jo pai harihim na sastra gahaum
Krishna Bhajan
जो पै हरिहिं न शस्त्र गहाऊं। तौ लाजौं गंगा जननी कौं सांतनु-सुतन कहाऊं॥ स्यंदन खंडि महारथ खंडौं, कपिध्वज सहित डुलाऊं। इती न करौं सपथ मोहिं हरि की, छत्रिय गतिहिं न पाऊं॥ पांडव-दल सन्मुख ह्वै धाऊं सरिता रुधिर बहाऊं। सूरदास, रणविजयसखा कौं जियत न पीठि दिखाऊं॥
jo pai harihiṃ na śastra gahāūṃ। tau lājauṃ gaṃgā jananī kauṃ sāṃtanu-sutana kahāūṃ॥ syaṃdana khaṃḍi mahāratha khaṃḍauṃ, kapidhvaja sahita ḍulāūṃ। itī na karauṃ sapatha mohiṃ hari kī, chatriya gatihiṃ na pāūṃ॥ pāṃḍava-dala sanmukha hvai dhāūṃ saritā rudhira bahāūṃ। sūradāsa, raṇavijayasakhā kauṃ jiyata na pīṭhi dikhāūṃ॥