
Aarti Pashupatinath ki
Change Bhasha
ॐ जय गंगाधर जय हर जय गिरिजाधीशा । त्वं मां पालय नित्यं कृपया जगदीशा ॥ ॐ हर हर महादेव
कैलासे गिरिशिखरे कल्पद्रमविपिने । गुंजति मधुकरपुंजे कुंजवने गहने ॥
ॐ हर हर महादेव कोकिलकूजित खेलत हंसावन ललिता । रचयति कलाकलापं नृत्यति मुदसहिता ॥ ॐ हर हर महादेव
तस्मिंल्ललितसुदेशे शाला मणिरचिता । तन्मध्ये हरनिकटे गौरी मुदसहिता ॥
ॐ हर हर महादेव
क्रीडा रचयति भूषारंचित निजमीशम् । इंद्रादिक सुर सेवत नामयते शीशम् ॥
ॐ हर हर महादेव
बिबुधबधू बहु नृत्यत नामयते मुदसहिता । किन्नर गायन कुरुते सप्त स्वर सहिता ॥ ॐ हर हर महादेव
धिनकत थै थै धिनकत मृदंग वादयते । क्वण क्वण ललिता वेणुं मधुरं नाटयते॥ ॐ हर हर महादेव
रुण रुण चरणे रचयति नूपुरमुज्ज्वलिता । चक्रावर्ते भ्रमयति कुरुते तां धिक तां ॥ ॐ हर हर महादेव
तां तां लुप चुप तां तां डमरू वादयते । अंगुष्ठांगुलिनादं लासकतां कुरुते ॐ हर हर महादेव
कपूर्रद्युतिगौरं पंचाननसहितम् । त्रिनयनशशिधरमौलिं विषधरकण्ठयुतम् ॥ ॐ हर हर महादेव
सुन्दरजटायकलापं पावकयुतभालम् । डमरुत्रिशूलपिनाकं करधृतनृकपालम् ॥ ॐ हर हर महादेव
मुण्डै रचयति माला पन्नगमुपवीतम् । वामविभागे गिरिजारूपं अतिललितम् ॥ ॐ हर हर महादेव
सुन्दरसकलशरीरे कृतभस्माभरणम् । इति वृषभध्वजरूपं तापत्रयहरणं ॥ ॐ हर हर महादेव
शंखनिनादं कृत्वा झल्लरि नादयते । नीराजयते ब्रह्मा वेदऋचां पठते ॥ ॐ हर हर महादेव
अतिमृदुचरणसरोजं हृत्कमले धृत्वा । अवलोकयति महेशं ईशं अभिनत्वा ॥ ॐ हर हर महादेव
ध्यानं आरति समये हृदये अति कृत्वा । रामस्त्रिजटानाथं ईशं अभिनत्वा ॥ ॐ हर हर महादेव
संगतिमेवं प्रतिदिन पठनं यः कुरुते । शिवसायुज्यं गच्छति भक्त्या यः श्रृणुते ॥ ॐ हर हर महादेव
॥ॐ नम: शिवाय॥
॥जय श्री पशुपतिनाथ॥