araja kare che mira rokadi
Krishna Bhajan
अरज करे छे मीरा रोकडी। उभी उभी अरज॥ध्रु०॥ माणिगर स्वामी मारे मंदिर पाधारो सेवा करूं दिनरातडी॥१॥ फूलनारे तुरा ने फूलनारे गजरे फूलना ते हार फूल पांखडी॥२॥ फूलनी ते गादी रे फूलना तकीया फूलनी ते पाथरी पीछोडी॥३॥ पय पक्कानु मीठाई न मेवा सेवैया न सुंदर दहीडी॥४॥ लवींग सोपारी ने ऐलची तजवाला काथा चुनानी पानबीडी॥५॥ सेज बिछावूं ने पासा मंगावूं रमवा आवो तो जाय रातडी॥६॥ मीरा कहे प्रभु गिरिधर नागर तमने जोतमां ठरे आखडी॥७॥
araja kare che mīrā rokaḍī। ubhī ubhī araja॥dhru0॥ māṇigara svāmī māre maṃdira pādhāro sevā karūṃ dinarātaḍī॥1॥ phūlanāre turā ne phūlanāre gajare phūlanā te hāra phūla pāṃkhaḍī॥2॥ phūlanī te gādī re phūlanā takīyā phūlanī te pātharī pīchoḍī॥3॥ paya pakkānu mīṭhāī na mevā sevaiyā na suṃdara dahīḍī॥4॥ lavīṃga sopārī ne ailacī tajavālā kāthā cunānī pānabīḍī॥5॥ seja bichāvūṃ ne pāsā maṃgāvūṃ ramavā āvo to jāya rātaḍī॥6॥ mīrā kahe prabhu giridhara nāgara tamane jotamāṃ ṭhare ākhaḍī॥7॥