyū hi bhūtānāṃ khāditārau vṛkāviva । balināṃ durbalānāṃ ca hrasvānāṃ mahatāmapi ॥
ॐ
लये संबोधयेत् चित्तं विक्षिप्तं शमयेत् पुनः। सकशायं विजानीयात् समप्राप्तं न चालयेत् ॥
laye saṃbodhayet cittaṃ vikṣiptaṃ śamayet punaḥ। sakaśāyaṃ vijānīyāt samaprāptaṃ na cālayet॥
ॐ
प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् । तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यसि ॥
prathame nārjitā vidyā dvitīye nārjitaṃ dhanam । tṛtīye nārjitaṃ puṇyaṃ caturthe kiṃ kariṣyasi ॥
Shloka on Parishram
Embrace the virtue of perseverance and the rewards of diligent effort through the inspiring Shlokas on Parishram (hard work)
ॐ
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रवि-शन्ति मुखे मृगाः।।
Udyamena hi sidhyanti kaaryaani na manorathaih. Nahi suptasya simhasya pravishanti mukhe mrugaah .
ॐ
अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः।
aprāpyaṃ nāma nehāsti dhīrasya vyavasāyinaḥ।
ॐ
सिंहवत्सर्ववेगेन पतन्त्यर्थे किलार्थिनः॥
siṃhavatsarvavegena patantyarthe kilārthinaḥ॥
ॐ
उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः। उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च॥
utthānenāmṛtaṃ labdhamutthānenāsurā hatāḥ। utthānena mahendreṇa śraiṣṭhyaṃ prāptaṃ divīha ca॥
ॐ
प्राणायामं प्रत्याहारं नित्यानित्य विवेक विचारम् | जाप्यसमेत समाधि विधानं कुर्व वधानं महद्-अवधानम् ‖ 31 ‖
prāṇāyāmaṃ pratyāhāraṃ nityānitya viveka vichāram | jāpyasameta samādhi vidhānaṃ kurva vadhānaṃ mahad-avadhānam ‖ 31 ‖
ॐ
तपसो हि परं नास्ति तपसा विन्दते महत् । नासाध्यं तपसः किंचिदिति बुध्यस्व भारत ॥ १६ ॥
tapasā tu tvamātmānaṃ bhrātṛbhiḥ saha yojaya | tapaso hi paraṃ nāsti tapasā vindate mahat || 18 ||
Shloka on Seekh
Embrace the path of learning and wisdom with the enlightening Shlokas on Seekh (education).
ॐ
नारी स्तनभर नाभीदेशं दृष्ट्वा मा गा मोहावेशम् | एतन्मांस वसादि विकारं मनसि विचिन्तया वारं वारम् ‖ 3 ‖
nārī stanabhara nābhīdeśaṃ dṛśhṭvā mā gā mohāveśam | etanmāṃsa vasādi vikāraṃ manasi vichintayā vāraṃ vāram ‖ 3 ‖
ॐ
नलिनी दलगत जलमति तरलं तद्वज्जीवित मतिशय चपलम् | विद्धि व्याध्यभिमान ग्रस्तं लोकं शोकहतं च समस्तम् ‖ 4 ‖
naḻinī daḻagata jalamati taraḻaṃ tadvajjīvita matiśaya chapalam | viddhi vyādhyabhimāna grastaṃ lokaṃ śokahataṃ cha samastam ‖ 4 ‖
ॐ
यावद्-वित्तोपार्जन सक्तः तावन्-निजपरिवारो रक्तः | पश्चाज्जीवति जर्जर देहे वार्तां कोऽपि न पृच्छति गेहे ‖ 5 ‖
yāvad-vittopārjana saktaḥ tāvan-nijaparivāro raktaḥ | paśchājjīvati jarjara dehe vārtāṃ koapi na pṛcChati gehe ‖ 5 ‖
ॐ
यावत्-पवनो निवसति देहे तावत्-पृच्छति कुशलं गेहे | गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन् काये ‖ 6 ‖
yāvat-pavano nivasati dehe tāvat-pṛchChati kuśalaṃ gehe | gatavati vāyau dehāpāye bhāryā bibhyati tasmin kāye ‖ 6 ‖
ॐ
बाल स्तावत् क्रीडासक्तः तरुण स्तावत् तरुणीसक्तः | वृद्ध स्तावत्-चिन्तामग्नः परमे ब्रह्मणि कोऽपि न लग्नः ‖ 7 ‖
bāla stāvat krīḍāsaktaḥ taruṇa stāvat taruṇīsaktaḥ | vṛddha stāvat-chintāmagnaḥ parame brahmaṇi koapi na lagnaḥ ‖ 7 ‖
ॐ
का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः | कस्य त्वं वा कुत आयातः तत्वं चिन्तय तदिह भ्रातः ‖ 8 ‖
kā te kāntā kaste putraḥ saṃsāroayamatīva vichitraḥ | kasya tvaṃ vā kuta āyātaḥ tatvaṃ chintaya tadiha bhrātaḥ ‖ 8 ‖
ॐ
सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् | निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ‖ 9 ‖
satsaṅgatve nissaṅgatvaṃ nissaṅgatve nirmohatvam | nirmohatve niśchalatattvaṃ niśchalatattve jīvanmuktiḥ ‖ 9 ‖
ॐ
वयसि गते कः कामविकारः शुष्के नीरे कः कासारः | क्षीणे वित्ते कः परिवारः ज्ञाते तत्त्वे कः संसारः ‖ 10 ‖
vayasi gate kaḥ kāmavikāraḥ śuśhke nīre kaḥ kāsāraḥ | kśhīṇe vitte kaḥ parivāraḥ GYāte tattve kaḥ saṃsāraḥ ‖ 10 ‖
ॐ
अङ्गं गलितं पलितं मुण्डं दशन विहीनं जातं तुण्डम् | वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम् ‖ 16 ‖
aṅgaṃ galitaṃ palitaṃ muṇḍaṃ daśana vihīnaṃ jātaṃ tuṇḍam | vṛddho yāti gṛhītvā daṇḍaṃ tadapi na muñchatyāśā piṇḍam ‖ 16 ‖
ॐ
अग्रे वह्निः पृष्ठे भानुः रात्रौ चुबुक समर्पित जानुः | करतल भिक्षस्-तरुतल वासः तदपि न मुञ्चत्याशा पाशः ‖ 17 ‖
agre vahniḥ pṛśhṭhe bhānuḥ rātrau chubuka samarpita jānuḥ | karatala bhikśhas-tarutala vāsaḥ tadapi na muñchatyāśā pāśaḥ ‖ 17 ‖
Shloka on Prashn
Unveil the answers you seek and attain clarity through the insightful Shlokas on Prashn (questioning)
ॐ
स होवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति ॥ ४॥
sa hovaca pitaram tata kasmai mam dasyasiti . dvitiyam trtiyam tamm hovaca mrtyave tva dadamiti
ॐ
अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् । अभिध्यायन् वर्णरतिप्रमोदान् अतिदीर्घे जीविते को रमेत ॥
ajiryatamamrtanamupetya jiryanmartyah kvadhahsthah prajanan I abhidhyayan varnaratipramodan atidirghe jivite ko rameta II
ॐ
नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ । यां त्वमापः सत्यधृतिर्बतासि त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥ ९॥
naiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya preṣṭha | yāṃ tvamāpaḥ satyadhṛtirbatāsi tvādṛṅno bhūyānnaciketaḥ praṣṭā || 9||
ॐ
स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया बिभेति । उभे तीर्त्वाऽशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ १२॥
svarge loke na bhayam kimcanasti na tatra tvam na jaraya bibheti . ubhe tirtvasanayapipase sokatigo modate svargaloke .. 12..
ॐ
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् । कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ १४॥
tadetaditi manyante’nirdeśyaṃ paramaṃ sukham . kathaṃ nu tadvijānīyāṃ kimu bhāti vibhāti vā ll 14ll
ॐ
येयं प्रेते विचिकित्सा मनुष्ये- ऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥
yeyam prete vicikitsa manusye stityeke nayamastiti caike I etadvidyamanusistastvaya ham varanamesa varastrtiyah II
ॐ
ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १॥
oṃ keneṣitaṃ patati preṣitaṃ manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ . keneṣitāṃ vācamimāṃ vadanti cakṣuḥ śrotraṃ ka u devo yunakti .. 1..
ॐ
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः । न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३॥
na tatra cakṣurgacchati na vāggacchati no manaḥ . na vidmo na vijānīmo yathaitadanuśiṣyāt .. 3..
ॐ
तस्मिꣳस्त्वयि किं वीर्यमित्यपीदꣳ सर्वं दहेयं यदिदं पृथिव्यामिति ॥ ५॥
tasmigstvayi kiṃ vīryamityapīdag sarvaṃ daheyaṃ yadidaṃ pṛthivyāmiti .. 5..
ॐ
कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः | इति परिभावय निज संसारं सर्वं त्यक्त्वा स्वप्न विचारम् ‖ 24 ‖
kastvaṃ koahaṃ kuta āyātaḥ kā me jananī ko me tātaḥ | iti paribhāvaya nija saṃsāraṃ sarvaṃ tyaktvā svapna vichāram ‖ 24 ‖
Shloka on Uttar
Embrace the path of truth and righteousness with the enlightening Shlokas on Uttar (answer)
ॐ
श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणः । चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २॥
śrotrasya śrotraṃ manaso mano yad vāco ha vācaṃ sa u prāṇasya prāṇaḥ . cakṣuṣaścakṣuratimucya dhīrāḥ pretyāsmāllokādamṛtā bhavanti .. 2..
ॐ
अन्यदेव तद्विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४॥
anyadeva tadviditādatho aviditādadhi . iti śuśruma pūrveṣāṃ ye nastadvyācacakṣire .. 4..
ॐ
यद्वाचाऽनभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५॥
yadvācā’nabhyuditaṃ yena vāgabhyudyate . tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 5..
ॐ
यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६॥
yanmanasā na manute yenāhurmano matam . tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 6..
ॐ
यच्चक्षुषा न पश्यति येन चक्षूँषि पश्यति । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७॥
yaccakṣuṣā na paśyati yena cakṣūm̐ṣi paśyati . tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 7..
ॐ
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८॥
yacchrotreṇa na śṛṇoti yena śrotramidaṃ śrutam . tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 8..
ॐ
यदि मन्यसे सुवेदेति दहरमेवापि var दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् । यदस्य त्वं यदस्य देवेष्वथ नु मीमाँस्यमेव ते मन्ये विदितम् ॥ १॥
yadi manyase suvedeti daharamevāpi var dabhramevāpi nūnaṃ tvaṃ vettha brahmaṇo rūpam . yadasya tvaṃ yadasya deveṣvatha nu mīmām̐syameva te manye viditam .. 1..
ॐ
तस्मिꣳस्त्वयि किं वीर्यमित्यपीदꣳ सर्वं दहेयं यदिदं पृथिव्यामिति ॥ ५॥
tasmigstvayi kiṃ vīryamityapīdag sarvaṃ daheyaṃ yadidaṃ pṛthivyāmiti .. 5..
ॐ
तस्मिँस्त्वयि किं वीर्यमित्यपीदँ सर्वमाददीय यदिदं पृथिव्यामिति ॥ ९॥
tasmim̐stvayi kiṃ vīryamityapīdam̐ sarvamādadīya yadidaṃ pṛthivyāmiti .. 9..
ॐ
तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥ ४॥
tasmai sa hovāca . dve vidye veditavye iti ha sma yadbrahmavido vadanti parā caivāparā ca .. 4..
Shloka on sharir
Recognize the sacred temple of the soul and nurture its well-being with the reverent Shlokas on Sharir (body).
ॐ
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् | विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति || 17||
Avināśi tu tadvid'dhi yēna sarvamidaṁ tatam | vināśamavyayasyāsya na kaścitkartumar'hati || 17||
ॐ
वासांसि जीर्णानि यथा विहाय।नवानि गृह्णाति नरोऽपराणि।। तथा शरीरिणि विहाय जीर्णा न्यन्यानि संयाति नवानि देहि।।
Vaasaamsi jeernaani yathaa vihaaya Navaani grihnaati naro paraani, Tathaa shareeraani vihaaya jeerna Nyanyaani samyaati navaani dehee.
ॐ
आत्मकर्म हस्तसंयोगाश्च । संयोगभावे गुरुत्वात्पतनम। नोदनाद्यभिषोः कर्म तत्कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरं च । संस्काराभावे गुरुत्वात्पतनम। अपां संयोगाभावे गुरुत्वात्पतनम। द्रवथ्वास्यन्दनम् ।
aatmakarm hastasanyogaashch । sanyogbhaave gurutvaatpatanam। nodnaadyabhishoah karm tatkarmkaaritaachch sanskaaraaduttaran tathottaramuttaran ch । sanskaaraabhaave gurutvaatpatanam। apaan sanyogaabhaave gurutvaatpatanam। dravathvaasyandanam ।
ॐ
आत्मानँ रथितं विद्धि शरीरँ रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३॥
ātmānam̐ rathitaṃ viddhi śarīram̐ rathameva tu I buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca II 3 II
ॐ
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः । देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४॥
asya visraṃsamānasya śarīrasthasya dehinaḥ . dehādvimucyamānasya kimatra pariśiṣyate . etadvai tat .. 4..
ॐ
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥
rtam pibantau sukrtasya loke
guham pravistau parame parardhe II
chayatapau brahmavido vadanti
pancagnayo ye ca trinaciketah II
ॐ
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः । न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३॥
na tatra cakṣurgacchati na vāggacchati no manaḥ . na vidmo na vijānīmo yathaitadanuśiṣyāt .. 3..
Shloka on Vardaan
Seek divine blessings and receive abundant grace through the auspicious Shlokas on Vardaan (blessings)
ॐ
एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण । एतमग्निं तवैव प्रवक्ष्यन्ति जनासः तृतीयं वरं नचिकेतो वृणीष्व ॥
esa tegnirnaciketah svargyo yamavrnitha dvitīyena varena I etamagnim tavaiva pravaksyanti janasah trtiyam varam naciketo vrnisva II
ॐ
एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च । महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥
etattulyam yadi manyase varam vrnisva vittam cirajivikam ca I mahabhumau naciketastvamedhi kamanam tva kamabhajam karomi II
ॐ
शतायुषः पुत्रपौत्रान्वृणीष्वा बहून्पशून् हस्तिहिरण्यमश्वान् । भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥
satayusah putrapautranvrnisva bahunpasun hastihiranyamasvan I bhumermahadayatanam vrnisva svayam ca jiva sarado yavadicchasi II
ॐ
तमब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः । तवैव नाम्ना भविताऽयमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥ १६॥
tamabravit priyamano mahatma
varam tavehadya dadami bhuyah
tavaiva namna bhavita yamagnih
srnkam cemamanekarupam grhana II
ॐ
तिस्रो रात्रीर्यदवात्सीर्गृहे मे- ऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः । नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ९॥
tisro ratriryadavatsirgrhe me- nasnan brahmannatithirnamasyah namastestu brahman svasti mestu tasmatprati trinvaranvrnisva
ॐ
यथा पुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः । सुखँ रात्रीः शयिता वीतमन्युः त्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम् ॥ ११॥
yatha purastad bhavita pratita auddalakirarunirmatprasrstah . sukham ratrih sayita vitamanyuh tvam dadrsivanmrtyumukhat pramuktam .. 11..
ॐ
येयं प्रेते विचिकित्सा मनुष्ये- ऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥
yeyam prete vicikitsa manusye stityeke nayamastiti caike I etadvidyamanusistastvaya ham varanamesa varastrtiyah II
Shloka on Upasana
Immerse in divine devotion and experience profound connection through the sacred Shlokas on Upasana (Worship).
ॐ
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्॥३७॥
Asteyapratiṣṭhāyāṁ sarvaratnopasthānam||37||
ॐ
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदु: खदा: | आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत || 14||
maatraasparshaastu kauntey sheetoshnasukhadu: khada: | aagamaapaayinonityaastaanstitikshasv bhaarat || 14||
ॐ
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् । सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७॥
indriyebhyaḥ paraṃ mano manasaḥ sattvamuttamam . sattvādadhi mahānātmā mahato’vyaktamuttamam .. 7..
ॐ
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च । यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८॥
avyaktāttu paraḥ puruṣo vyāpako’liṅga eva ca . yaṃ jñātvā mucyate janturamṛtatvaṃ ca gacchati .
ॐ
न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाऽभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ ९॥
na saṃdṛśe tiṣṭhati rūpamasya na cakṣuṣā paśyati kaścanainam . hṛdā manīṣā manasā’bhiklṛpto ya etadviduramṛtāste bhavanti .
ॐ
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥ १०॥
yadā pañcāvatiṣṭhante jñānāni manasā saha . buddhiśca na viceṣṭate tāmāhuḥ paramāṃ gatim .
ॐ
यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके । यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥ ५॥
yathā”darśe tathā”tmani yathā svapne tathā pitṛloke . yathā’psu parīva dadṛśe tathā gandharvaloke chāyātapayoriva brahmaloke
ॐ
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च । यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८॥
avyaktāttu paraḥ puruṣo vyāpako’liṅga eva ca . yaṃ jñātvā mucyate janturamṛtatvaṃ ca gacchati
ॐ
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११॥
tāṃ yogamiti manyante sthirāmindriyadhāraṇām . apramattastadā bhavati yogo hi prabhavāpyayau .
ॐ
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा । अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२॥
naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā . astīti bruvato’nyatra kathaṃ tadupalabhyate .
Shloka on Dayitva
Embrace the noble duty of compassion and selflessness with the inspiring Shlokas on Dayitva (responsibility).
ॐ
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः। नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।1.9।।
anye cha bahavaḥ śhūrā madarthe tyaktajīvitāḥ nānā-śhastra-praharaṇāḥ sarve yuddha-viśhāradāḥ
ॐ
मातृदेवीम नमस्तुभ्यं मम जन्मदात्रिम त्वम् नमो नमः। बाल्यकाले मां पालन कृत्वा मातृकाभ्यो त्वम् नमाम्यहम
mātṛdevīma namastubhyaṃ mama janmadātrima tvam namo namaḥ| bālyakāle māṃ pālana kṛtvā mātṛkābhyo tvam namāmyahama||
ॐ
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। तदर्थं कर्म कौन्तेय मुक्तसंगः समाचर।।3.9।।
yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ tad-arthaṁ karma kaunteya mukta-saṅgaḥ samāchara
ॐ
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ २-३८॥
sukha-duḥkhe same kṛtvā lābhālābhau jayājayau tato yuddhāya yujyasva naivaṁ pāpam avāpsyasi
ॐ
शान्तसंकल्पः सुमना यथा स्याद् वीतमन्युर्गौतमो माऽभि मृत्यो । त्वत्प्रसृष्टं माऽभिवदेत्प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे ॥ १०॥
santasamkalpah sumana yatha syad vitamanyurgautamo mabhi mrtyo . tvatprasrstam mabhivadetpratita etat trayanam prathamam varam vrne .. 10..
ॐ
चरन् वै मधु विन्दति चरन् स्वदुम् उदुम्बरम् सुर्यस्य पस्य स्ह्रेमनम् यो न तन्द्रयते चरन् चरैवेति चरैवेति
caran vai madhu vindati caran svadum udumbaram suryasya pasya shremanam yo na tandrayate caran caraiveti caraiveti
ॐ
राष्ट्राय स्वाहा, इदं राष्ट्राय इदं न मम
rāṣṭrāya svāhā, idaṃ rāṣṭrāya idaṃ na mama
ॐ
अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि । कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ॥
akartavyaṃ na kartavyaṃ prāṇaiḥ kaṇṭhagatairapi | kartavyameva kartavyaṃ prāṇaiḥ kaṇṭhagatairapi ||
ॐ
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् | आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन: || 5||
uddhared ātmanātmānaṁ nātmānam avasādayet ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ
Bhagavat Gita Shloks
Discovering the Philosophy and Spirituality of India's Most Revered Text through Shlokas and Interpretations
Bhagavad Gita
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१॥
dharmakṣētrē kurukṣētrē samavētā yuyutsavaḥ. māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya. 1.1
Bhagavad Gita
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्धयकर्तारमव्ययम् ॥
cāturvarṇyaṅ mayā sṛṣṭaṅ guṇakarmavibhāgaśaḥ. tasya kartāramapi māṅ viddhyakartāramavyayam৷৷4.13৷৷
Bhagavad Gita
दृष्टवा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥२॥
dṛṣṭvā tu pāṇḍavānīkaṅ vyūḍhaṅ duryōdhanastadā. ācāryamupasaṅgamya rājā vacanamabravīt. 1.2
Bhagavad Gita
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते
dvāvimau puruṣau lōkē kṣaraścākṣara ēva ca. kṣaraḥ sarvāṇi bhūtāni kūṭasthō.kṣara ucyatē
Bhagavad Gita
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्
yadā yadā hi dharmasya glānirbhavati bhārata. abhyutthānamadharmasya tadā৷৷tmānaṅ sṛjāmyaham৷৷4.7৷৷
Bhagavad Gita
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः। शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः।।
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ। śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ॥
Bhagavad Gita
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्। तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिशचयः।।
Hato vaa praapsyasi svargam jitvaa vaa bhokshyase mahiim Tasmaaduttishtha kaunteya yuddhaaya krtanischayah
Bhagavad Gita
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः। न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।।2.23।।
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ na cainaṃ kledayantyāpo na śoṣayati mārutaḥ
Bhagavad Gita
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्
ahaṅ vaiśvānarō bhūtvā prāṇināṅ dēhamāśritaḥ. prāṇāpānasamāyuktaḥ pacāmyannaṅ caturvidham
Bhagavad Gita
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः। स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति।।2.63।।
krodhād bhavati sammohaḥ sammohāt smṛiti-vibhramaḥ smṛiti-bhranśhād buddhi-nāśho buddhi-nāśhāt praṇaśhyati
Bhagavad Gita
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते। न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः।।1.30।।
gāṇḍīvaṁ sraṁsate hastāt tvak chaiva paridahyate na cha śhaknomy avasthātuṁ bhramatīva cha me manaḥ
Bhagavad Gita
पिताहमस्य जगतो माता धाता पितामह: | वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च || 17||
pitāham asya jagato mātā dhātā pitāmahaḥ vedyaṁ pavitram oṁkāra ṛik sāma yajur eva cha।।17।।
Bhagavad Gita
धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः। मामकाः पाण्डवाश्चैव किमकुर्वत संजय॥
dhṛitarashtra uvacha dharma-kṣhetre kuru-kṣhetre samaveta yuyutsavaḥ mamakaḥ paṇḍavashchaiva kimakurvata sanjaya ||
Bhagavad Gita
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्। तं तमेवैति कौन्तेय सदा तद्भावभावितः॥
Yam yam vaapi smaran bhaavam tyajatyante kalevaram; Tam tamevaiti kaunteya sadaa tadbhaavabhaavitah.
Bhagavad Gita
अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम्। मंत्रोऽहमहमेवाज्यमहमग्निरहं हुतम्।।16।।
ahaṁ kratur ahaṁ yajñaḥ svadhāham aham auṣhadham mantro ’ham aham evājyam aham agnir ahaṁ hutam।।16।।
Bhagavad Gita
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः। यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः।।3.14।।
annād bhavanti bhūtāni parjanyād anna-sambhavaḥ yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ
Bhagavad Gita
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः। नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।1.9।।
anye cha bahavaḥ śhūrā madarthe tyaktajīvitāḥ nānā-śhastra-praharaṇāḥ sarve yuddha-viśhāradāḥ
Bhagavad Gita
अथ चैत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि। ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।
Atha chettwam imam dharmyam samgraamam na karishyasi; Tatah swadharmam keertim cha hitwaa paapam avaapsyasi.
Bhagavad Gita
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि। युयुधानो विराटश्च द्रुपदश्च महारथः॥ ४ ॥
धृष्टकेतुश्चेकितानःकाशिराजश्च वीर्यवान्। पुरुजित्कुन्तिभोजश्चशैब्यश्च नरपुङवः॥ ५ ॥
युधामन्युश्च विक्रान्तउत्तमौजाश्च वीर्यवान्। सौभद्रो द्रौपदेयाश्चसर्व एव महारथाः॥ ६ ॥
atra śhūrā maheṣhvāsā bhīmārjuna-samā yudhi yuyudhāno virāṭaśhcha drupadaśhcha mahā-rathaḥ || 4 ||
dhṛiṣhṭaketuśhchekitānaḥ kāśhirājaśhcha vīryavān purujit kuntibhojaśhcha śhaibyaśhcha nara-puṅgavaḥ ||5 ||
yudhāmanyuśhcha vikrānta uttamaujāśhcha vīryavān saubhadro draupadeyāśhcha sarva eva mahā-rathāḥ || 6 ||
Bhagavad Gita
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे॥२१॥
Bhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ| Kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare||21||
Bhagavad Gita
ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम्। ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना।।4.24।।
brahmārpaṇaṁ brahma havir brahmāgnau brahmaṇā hutam brahmaiva tena gantavyaṁ brahma-karma-samādhinā
Bhagavad Gita
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव। स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्।।54।।
Sthitaprajñasya kā bhāṣā samādhisthasya kēśava. Sthitadhīḥ kiṁ prabhāṣēta kimāsīta vrajēta kim।54।
Bhagavad Gita
तस्मादसक्तः सततं कार्यं कर्म समाचर। असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः।।
tasmādasaktaḥ satataṁ kāryaṁ karma samācara, asakto hyācarankarma paramāpnoti pūruṣaḥ.
Bhagavad Gita
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते। क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप।।2.3।।
klaibyaṁ mā sma gamaḥ pārtha naitat tvayyupapadyate kṣhudraṁ hṛidaya-daurbalyaṁ tyaktvottiṣhṭha parantapa
Bhagavad Gita
काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥
kāśyaśca paramēṣvāsaḥ śikhaṇḍī ca mahārathaḥ. dhṛṣṭadyumnō virāṭaśca sātyakiścāparājitaḥ৷৷
Bhagavad Gita
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन। बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्।।2.41।।
vyavasāyātmikā buddhir ekeha kuru-nandana bahu-śhākhā hyanantāśh cha buddhayo ’vyavasāyinām
Bhagavad Gita
या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः।।2.69।।
yā niśhā sarva-bhūtānāṁ tasyāṁ jāgarti sanyamī yasyāṁ jāgrati bhūtāni sā niśhā paśhyato muneḥ
Bhagavad Gita
संजय उवाच दृष्टवा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा। आचार्यमुपसंगम्य राजा वचनमब्रवीत्॥
sanjaya uvacha dṛiṣhṭva tu paṇḍavanikam vyudham duryodhanastada acharyamupasangamya raja vachanamabravit.
Bhagavad Gita
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः। भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्।।3.13।।
yajña-śhiṣhṭāśhinaḥ santo muchyante sarva-kilbiṣhaiḥ bhuñjate te tvaghaṁ pāpā ye pachantyātma-kāraṇāt
Bhagavad Gita
आश्चर्यवत्पश्यति कश्चिदेन माश्चर्यवद्वदति तथैव चान्यः। आश्चर्यवच्चैनमन्यः श्रणोति श्रुत्वाप्येनं वेद न चैवं कश्चित्।।
Aashcharyavat pashyati kashchid enam Aashcharyavad vadati tathaiva chaanyah; Aashcharyavacchainam anyah shrinoti Shrutwaapyenam veda chaiva kashchit.
Bhagavad Gita
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥
ēvamētadyathāttha tvamātmānaṅ paramēśvara. draṣṭumicchāmi tē rūpamaiśvaraṅ puruṣōttama৷৷11.3৷৷
Bhagavad Gita
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशंख भीमकर्मा वृकोदरः ॥
pāñcajanyaṅ hṛṣīkēśō dēvadattaṅ dhanaṅjayaḥ. pauṇḍraṅ dadhmau mahāśaṅkhaṅ bhīmakarmā vṛkōdaraḥ৷৷
Bhagavad Gita
सर्वस्य चाहं हृदि सन्निविष्टोमत्तः स्मृतिर्ज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्योवेदान्तकृद्वेदविदेव चाहम्
sarvasya cāhaṅ hṛdi sanniviṣṭō mattaḥ smṛtirjñānamapōhanaṅ ca. vēdaiśca sarvairahamēva vēdyō vēdāntakṛdvēdavidēva cāham
Bhagavad Gita
अर्जुन उवाच किं तद्ब्रह्म किमध्यात्मं किं पुरुषोत्तम। अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते॥
Arjuna Uvaacha: Kim tadbrahma kim adhyaatmam kim karma purushottama; Adhibhootam cha kim proktam adhidaivam kimuchyate.
Bhagavad Gita
अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन। इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन।।2.4।।
arjuna uvācha kathaṁ bhīṣhmam ahaṁ sankhye droṇaṁ cha madhusūdana iṣhubhiḥ pratiyotsyāmi pūjārhāvari-sūdana
Bhagavad Gita
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्। तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।।2.37।।
hato vā prāpsyasi swargaṁ jitvā vā bhokṣhyase mahīm tasmād uttiṣhṭha kaunteya yuddhāya kṛita-niśhchayaḥ
Bhagavad Gita
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः। वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते।।56।।
duhkheshvanudvignamanaah sukheshu vigatasprhah. veetaraagabhayakrodhah sthitadheermuniruchyate।56।
Bhagavad Gita
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत। कुर्याद्विद्वांस्तथासक्तश्िचकीर्षुर्लोकसंग्रहम्।।3.25।।
saktāḥ karmaṇyavidvānso yathā kurvanti bhārata kuryād vidvāns tathāsaktaśh chikīrṣhur loka-saṅgraham
Bhagavad Gita
अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव। स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्।।2.54।।
arjuna uvācha sthita-prajñasya kā bhāṣhā samādhi-sthasya keśhava sthita-dhīḥ kiṁ prabhāṣheta kim āsīta vrajeta kim
Bhagavad Gita
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥
na māṅ karmāṇi limpanti na mē karmaphalē spṛhā. iti māṅ yō.bhijānāti karmabhirna sa badhyatē৷৷4.14
Sanskrit Subhashitani
Timeless Wisdom in Verses - Exploring the Profound Meanings and Life Lessons in Ancient Indian Proverbs
Sanskrit Subhashitani
अलसस्य कुतो विद्या ,अविद्यस्य कुतो धनम् । अधनस्य कुतो मित्रम् ,अमित्रस्य कुतः सुखम् ॥
alasasy kuto vidyaa , avidyasy kuto dhanam । adhanasy kuto mitram , amitrasy kutah sukham ॥
Sanskrit Subhashitani
भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती। तत्रापि काव्यं मधुरं तस्मादपि सुभाषितम्॥
bhāṣāsu mukhyā madhurā divyā gīrvāṇabhāratī| tatrāpi kāvyaṃ madhuraṃ tasmādapi subhāṣitam||
Sanskrit Subhashitani
परो अपि हितवान् बन्धुः बन्धुः अपि अहितः परः। अहितः देहजः व्याधिः हितम् आरण्यं औषधम्।।
paro api hitavān bandhuḥ bandhuḥ api ahitaḥ paraḥ| ahitaḥ dehajaḥ vyādhiḥ hitam āraṇyaṃ auṣadham||
Sanskrit Subhashitani
गौरवं प्राप्यते दानात न तु वित्तस्य संचयात् । स्थितिः उच्चैः पयोदानां पयोधीनाम अधः स्थितिः ॥
gauravaṃ prāpyate dānāta na tu vittasya saṃcayāt | sthitiḥ uccaiḥ payodānāṃ payodhīnāma adhaḥ sthitiḥ ||
Sanskrit Subhashitani
सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा। शान्ति: पत्नी क्षमा पुत्र: षडेते मम बान्धवा:॥
satya mata pita gyaanam dharmo bhrata daya sakha. shantih patni lshama putrah shedete mam baandhawaah.
Sanskrit Subhashitani
अग्निशेषमृणशेषं शत्रुशेषं तथैव च | पुन: पुन: प्रवर्धेत तस्माच्शेषं न कारयेत् ||
agnisheshamriansheshan shatrusheshan tathaiv ch | punah: punah: pravardhet tasmaachsheshan n kaaryet ||
Sanskrit Subhashitani
उत्तमोऽप्रार्थितो दत्ते मध्यमः प्रार्थितः पुनः। याचकैर्याच्यमानोऽपि दत्ते न त्वधमाधमः॥
uttamo’prārthito datte madhyamaḥ prārthitaḥ punaḥ| yācakairyācyamāno’pi datte na tvadhamādhamaḥ||
Srimad Bhagvatam
Exploring the Profound Teachings and Spiritual Insights of India's Ancient Scriptures through Shlokas and Commentaries
Srimad Bhagvatam
यः स्वानुभावमखिलश्रुतिसारमेकमध्यात्मदीपमतितितीर्षतां तमोऽन्धम्। संसारिणां करुणयाह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम्॥३॥
Yaḥ svānubhāvamakhilaśrutisāramekamadhyātmadīpamatititīrṣatāṁ tamo'ndham| Saṁsāriṇāṁ karuṇayāha purāṇaguhyaṁ taṁ vyāsasūnumupayāmi guruṁ munīnām||3||
Srimad Bhagvatam
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥४॥
Nārāyaṇaṁ namaskṛtya naraṁ caiva narottamam| Devīṁ sarasvatīṁ vyāsaṁ tato jayamudīrayet||4||
Srimad Bhagvatam
निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम्। पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः॥३॥
Nigamakalpatarorgalitaṁ phalaṁ śukamukhādamṛtadravasaṁyutam| Pibata bhāgavataṁ rasamālayaṁ muhuraho rasikā bhuvi bhāvukāḥ||3||
Srimad Bhagvatam
वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम्। ब्रह्मेति परमात्मेति भगवानिति शब्द्यते॥११॥
Vadanti tattattvavidastattvaṁ yajjñānamadvayam| Brahmeti paramātmeti bhagavāniti śabdyate||11||
Srimad Bhagvatam
क्वाहं तमो-महद्-अहं-ख-चराग्नि-वार्-भू- संवेष्टिताण्ड-घट-सप्त-वितस्ति-कायः । क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या- वाताध्व-रोम-विवरस्य च ते महित्वम् ।।
kvaahan tamo-mahad-ahan-kh-charaagni-vaar-bhu- sanveshtitaand-ghat-sapt-vitasti-kaayah । kvedriag-vidhaaviganitaand-paraanu-charyaa- vaataadhv-rom-vivarasy ch te mahitvam ।।
Srimad Bhagvatam
धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः। नोत्पादयेद्यदि रतिं श्रम एव हि केवलम्॥८॥
Dharmaḥ svanuṣṭhitaḥ puṁsāṁ viṣvaksenakathāsu yaḥ| Notpādayedyadi ratiṁ śrama eva hi kevalam||8||
Srimad Bhagvatam
धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते। नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः॥९॥
Dharmasya hyāpavargyasya nārtho'rthāyopakalpate| Nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ||9||
Srimad Bhagvatam
वासुदेवे भगवति भक्तियोगः प्रयोजितः। जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम्॥७॥
Vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ| Janayatyāśu vairāgyaṁ jñānaṁ ca yadahaitukam||7||
Srimad Bhagvatam
श्री भगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम्। विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।4.1।।
śhrī bhagavān uvācha imaṁ vivasvate yogaṁ proktavān aham avyayam vivasvān manave prāha manur ikṣhvākave ’bravīt
Srimad Bhagvatam
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चित: | इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मन: || 60||
yatato hyapi kaunteya puruṣhasya vipaśhchitaḥ indriyāṇi pramāthīni haranti prasabhaṁ manaḥ।60।
Srimad Bhagvatam
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्।।3.10।।
saha-yajñāḥ prajāḥ sṛiṣhṭvā purovācha prajāpatiḥ anena prasaviṣhyadhvam eṣha vo ’stviṣhṭa-kāma-dhuk
Srimad Bhagvatam
शृण्वतां स्वकथाः कृष्णः पुण्यश्रवणकीर्तनः। हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम्॥१७॥
Śṛṇvatāṁ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ| Hṛdyantaḥstho hyabhadrāṇi vidhunoti suhṛtsatām||17||
Srimad Bhagvatam
वयं तु न वितृप्याम उत्तमश्लोकविक्रमे। यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे॥१९॥
Vayaṁ tu na vitṛpyāma uttamaślokavikrame| Yāchṛṇvatāṁ rasajñānāṁ svādu svādu pade pade||19||
Srimad Bhagvatam
ॐ नमो भगवते वासुदेवाय॥ जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः। तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि॥१॥
Om̐ namo bhagavate vāsudevāya|| Janmādyasya yato'nvayāditarataścārtheṣvabhijñaḥ svarāṭ tene brahma hṛdā ya ādikavaye muhyanti yatsūrayaḥ| Tejovārimṛdāṁ yathā vinimayo yatra trisargo'mṛṣā dhāmnā svena sadā nirastakuhakaṁ satyaṁ paraṁ dhīmahi||1||
Srimad Bhagvatam
यं प्रव्रजन्तमनुपेतमपेत कृत्यं द्वैपायनो विरह कातर आजुहाव। पुत्रेति तन्मयतया तरवोऽभिनेदु: तं सर्वभूतह्र्दयं मुनिमानतोस्मि॥
yaṃ pravrajantamanupetamapeta kṛtyaṃ dvaipāyano viraha kātara ājuhāva| putreti tanmayatayā taravo’bhinedu: taṃ sarvabhūtahrdayaṃ munimānatosmi||
Srimad Bhagvatam
यानि वेदविदां श्रेष्ठो भगवान्बादरायणः। अन्ये च मुनयः सूत परावरविदो विदुः॥७॥
Yāni vedavidāṁ śreṣṭho bhagavānbādarāyaṇaḥ| Anye ca munayaḥ sūta parāvaravido viduḥ||7||
Srimad Bhagvatam
नैमिषेऽनिमिषक्षेत्रे ऋशयः शौनकादयः। सत्त्रं स्वर्गाय लोकाय सहस्रसममासत॥४॥
Nāmiṣe'nimiṣakṣetre ṛṣayaḥ śaunakādayaḥ| Sattraṁ svargāya lokāya sahasrasamamāsata||4||
Patanjali Yogasutra
The Path to Spiritual Liberation - Discovering the Philosophy and Practice of Yoga through Shlokas and Insights
Patanjali Yogasutra
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः॥९॥
Śabdajñānānupātī vastuśūnyo vikalpaḥ||9||
Patanjali Yogasutra
स्थिरसुखमासनम्॥४६॥
Sthirasukhamāsanam||
Patanjali Yogasutra
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्॥१६॥
Tatparaṁ puruṣakhyāterguṇavaitṛṣṇyam||16||
Patanjali Yogasutra
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्॥२०॥
Śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām||20||
Patanjali Yogasutra
तदा द्रष्टुः स्वरूपेऽवस्थानम्॥३॥
Tadā draṣṭuḥ svarūpe'vasthānam||3||
Patanjali Yogasutra
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा॥२७॥
Tasya saptadhā prāntabhūmiḥ prajñā||27||
Patanjali Yogasutra
प्रत्यक्षानुमानागमाः प्रमाणानि॥७॥
Pratyakṣānumānāgamāḥ pramāṇāni||7||
Patanjali Yogasutra
अभ्यासवैराग्याभ्यां तन्निरोधः॥१२॥
Abhyāsavairāgyābhyāṁ tannirodhaḥ||12||
Patanjali Yogasutra
ओगस्चितव्र्तिनिरोधह्
Yogascitavrtinirodhah
Patanjali Yogasutra
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः॥२२॥
Mṛdumadhyādhimātratvāttato'pi viśeṣaḥ||22||
Patanjali Yogasutra
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः॥४१॥
Kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ||41||
Patanjali Yogasutra
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः॥१४॥
Sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ||14||
Patanjali Yogasutra
धारणासु च योग्यता मनसः॥५३॥
Dhāraṇāsu ca yogyatā manasaḥ||53||
Patanjali Yogasutra
अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः॥३९॥
Aparigrahasthairye janmakathantāsambodhaḥ||39||
Patanjali Yogasutra
अनालोक्य व्ययं कर्ता अनाथः कलहप्रियः । आतुरः सर्वक्षेत्रेषु नरः शीघ्रं विनश्यति ॥
anālokya vyayaṃ kartā anāthaḥ kalahapriyaḥ | āturaḥ sarvakṣetreṣu naraḥ śīghraṃ vinaśyati ||
Patanjali Yogasutra
अथ योगानुशासनम्॥१॥
Atha yogānuśāsanam||1||
Patanjali Yogasutra
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्॥३७॥
Asteyapratiṣṭhāyāṁ sarvaratnopasthānam||37||
Patanjali Yogasutra
तीव्रसंवेगानामासन्नः॥२१॥
Tīvrasaṁvegānāmāsannaḥ||21||
Patanjali Yogasutra
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः॥२४॥
Kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ||24||
Patanjali Yogasutra
वितर्कबाधने प्रतिपक्षभावनम्॥३३॥
Vitarkabādhane pratipakṣabhāvanam||33||
Patanjali Yogasutra
ततो द्वन्द्वानभिघातः॥४८॥
Tato dvandvānabhighātaḥ||48||
Patanjali Yogasutra
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी॥३५॥
Viṣayavatī vā pravṛttirutpannā manasaḥ sthitinibandhinī||35||
Patanjali Yogasutra
विवेकख्यातिरविप्लवा हानोपायः॥२६॥
Vivekakhyātiraviplavā hānopāyaḥ||26||
Patanjali Yogasutra
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः॥१८॥
Virāmapratyayābhyāsapūrvaḥ saṁskāraśeṣo'nyaḥ||18||
Patanjali Yogasutra
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति॥३४॥
Puruṣārthaśūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpapratiṣṭhā vā citiśaktiriti||34||
Patanjali Yogasutra
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्॥४॥
Avidyā kṣetramuttareṣāṁ prasuptatanuvicchinnodārāṇām||4||
Patanjali Yogasutra
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः॥३०॥
Ahiṁsāsatyāsteyabrahmacaryāparigrahā yamāḥ||30||
Patanjali Yogasutra
अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः॥३॥
Avidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ||3||
Patanjali Yogasutra
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम्॥४७॥
Prayatnaśaithilyānantasamāpattibhyām||47||
Patanjali Yogasutra
ततः क्षीयते प्रकाशावरणम् ॥ २.५२॥
tataḥ kṣīyate prakāśāvaraṇam
Patanjali Yogasutra
तत्र निरतिशयं सर्वज्ञबीजम् ।। 25 ।।
tatra niratiśayaṃ sarvajñabījam ।। 25 ।।
Patanjali Yogasutra
हेयं दुःखमनागतम् ।। 16 ।।
heyaṃ duḥkhamanāgatam ।। 16 ।।
Patanjali Yogasutra
कृतर्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ।। 22 ।।
kṛtarthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt ।। 22 ।।
Patanjali Yogasutra
अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः।
ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ।
Patanjali Yogasutra
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्ठानम् ।
asteyapratiṣṭhāyāṃ sarvaratnopasṭhānam।
Kena Upanishad
Unlock the ancient wisdom of the Kena Upanishad - Explore its profound Shlokas and discover the path to spiritual enlightenment.
Kena Upanishad
॥ अथ केनोपनिषत् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥
.. atha kenopaniṣat .. oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca sarvāṇi . sarvaṃ brahmaupaniṣadaṃ mā’haṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ me’stu . tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu . oṃ śāntiḥ śāntiḥ śāntiḥ ..
Kena Upanishad
ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १॥
oṃ keneṣitaṃ patati preṣitaṃ manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ . keneṣitāṃ vācamimāṃ vadanti cakṣuḥ śrotraṃ ka u devo yunakti .. 1..
Kena Upanishad
श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणः । चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २॥
śrotrasya śrotraṃ manaso mano yad vāco ha vācaṃ sa u prāṇasya prāṇaḥ . cakṣuṣaścakṣuratimucya dhīrāḥ pretyāsmāllokādamṛtā bhavanti .. 2..
Kena Upanishad
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः । न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३॥
na tatra cakṣurgacchati na vāggacchati no manaḥ . na vidmo na vijānīmo yathaitadanuśiṣyāt .. 3..
Kena Upanishad
अन्यदेव तद्विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४॥
anyadeva tadviditādatho aviditādadhi . iti śuśruma pūrveṣāṃ ye nastadvyācacakṣire .. 4..
Kena Upanishad
यद्वाचाऽनभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५॥
yadvācā’nabhyuditaṃ yena vāgabhyudyate . tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 5..
Kena Upanishad
यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६॥
yanmanasā na manute yenāhurmano matam . tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 6..
Kena Upanishad
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८॥
yacchrotreṇa na śṛṇoti yena śrotramidaṃ śrutam . tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 8..
Kena Upanishad
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९॥ ॥ इति केनोपनिषदि प्रथमः खण्डः ॥
yatprāṇena na prāṇiti yena prāṇaḥ praṇīyate . tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 9.. .. iti kenopaniṣadi prathamaḥ khaṇḍaḥ ..
Kena Upanishad
यदि मन्यसे सुवेदेति दहरमेवापि var दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् । यदस्य त्वं यदस्य देवेष्वथ नु मीमाँस्यमेव ते मन्ये विदितम् ॥ १॥
yadi manyase suvedeti daharamevāpi var dabhramevāpi nūnaṃ tvaṃ vettha brahmaṇo rūpam . yadasya tvaṃ yadasya deveṣvatha nu mīmām̐syameva te manye viditam .. 1..
Kena Upanishad
नाहं मन्ये सुवेदेति नो न वेदेति वेद च । यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २॥
nāhaṃ manye suvedeti no na vedeti veda ca . yo nastadveda tadveda no na vedeti veda ca .. 2..
Kena Upanishad
यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३॥
yasyāmataṃ tasya mataṃ mataṃ yasya na veda saḥ . avijñātaṃ vijānatāṃ vijñātamavijānatām .. 3..
Kena Upanishad
प्रतिबोधविदितं मतममृतत्वं हि विन्दते । आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४॥
pratibodhaviditaṃ matamamṛtatvaṃ hi vindate . ātmanā vindate vīryaṃ vidyayā vindate’mṛtam .. 4..
Kena Upanishad
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः । भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५॥ ॥ इति केनोपनिषदि द्वितीयः खण्डः ॥
iha cedavedīdatha satyamasti na cedihāvedīnmahatī vinaṣṭiḥ . bhūteṣu bhūteṣu vicitya dhīrāḥ pretyāsmāllokādamṛtā bhavanti .. 5.. .. iti kenopaniṣadi dvitīyaḥ khaṇḍaḥ ..
Kena Upanishad
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त ॥ १॥
brahma ha devebhyo vijigye tasya ha brahmaṇo vijaye devā amahīyanta .. 1..
Kena Upanishad
त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति । तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥ २॥
ta aikṣantāsmākamevāyaṃ vijayo’smākamevāyaṃ mahimeti . taddhaiṣāṃ vijajñau tebhyo ha prādurbabhūva tanna vyajānata kimidaṃ yakṣamiti .. 2..
Kena Upanishad
तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहि किमिदं यक्षमिति तथेति ॥ ३॥
te’gnimabruvañjātaveda etadvijānīhi kimidaṃ yakṣamiti tatheti .. 3..
Kena Upanishad
तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ ४॥
tadabhyadravattamabhyavadatko’sītyagnirvā ahamasmītyabravījjātavedā vā ahamasmīti .. 4..
Kena Upanishad
तस्मिꣳस्त्वयि किं वीर्यमित्यपीदꣳ सर्वं दहेयं यदिदं पृथिव्यामिति ॥ ५॥
tasmigstvayi kiṃ vīryamityapīdag sarvaṃ daheyaṃ yadidaṃ pṛthivyāmiti .. 5..
Kena Upanishad
तस्मै तृणं निदधावेतद्दहेति । तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ६॥
tasmai tṛṇaṃ nidadhāvetaddaheti . tadupapreyāya sarvajavena tanna śaśāka dagdhuṃ sa tata eva nivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti .. 6..
Kena Upanishad
अथ वायुमब्रुवन्वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ ७॥
atha vāyumabruvanvāyavetadvijānīhi kimetadyakṣamiti tatheti .. 7..
Kena Upanishad
तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥ ८॥
tadabhyadravattamabhyavadatko’sīti vāyurvā ahamasmītyabravīnmātariśvā vā ahamasmīti .. 8..
Kena Upanishad
तस्मिँस्त्वयि किं वीर्यमित्यपीदँ सर्वमाददीय यदिदं पृथिव्यामिति ॥ ९॥
tasmim̐stvayi kiṃ vīryamityapīdam̐ sarvamādadīya yadidaṃ pṛthivyāmiti .. 9..
Kena Upanishad
तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १०॥
tasmai tṛṇaṃ nidadhāvetadādatsveti tadupapreyāya sarvajavena tanna śaśākādātuṃ sa tata eva nivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti .. 10..
Kena Upanishad
अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तस्मात्तिरोदधे ॥ ११॥
athendramabruvanmaghavannetadvijānīhi kimetadyakṣamiti tatheti tadabhyadravattasmāttirodadhe .. 11..
Kena Upanishad
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमाँ हैमवतीं ताँहोवाच किमेतद्यक्षमिति ॥ १२॥ ॥ इति केनोपनिषदि तृतीयः खण्डः ॥
sa tasminnevākāśe striyamājagāma bahuśobhamānāmumām̐ haimavatīṃ tām̐hovāca kimetadyakṣamiti .. 12.. .. iti kenopaniṣadi tṛtīyaḥ khaṇḍaḥ ..
Kena Upanishad
सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति ॥ १॥
sā brahmeti hovāca brahmaṇo vā etadvijaye mahīyadhvamiti tato haiva vidāñcakāra brahmeti .. 1..
Kena Upanishad
तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ २॥
tasmādvā ete devā atitarāmivānyāndevānyadagnirvāyurindraste hyenannediṣṭhaṃ pasparśuste hyenatprathamo vidāñcakāra brahmeti .. 2..
Kena Upanishad
तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३॥
tasmādvā indro’titarāmivānyāndevānsa hyenannediṣṭhaṃ pasparśa sa hyenatprathamo vidāñcakāra brahmeti .. 3..
Kena Upanishad
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३ इतीन् न्यमीमिषदा३ इत्यधिदैवतम् ॥ ४॥
tasyaiṣa ādeśo yadetadvidyuto vyadyutadā itīn nyamīmiṣadā3 ityadhidaivatam .. 4..
Kena Upanishad
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि हैनꣳ सर्वाणि भूतानि संवाञ्छन्ति ॥ ६॥
taddha tadvanaṃ nāma tadvanamityupāsitavyaṃ sa ya etadevaṃ vedābhi hainagͫ sarvāṇi bhūtāni saṃvāñchanti .. 6..
Kena Upanishad
उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७॥
upaniṣadaṃ bho brūhītyuktā ta upaniṣadbrāhmīṃ vāva ta upaniṣadamabrūmeti .. 7..
Kena Upanishad
तसै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ॥ ८॥
tasai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāni satyamāyatanam .. 8..
Kena Upanishad
यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९॥ ॥ इति केनोपनिषदि चतुर्थः खण्डः ॥
yo vā etāmevaṃ vedāpahatya pāpmānamanante svarge loke jyeye pratitiṣṭhati pratitiṣṭhati .. 9.. .. iti kenopaniṣadi caturthaḥ khaṇḍaḥ ..
Kena Upanishad
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca sarvāṇi . sarvaṃ brahmaupaniṣadaṃ mā’haṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ me’stu . tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu . oṃ śāntiḥ śāntiḥ śāntiḥ ..
Katha Upanishad
Discover the ancient wisdom of the Katha Upanishad and unlock the secrets to living a fulfilling life.
Katha Upanishad
॥ अथ कठोपनिषद् ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
atha kaṭhopaniṣad oṃ saha nāvavatu I saha nau bhunaktu I sahavīryaṃ karavāvahai I tejasvi nāvadhītamastu I mā vidviṣāvahai II oṃ śāntiḥ śāntiḥ śāntiḥ II
Katha Upanishad
ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस ॥ १॥
oṃ uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau . tasya ha naciketā nāma putra āsa II1II
Katha Upanishad
स त्वं प्रियान्प्रियरूपांश्च कामान् अभिध्यायन्नचिकेतोऽत्यस्राक्षीः । नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३॥
sa tvaṃ priyānpriyarūpāṃśca kāmān abhidhyāyannaciketo’tyasrākṣīḥ . naitāṃ sṛṅkāṃ vittamayīmavāpto yasyāṃ majjanti bahavo manuṣyāḥ ||3||
Katha Upanishad
यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत् । योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥ २९॥ ॥ इति काठकोपनिषदि प्रथमाध्याये प्रथमा वल्ली ॥
yasminnidaṃ vicikitsanti mṛtyo yatsāmparāye mahati brūhi nastat | yo’yaṃ varo gūḍhamanupraviṣṭo nānyaṃ tasmānnaciketā vṛṇīte ||29|| || iti kāṭhakopaniṣadi prathamādhyāye prathamā vallī ||
Katha Upanishad
अन्यच्छ्रेयोऽन्यदुतैव प्रेय- स्ते उभे नानार्थे पुरुषँ सिनीतः । तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १॥
anyacchreyo’nyadutaiva preya- ste ubhe nānārthe puruṣam̐ sinītaḥ | tayoḥ śreya ādadānasya sādhu bhavati hīyate’rthādya u preyo vṛṇīte ||1||
Katha Upanishad
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥ ३॥
pitodaka jagdhatrna dugdhadoha nirindriyah . ananda nama te lokastan sa gacchati ta dadat
Katha Upanishad
स होवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति ॥ ४॥
sa hovaca pitaram tata kasmai mam dasyasiti . dvitiyam trtiyam tamm hovaca mrtyave tva dadamiti
Katha Upanishad
बहूनामेमि प्रथमो बहूनामेमि मध्यमः । किँ स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ ५॥
bahunamemi prathamo bahunamemi madhyamah . kim svidyamasya kartavyam yanmayadya karisyati
Katha Upanishad
तमब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः । तवैव नाम्ना भविताऽयमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥ १६॥
tamabravit priyamano mahatma
varam tavehadya dadami bhuyah
tavaiva namna bhavita yamagnih
srnkam cemamanekarupam grhana II
Katha Upanishad
त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू । ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमाँ शान्तिमत्यन्तमेति ॥ १७॥
trinaciketastribhiretya sandhim trikarmakrttarati janmamrtyu II brahmajajnam devamidyam viditva nicayyemamm santimatyantameti II
Katha Upanishad
त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वाँश्चिनुते नाचिकेतम् । स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥
trinaciketastrayametadviditva ya evam vidvammscinute naciketam I sa mrtyupasan puratah pranodya sokatigo modate svargaloke II
Katha Upanishad
एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण । एतमग्निं तवैव प्रवक्ष्यन्ति जनासः तृतीयं वरं नचिकेतो वृणीष्व ॥
esa tegnirnaciketah svargyo yamavrnitha dvitīyena varena I etamagnim tavaiva pravaksyanti janasah trtiyam varam naciketo vrnisva II
Katha Upanishad
येयं प्रेते विचिकित्सा मनुष्ये- ऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥
yeyam prete vicikitsa manusye stityeke nayamastiti caike I etadvidyamanusistastvaya ham varanamesa varastrtiyah II
Katha Upanishad
देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥
devairatrapi vicikitsitam pura na hi suvijneyamanuresa dharmah I anyam varam naciketo vrnisva ma moparotsirati ma sṛjainam II
Katha Upanishad
देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ । वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥
devairatrapi vicikitsitam kila tvam ca mrtyo yanna sujneyamattha I vakta casya tvadrganyo na labhyo nanyo varastulya etasya kascit II
Katha Upanishad
शतायुषः पुत्रपौत्रान्वृणीष्वा बहून्पशून् हस्तिहिरण्यमश्वान् । भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥
satayusah putrapautranvrnisva bahunpasun hastihiranyamasvan I bhumermahadayatanam vrnisva svayam ca jiva sarado yavadicchasi II
Katha Upanishad
एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च । महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥
etattulyam yadi manyase varam vrnisva vittam cirajivikam ca I mahabhumau naciketastvamedhi kamanam tva kamabhajam karomi II
Katha Upanishad
ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामाँश्छन्दतः प्रार्थयस्व । इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः । आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनुप्राक्षीः ॥
ye ye kama durlabha martyaloke sarvan kamammschandatah prarthayasva I ima ramah sarathah saturya na hidrsa lambhaniya manusyaih I abhirmatprattabhih paricarayasva naciketo maranam manupraksih II
Katha Upanishad
श्वोभावा मर्त्यस्य यदन्तकैतत् सर्वेंद्रियाणां जरयंति तेजः । अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥
svobhava martyasya yadantakaitat sarvemdriyanam jarayamti tejah I api sarvam jivitamalpameva tavaiva vahastava nrtyagite II
Katha Upanishad
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा । जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥
na vittena tarpaniyo manusyo lapsyamahe vittamadraksma cettva I jivisyamo yavadisisyasi tvam varastu me varaniyah sa eva II
Katha Upanishad
अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् । अभिध्यायन् वर्णरतिप्रमोदान् अतिदीर्घे जीविते को रमेत ॥
ajiryatamamrtanamupetya jiryanmartyah kvadhahsthah prajanan I abhidhyayan varnaratipramodan atidirghe jivite ko rameta II
Katha Upanishad
यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् । अभयं तितीर्षतां पारं नाचिकेतँ शकेमहि ॥ २॥
yaḥ seturījānānāmakṣaraṃ brahma yat param I abhayaṃ titīrṣatāṃ pāraṃ nāciketam̐ śakemahi II 2 II
Katha Upanishad
आत्मानँ रथितं विद्धि शरीरँ रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३॥
ātmānam̐ rathitaṃ viddhi śarīram̐ rathameva tu I buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca II 3 II
Katha Upanishad
इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४॥
indriyāṇi hayānāhurviṣayām̐ steṣu gocarān I ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ II 4 II
Katha Upanishad
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् । सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७॥
indriyebhyaḥ paraṃ mano manasaḥ sattvamuttamam . sattvādadhi mahānātmā mahato’vyaktamuttamam .. 7..
Katha Upanishad
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५॥
yastvavijñānavānbhavatyayuktena manasā sadā I tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ II 5 II
Katha Upanishad
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६॥
yastu vijñānavānbhavati yuktena manasā sadā I tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ II 6 II
Katha Upanishad
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च । यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८॥
avyaktāttu paraḥ puruṣo vyāpako’liṅga eva ca . yaṃ jñātvā mucyate janturamṛtatvaṃ ca gacchati .
Katha Upanishad
न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाऽभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ ९॥
na saṃdṛśe tiṣṭhati rūpamasya na cakṣuṣā paśyati kaścanainam . hṛdā manīṣā manasā’bhiklṛpto ya etadviduramṛtāste bhavanti .
Katha Upanishad
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः । न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७॥
yastvavijñānavānbhavatyamanaskaḥ sadā’śuciḥ I na sa tatpadamāpnoti saṃsāraṃ cādhigacchati II 7 II
Katha Upanishad
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥ १०॥
yadā pañcāvatiṣṭhante jñānāni manasā saha . buddhiśca na viceṣṭate tāmāhuḥ paramāṃ gatim .
Katha Upanishad
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८॥
yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ I sa tu tatpadamāpnoti yasmādbhūyo na jāyate II 8 II
Katha Upanishad
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९॥
vijñānasārathiryastu manaḥ pragrahavānnaraḥ I so’dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam II 9 II
Katha Upanishad
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १०॥
indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ I manasastu parā buddhirbuddherātmā mahānparaḥ II 10 II
Katha Upanishad
महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ ११॥
mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ I puruṣānna paraṃ kiṃcitsā kāṣṭhā sā parā gatiḥ II 11 II
Katha Upanishad
एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥
eṣa sarveṣu bhūteṣu gūḍho”tmā na prakāśate I dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ II 12 II
Katha Upanishad
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ १३॥
yacchedvāṅmanasī prājñastadyacchejjñāna ātmani I jñānamātmani mahati niyacchettadyacchecchānta ātmani II 13 II
Katha Upanishad
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत । क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ १४॥
uttiṣṭhata jāgrata prāpya varānnibodhata I kṣurasya dhārā niśitā duratyayā durgaṃ pathastatkavayo vadanti II 14 II
Katha Upanishad
श्रेयश्च प्रेयश्च मनुष्यमेतः तौ सम्परीत्य विविनक्ति धीरः । श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ २॥
śreyaśca preyaśca manuṣyametaḥ tau samparītya vivinakti dhīraḥ | śreyo hi dhīro’bhi preyaso vṛṇīte preyo mando yogakṣemādvṛṇīte || 2||
Katha Upanishad
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता । विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ॥ ४॥
dūramete viparīte viṣūcī avidyā yā ca vidyeti jñātā | vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo’lolupanta|| 4||
Bhaja Govindam
Discover the timeless wisdom of Bhaja Govindam's shlokas and experience the joy of spiritual enlightenment.
Bhaja Govindam
भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते | सम्प्राप्ते सन्निहिते काले नहि नहि रक्षति डुक्रिङ्करणे ‖ 1 ‖
bhaja govindaṃ bhaja govindaṃ govindaṃ bhaja mūḍhamate | samprāpte sannihite kāle nahi nahi rakśhati ḍukriṅkaraṇe ‖ 1 ‖
Bhaja Govindam
मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिम् मनसि वितृष्णाम् | यल्लभसे निज कर्मोपात्तं वित्तं तेन विनोदय चित्तम् ‖ 2 ‖
mūḍha jahīhi dhanāgamatṛśhṇāṃ kuru sadbuddhim manasi vitṛśhṇām | yallabhase nija karmopāttaṃ vittaṃ tena vinodaya chittam ‖ 2 ‖
Bhaja Govindam
नारी स्तनभर नाभीदेशं दृष्ट्वा मा गा मोहावेशम् | एतन्मांस वसादि विकारं मनसि विचिन्तया वारं वारम् ‖ 3 ‖
nārī stanabhara nābhīdeśaṃ dṛśhṭvā mā gā mohāveśam | etanmāṃsa vasādi vikāraṃ manasi vichintayā vāraṃ vāram ‖ 3 ‖
Bhaja Govindam
नलिनी दलगत जलमति तरलं तद्वज्जीवित मतिशय चपलम् | विद्धि व्याध्यभिमान ग्रस्तं लोकं शोकहतं च समस्तम् ‖ 4 ‖
naḻinī daḻagata jalamati taraḻaṃ tadvajjīvita matiśaya chapalam | viddhi vyādhyabhimāna grastaṃ lokaṃ śokahataṃ cha samastam ‖ 4 ‖
Bhaja Govindam
यावद्-वित्तोपार्जन सक्तः तावन्-निजपरिवारो रक्तः | पश्चाज्जीवति जर्जर देहे वार्तां कोऽपि न पृच्छति गेहे ‖ 5 ‖
yāvad-vittopārjana saktaḥ tāvan-nijaparivāro raktaḥ | paśchājjīvati jarjara dehe vārtāṃ koapi na pṛcChati gehe ‖ 5 ‖
Bhaja Govindam
यावत्-पवनो निवसति देहे तावत्-पृच्छति कुशलं गेहे | गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन् काये ‖ 6 ‖
yāvat-pavano nivasati dehe tāvat-pṛchChati kuśalaṃ gehe | gatavati vāyau dehāpāye bhāryā bibhyati tasmin kāye ‖ 6 ‖
Bhaja Govindam
बाल स्तावत् क्रीडासक्तः तरुण स्तावत् तरुणीसक्तः | वृद्ध स्तावत्-चिन्तामग्नः परमे ब्रह्मणि कोऽपि न लग्नः ‖ 7 ‖
bāla stāvat krīḍāsaktaḥ taruṇa stāvat taruṇīsaktaḥ | vṛddha stāvat-chintāmagnaḥ parame brahmaṇi koapi na lagnaḥ ‖ 7 ‖
Bhaja Govindam
का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः | कस्य त्वं वा कुत आयातः तत्वं चिन्तय तदिह भ्रातः ‖ 8 ‖
kā te kāntā kaste putraḥ saṃsāroayamatīva vichitraḥ | kasya tvaṃ vā kuta āyātaḥ tatvaṃ chintaya tadiha bhrātaḥ ‖ 8 ‖
Bhaja Govindam
सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् | निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ‖ 9 ‖
satsaṅgatve nissaṅgatvaṃ nissaṅgatve nirmohatvam | nirmohatve niśchalatattvaṃ niśchalatattve jīvanmuktiḥ ‖ 9 ‖
Bhaja Govindam
वयसि गते कः कामविकारः शुष्के नीरे कः कासारः | क्षीणे वित्ते कः परिवारः ज्ञाते तत्त्वे कः संसारः ‖ 10 ‖
vayasi gate kaḥ kāmavikāraḥ śuśhke nīre kaḥ kāsāraḥ | kśhīṇe vitte kaḥ parivāraḥ GYāte tattve kaḥ saṃsāraḥ ‖ 10 ‖
Bhaja Govindam
मा कुरु धनजन यौवन गर्वं हरति निमेषात्-कालः सर्वम् | मायामयमिदम्-अखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ‖ 11 ‖
mā kuru dhanajana yauvana garvaṃ harati nimeśhāt-kālaḥ sarvam | māyāmayamidam-akhilaṃ hitvā brahmapadaṃ tvaṃ praviśa viditvā ‖ 11 ‖
Bhaja Govindam
दिन यामिन्यौ सायं प्रातः शिशिर वसन्तौ पुनरायातः | कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ‖ 12 ‖
dina yāminyau sāyaṃ prātaḥ śiśira vasantau punarāyātaḥ | kālaḥ krīḍati gacChatyāyuḥ tadapi na muñchatyāśāvāyuḥ ‖ 12 ‖
Bhaja Govindam
द्वादश मञ्जरिकाभिर शेषः कथितो वैया करणस्यैषः | उपदेशो भूद्-विद्या निपुणैः श्रीमच्छङ्कर भगवच्छरणैः ‖ 13 ‖
dvādaśa mañjarikābhira śeśhaḥ kathito vaiyā karaṇasyaiśhaḥ | upadeśo bhūd-vidyā nipuṇaiḥ śrīmacChaṅkara bhagavacCharaṇaiḥ ‖ 13 ‖
Bhaja Govindam
का ते कान्ता धन गत चिन्ता वातुल किं तव नास्ति नियन्ता | त्रिजगति सज्जन सङ्गतिरेका भवति भवार्णव तरणे नौका ‖ 14 ‖
kā te kāntā dhana gata chintā vātula kiṃ tava nāsti niyantā | trijagati sajjana saṅgatirekā bhavati bhavārṇava taraṇe naukā ‖ 14 ‖
Bhaja Govindam
जटिलो मुण्डी लुञ्जित केशः काषायान्बर बहुकृत वेषः | पश्यन्नपि च न पश्यति मूढः उदर निमित्तं बहुकृत वेषः ‖ 15 ‖
jaṭilo muṇḍī luñjita keśaḥ kāśhāyānbara bahukṛta veśhaḥ | paśyannapi cha na paśyati mūḍhaḥ udara nimittaṃ bahukṛta veśhaḥ ‖ 15 ‖
Bhaja Govindam
अङ्गं गलितं पलितं मुण्डं दशन विहीनं जातं तुण्डम् | वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम् ‖ 16 ‖
aṅgaṃ galitaṃ palitaṃ muṇḍaṃ daśana vihīnaṃ jātaṃ tuṇḍam | vṛddho yāti gṛhītvā daṇḍaṃ tadapi na muñchatyāśā piṇḍam ‖ 16 ‖
Bhaja Govindam
अग्रे वह्निः पृष्ठे भानुः रात्रौ चुबुक समर्पित जानुः | करतल भिक्षस्-तरुतल वासः तदपि न मुञ्चत्याशा पाशः ‖ 17 ‖
agre vahniḥ pṛśhṭhe bhānuḥ rātrau chubuka samarpita jānuḥ | karatala bhikśhas-tarutala vāsaḥ tadapi na muñchatyāśā pāśaḥ ‖ 17 ‖
Bhaja Govindam
कुरुते गङ्गा सागर गमनं व्रत परिपालनम्-अथवा दानम् | ज्ञान विहीनः सर्वमतेन भजति न मुक्तिं जन्म शतेन ‖ 18 ‖
kurute gaṅgā sāgara gamanaṃ vrata paripālanam-athavā dānam | GYāna vihīnaḥ sarvamatena bhajati na muktiṃ janma śatena ‖ 18 ‖
Bhaja Govindam
सुरमन्दिर तरु मूल निवासः शय्या भूतलम्-अजिनं वासः | सर्व परिग्रह भोगत्यागः कस्य सुखं न करोति विरागः ‖ 19 ‖
suramandira taru mūla nivāsaḥ śayyā bhūtalam-ajinaṃ vāsaḥ | sarva parigraha bhogatyāgaḥ kasya sukhaṃ na karoti virāgaḥ ‖ 19 ‖
Bhaja Govindam
योगरतो वा भोगरतो वा सङ्गरतो वा सङ्गविहीनः | यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव ‖ 20 ‖
yogarato vā bhogarato vā saṅgarato vā saṅgavihīnaḥ | yasya brahmaṇi ramate chittaṃ nandati nandati nandatyeva ‖ 20 ‖
Bhaja Govindam
भगवद्गीता किञ्चिदधीता गङ्गा जललव कणिका पीता | सकृदपि येन मुरारी समर्चा क्रियते तस्य यमेन न चर्चा ‖ 21 ‖
bhagavadgītā kiñchidadhītā gaṅgā jalalava kaṇikā pītā | sakṛdapi yena murārī samarchā kriyate tasya yamena na charchā ‖ 21 ‖
Bhaja Govindam
पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम् | इह संसारे बहु दुस्तारे कृपयाऽपारे पाहि मुरारे ‖ 22 ‖
punarapi jananaṃ punarapi maraṇaṃ punarapi jananī jaṭhare śayanam | iha saṃsāre bahu dustāre kṛpayā’pāre pāhi murāre ‖ 22 ‖
Bhaja Govindam
रथ्या चर्पट विरचित कन्थः पुण्यापुण्य विवर्जित पन्थः | योगी योग नियोजित चित्तः रमते बालोन्मत्तवदेव ‖ 23 ‖
rathyā charpaṭa virachita kanthaḥ puṇyāpuṇya vivarjita panthaḥ | yogī yoga niyojita chittaḥ ramate bālonmattavadeva ‖ 23 ‖
Bhaja Govindam
कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः | इति परिभावय निज संसारं सर्वं त्यक्त्वा स्वप्न विचारम् ‖ 24 ‖
kastvaṃ koahaṃ kuta āyātaḥ kā me jananī ko me tātaḥ | iti paribhāvaya nija saṃsāraṃ sarvaṃ tyaktvā svapna vichāram ‖ 24 ‖
Bhaja Govindam
त्वयि मयि सर्वत्रैको विष्णुः व्यर्थं कुप्यसि मय्यसहिष्णुः | भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद्-यदि विष्णुत्वम् ‖ 25 ‖
tvayi mayi sarvatraiko viśhṇuḥ vyarthaṃ kupyasi mayyasahiśhṇuḥ | bhava samachittaḥ sarvatra tvaṃ vāñChasyachirād-yadi viśhṇutvam ‖ 25 ‖
Bhaja Govindam
शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रह सन्धौ | सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्-सृज भेदाज्ञानम् ‖ 26 ‖
śatrau mitre putre bandhau mā kuru yatnaṃ vigraha sandhau | sarvasminnapi paśyātmānaṃ sarvatrot-sṛja bhedāGYānam ‖ 26 ‖
Bhaja Govindam
कामं क्रोधं लोभं मोहं त्यक्त्वाऽऽत्मानं पश्यति सोऽहम् | आत्मज्ञ्नान विहीना मूढाः ते पच्यन्ते नरक निगूढाः ‖ 27 ‖
kāmaṃ krodhaṃ lobhaṃ mohaṃ tyaktvā”tmānaṃ paśyati soaham | ātmaGYnāna vihīnā mūḍhāḥ te pachyante naraka nigūḍhāḥ ‖ 27 ‖
Bhaja Govindam
गेयं गीता नाम सहस्रं ध्येयं श्रीपति रूपम्-अजस्रम् | नेयं सज्जन सङ्गे चित्तं देयं दीनजनाय च वित्तम् ‖ 28 ‖
geyaṃ gītā nāma sahasraṃ dhyeyaṃ śrīpati rūpam-ajasram | neyaṃ sajjana saṅge chittaṃ deyaṃ dīnajanāya cha vittam ‖ 28 ‖
Bhaja Govindam
सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः | यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ‖ 29 ‖
sukhataḥ kriyate rāmābhogaḥ paśchāddhanta śarīre rogaḥ | yadyapi loke maraṇaṃ śaraṇaṃ tadapi na muñchati pāpācharaṇam ‖ 29 ‖
Bhaja Govindam
अर्थमनर्थं भावय नित्यं नास्ति ततः सुख लेशः सत्यम् | पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ‖ 30 ‖
arthamanarthaṃ bhāvaya nityaṃ nāsti tataḥ sukha leśaḥ satyam | putrādapi dhanabhājāṃ bhītiḥ sarvatraiśhā vihitā rītiḥ ‖ 30 ‖
Bhaja Govindam
प्राणायामं प्रत्याहारं नित्यानित्य विवेक विचारम् | जाप्यसमेत समाधि विधानं कुर्व वधानं महद्-अवधानम् ‖ 31 ‖
prāṇāyāmaṃ pratyāhāraṃ nityānitya viveka vichāram | jāpyasameta samādhi vidhānaṃ kurva vadhānaṃ mahad-avadhānam ‖ 31 ‖
Bhaja Govindam
गुरु चरणाम्भुज निर्भरभक्तः संसाराद्-अचिराद्-भव मुक्तः | सेन्दिय मानस नियमादेवं द्रक्ष्यसि निज हृदयस्थं देवम् ‖ 32 ‖
guru charaṇāmbhuja nirbharabhaktaḥ saṃsārād-achirād-bhava muktaḥ | sendiya mānasa niyamādevaṃ drakśhyasi nija hṛdayasthaṃ devam ‖ 32 ‖
Bhaja Govindam
मूढः कश्चिन वैयाकरणो डुकृण्करणाध्ययन धुरीणः | श्रीमच्छङ्कर भगवच्चिष्यैः बोधित आसीच्छोदित करणैः ‖ 33 ‖ इति मोहमुद्गरः संपूर्णः॥
mūḍhaḥ kaśchina vaiyākaraṇo ḍukṛṇkaraṇādhyayana dhurīṇaḥ | śrīmacChaṅkara bhagavachchiśhyaiḥ bodhita āsīcChodita karaṇaiḥ ‖ 33 ‖ Iti mohamudgaraḥ saṃpūrṇaḥ..
Mundaka Upanishad
Explore the Wisdom and teachings of Mundaka Upanishad.
Mundaka Upanishad
सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः। येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् ॥
satyameva jayate nānṛtaṁ satyena panthā vitato devayānaḥ | yenākramantyṛṣayo hyāptakāmā yatra tat satyasya paramaṁ nidhānam ||
Mundaka Upanishad
॥ श्रीः॥ ॥ मुण्डकोपनिषत् ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु। ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
.. śrīḥ.. .. muṇḍakopaniṣat .. oṃ bhadraṃ karṇebhiḥ śruṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ . sthirairaṅgaistuṣṭuvāgͫsastanūbhirvyaśema devahitaṃ yadāyuḥ . svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ . svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu. .. oṃ śāntiḥ śāntiḥ śāntiḥ ..
Mundaka Upanishad
ॐ ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥ १॥
oṃ brahmā devānāṃ prathamaḥ sambabhūva viśvasya kartā bhuvanasya goptā . sa brahmavidyāṃ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha .. 1..
Mundaka Upanishad
अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तं पुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवाहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ॥ २॥
atharvaṇe yāṃ pravadeta brahmā’tharvā taṃ purovācāṅgire brahmavidyām . sa bhāradvājāya satyavāhāya prāha bhāradvājo’ṅgirase parāvarām .. 2..
Mundaka Upanishad
शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३॥
śaunako ha vai mahāśālo’ṅgirasaṃ vidhivadupasannaḥ papraccha . kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavatīti .. 3..
Mundaka Upanishad
तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥ ४॥
tasmai sa hovāca . dve vidye veditavye iti ha sma yadbrahmavido vadanti parā caivāparā ca .. 4..
Mundaka Upanishad
तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ॥ ५॥
tatrāparā ṛgvedo yajurvedaḥ sāmavedo’tharvavedaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣamiti . atha parā yayā tadakṣaramadhigamyate .. 5..
Mundaka Upanishad
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण- मचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ ६॥
yattadadreśyamagrāhyamagotramavarṇa- macakṣuḥśrotraṃ tadapāṇipādam . nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tadavyayaṃ yadbhūtayoniṃ paripaśyanti dhīrāḥ .. 6..
Mundaka Upanishad
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम् ॥ ७॥
yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ sambhavanti . yathā sataḥ puruṣāt keśalomāni tathā’kṣarāt sambhavatīha viśvam .. 7..
Mundaka Upanishad
तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८॥
tapasā cīyate brahma tato’nnamabhijāyate . annāt prāṇo manaḥ satyaṃ lokāḥ karmasu cāmṛtam .. 8..
Mundaka Upanishad
यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तापः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायाते ॥ ९॥ ॥ इति मुण्डकोपनिषदि प्रथममुण्डके प्रथमः खण्डः ॥
yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tāpaḥ . tasmādetadbrahma nāma rūpamannaṃ ca jāyāte .. 9.. .. iti muṇḍakopaniṣadi prathamamuṇḍake prathamaḥ khaṇḍaḥ ..
Soulful Sanatan Creations
Initiative by brah.ma 2020 – ∞
Built in Kaashi, for the world