jayajaya narayana brahmaparayana
Krishna Bhajan
जयजय नारायण ब्रह्मपरायण श्रीपती कमलाकांत ॥ध्रु०॥ नाम अनंत कहां लगी बरनुं शेष न पावे अंत । शिव सनकादिक आदि ब्रह्मादिक सूर मुनिध्यान धरत ॥ जयजय० ॥१॥ मच्छ कच्छ वराह नारसिंह प्रभु वामन रूप धरत । परशुराम श्रीरामचंद्र भये लीला कोटी करत ॥ जयजय० ॥२॥ जन्म लियो वसुदेव देवकी घर जशूमती गोद खेलत । पेस पाताल काली नागनाथ्यो फणपे नृत्य करत ॥ जयजय० ॥३॥ बलदेव होयके असुर संहारे कंसके केश ग्रहत । जगन्नाथ जगमग चिंतामणी बैठ रहे निश्चत ॥ जयजय० ॥४॥ कलियुगमें अवतार कलंकी चहुं दिशी चक्र फिरत । द्वादशस्कंध भागवत गीता गावे सूर अनंत ॥ जयजय० ॥५॥
jayajaya nārāyaṇa brahmaparāyaṇa śrīpatī kamalākāṃta ॥dhru0॥ nāma anaṃta kahāṃ lagī baranuṃ śeṣa na pāve aṃta । śiva sanakādika ādi brahmādika sūra munidhyāna dharata ॥ jayajaya0 ॥1॥ maccha kaccha varāha nārasiṃha prabhu vāmana rūpa dharata । paraśurāma śrīrāmacaṃdra bhaye līlā koṭī karata ॥ jayajaya0 ॥2॥ janma liyo vasudeva devakī ghara jaśūmatī goda khelata । pesa pātāla kālī nāganāthyo phaṇape nṛtya karata ॥ jayajaya0 ॥3॥ baladeva hoyake asura saṃhāre kaṃsake keśa grahata । jagannātha jagamaga ciṃtāmaṇī baiṭha rahe niścata ॥ jayajaya0 ॥4॥ kaliyugameṃ avatāra kalaṃkī cahuṃ diśī cakra phirata । dvādaśaskaṃdha bhāgavata gītā gāve sūra anaṃta ॥ jayajaya0 ॥5॥