Shri Siddhi Lakshmi Stotram

ब्राह्मीं च वैष्णवीं भद्रां, षड्–भुजां च चतुर्मुखीम्।
त्रिनेत्रां खड्गत्रिशूलपद्मचक्रगदाधराम्।।

पीताम्बरधरां देवीं, नानाऽलंकारभूषिताम्।
तेजःपुञ्जधरीं श्रेष्ठां, ध्यायेद् बाल–कुमारिकाम्।।

मूल स्तोत्रम्

ॐकारं लक्ष्मी रुपं तु, विष्णुं हृदयमव्ययं।
विष्णुमानन्दमव्यक्तं, ह्रीं कारं बीज रुपिणिम्।।

क्लीं अमृतानन्दिनीं भद्रां, सत्यानन्द दायिनीं।
श्री दैत्य शमनीं शक्तीं, मालिनीं शत्रु मर्दिनीम्।।

तेज प्रकाशिनीं देवी, वरदां, शुभ कारिणीम्,
ब्राह्मी च वैष्णवीं रौद्रीं, कालिका रुप शोभिनीम्।।

अ कारे लक्ष्मी रुपं तू, उ कारे विष्णुमव्ययम्,
म कारः पुरुषोऽव्यक्तो, देवी प्रणव उच्यते।

सूर्य कोटी प्रतीकाशं, चन्द्र कोटि सम प्रभम्,
तन्मध्ये निकरं सूक्षमं, ब्रह्म रुपं व्यवस्थितम्।

ॐ–कारं परमानन्दं सदैव सुख सुन्दरीं,
सिद्ध लक्ष्मि! मोक्ष लक्ष्मि! आद्य लक्ष्मि नमोऽस्तु ते।
Shri Siddhi Lakshmi Stotram

सर्व मंगल मांगल्ये शिवे! सर्वार्थ साधिके!
शरण्ये त्रयम्बके गौरि, नारायणि! नमोऽस्तु ते।

प्रथमं त्र्यम्बका गौरी, द्वितीयं वैष्णवी तथा।
तृतीयं कमला प्रोक्ता, चतुर्थं सुन्दरी तथा।

पञ्चमं विष्णु शक्तिश्च, षष्ठं कात्यायनी तथा।
वाराही सप्तमं चैव, ह्यष्टमं हरि वल्लभा।

नवमी खडिगनी प्रोक्ता, दशमं चैव देविका।
एकादशं सिद्ध लक्ष्मीर्द्वादशं हंस वाहिनी।

एतत् स्तोत्र वरं देव्या, ये पठन्ति सदा नराः।
सर्वोपद्भ्यो विमुच्यन्ते, नात्र कार्या विचारणा।

एक मासं द्वि मासं च, त्रि मासं माश्चतुष्टयं।
पञ्चमासं च षष्मासं, त्रिकालं यः सदा पठेत्।

ब्राह्मणः क्लेशितो दुःखी, दारिद्रयामय पीड़ितः।
जन्मान्तर सहस्रोत्थैर्मुच्यते सर्व किल्वषैः।

दरिद्रो लभते लक्ष्मीमपुत्रः पुत्र वान् भवेत्।
धन्यो यशस्वी शत्रुघ्नो, वह्नि चौर भयेषु च।

शाकिनी भूत वेताल सर्प व्याघ्र निपातते।
राज द्वारे सभा स्थाने, कारागृह निबन्धने।

ईश्वरेण कृतं स्तोत्रं, प्राणिनां हित कारकम्।
स्तुवन्तु ब्राह्मणा नित्यं, दारिद्रयं न च बाधते।

सर्व पाप हरा लक्ष्मीः सर्व सिद्धि प्रदायिनी।
।। इति श्री ब्रह्मपुराणे श्री सिद्ध लक्ष्मी स्तोत्रम् ।।

Comments & Feedbacks

Sharing Is Karma

Share
Tweet
LinkedIn
Telegram
WhatsApp

Join Brahma

Learn Sanatan the way it is!