अहिं नृपं च शार्दूलं वृद्धं च बालकं तथा ।
परश्वानं च मूर्खं च सप्त सुप्तान्न बोधयेत् ॥
ahiṃ nṛpaṃ ca śārdūlaṃ vṛddhaṃ ca bālakaṃ tathā |
paraśvānaṃ ca mūrkhaṃ ca sapta suptānna bodhayet ||
Translations
Commentaries
Comments
The serpent, the king, the tiger, the stinging wasp, the small child, the dog owned by other people, and the fool: these seven ought not to be awakened from sleep.
ॐ
इन सातो को नींद से नहीं जगाना चाहिए… १. साप २. राजा ३. बाघ ४. डंख करने वाला कीड़ा ५. छोटा बच्चा ६. दुसरो का कुत्ता ७. मुर्ख
Share this Shlok
or