jhulata radha samga
Krishna Bhajan
झुलत राधा संग। गिरिधर झूलत राधा संग॥ध्रु०॥ अबिर गुलालकी धूम मचाई। भर पिचकारी रंग॥ गिरि०॥१॥ लाल भई बिंद्रावन जमुना। केशर चूवत रंग॥ गिरि०॥२॥ नाचत ताल आधार सुरभर। धिमी धिमी बाजे मृदंग॥ गिरि०॥३॥ मीराके प्रभु गिरिधर नागर। चरनकमलकू दंग॥ गिरि०॥४॥
jhulata rādhā saṃga। giridhara jhūlata rādhā saṃga॥dhru0॥ abira gulālakī dhūma macāī। bhara picakārī raṃga॥ giri0॥1॥ lāla bhaī biṃdrāvana jamunā। keśara cūvata raṃga॥ giri0॥2॥ nācata tāla ādhāra surabhara। dhimī dhimī bāje mṛdaṃga॥ giri0॥3॥ mīrāke prabhu giridhara nāgara। caranakamalakū daṃga॥ giri0॥4॥