maharaja bhavani brahma
Krishna Bhajan
महाराज भवानी ब्रह्म भुवनकी रानी ॥ध्रु०॥ आगे शंकर तांडव करत है । भाव करत शुलपानी ॥ महा०॥१॥ सुरनर गंधर्वकी भिड भई है । आगे खडा दंडपानी ॥ महा०॥२॥ सुरदास प्रभु पल पल निरखत । भक्तवत्सल जगदानी ॥ महा०॥३॥
mahārāja bhavānī brahma bhuvanakī rānī ॥dhru0॥ āge śaṃkara tāṃḍava karata hai । bhāva karata śulapānī ॥ mahā0॥1॥ suranara gaṃdharvakī bhiḍa bhaī hai । āge khaḍā daṃḍapānī ॥ mahā0॥2॥ suradāsa prabhu pala pala nirakhata । bhaktavatsala jagadānī ॥ mahā0॥3॥