
mo paratigya rahai ki jau
mo paratigyā rahai ki jāu। ita pāratha kopyau hai hama pai, uta bhīṣama bhaṭarāu॥ ratha tai utari cakra dhari kara prabhu subhaṭahiṃ sanmukha āyau। jyoṃ kaṃdara teṃ nikasi siṃha jhuki gajajuthani pai dhāyau॥ āya nikaṭa śrīnātha bicārī, parī tilaka para dīṭhi। sītala bhaī cakra kī jvālā, hari haṃsi dīnī pīṭhi॥ "jaya jaya jaya janabatsala svāmī," sāṃtanu-suta yauṃ bhākhai। "tuma binu aiso kauna dūsaro, jauṃ mero prana rākhai॥" "sādhu sādhu surasarī-suvana tuma maiṃ prana lāgi ḍarāūṃ।" sūradāsa, bhakta doū disi, kā pai cakra calāūṃ॥