abigata gati kachu kahati na avai
Krishna Bhajan
अबिगत गति कछु कहति न आवै। ज्यों गूंगो मीठे फल की रस अन्तर्गत ही भावै॥ परम स्वादु सबहीं जु निरन्तर अमित तोष उपजावै। मन बानी कों अगम अगोचर सो जाने जो पावै॥ रूप रैख गुन जाति जुगति बिनु निरालंब मन चकृत धावै। सब बिधि अगम बिचारहिं, तातों सूर सगुन लीला पद गावै॥
abigata gati kachu kahati na āvai। jyoṃ gūṃgo mīṭhe phala kī rasa antargata hī bhāvai॥ parama svādu sabahīṃ ju nirantara amita toṣa upajāvai। mana bānī koṃ agama agocara so jāne jo pāvai॥ rūpa raikha guna jāti jugati binu nirālaṃba mana cakṛta dhāvai। saba bidhi agama bicārahiṃ, tātoṃ sūra saguna līlā pada gāvai॥