mohi prabhu, tumaso hoda pari
Krishna Bhajan
मोहिं प्रभु, तुमसों होड़ परी। ना जानौं करिहौ जु कहा तुम, नागर नवल हरी॥ पतित समूहनि उद्धरिबै कों तुम अब जक पकरी। मैं तो राजिवनैननि दुरि गयो पाप पहार दरी॥ एक अधार साधु संगति कौ, रचि पचि के संचरी। भई न सोचि सोचि जिय राखी, अपनी धरनि धरी॥ मेरी मुकति बिचारत हौ प्रभु, पूंछत पहर घरी। स्रम तैं तुम्हें पसीना ऐहैं, कत यह जकनि करी॥ सूरदास बिनती कहा बिनवै, दोषहिं देह भरी। अपनो बिरद संभारहुगै तब, यामें सब निनुरी॥
mohiṃ prabhu, tumasoṃ hoḍa़ parī। nā jānauṃ karihau ju kahā tuma, nāgara navala harī॥ patita samūhani uddharibai koṃ tuma aba jaka pakarī। maiṃ to rājivanainani duri gayo pāpa pahāra darī॥ eka adhāra sādhu saṃgati kau, raci paci ke saṃcarī। bhaī na soci soci jiya rākhī, apanī dharani dharī॥ merī mukati bicārata hau prabhu, pūṃchata pahara gharī। srama taiṃ tumheṃ pasīnā aihaiṃ, kata yaha jakani karī॥ sūradāsa binatī kahā binavai, doṣahiṃ deha bharī। apano birada saṃbhārahugai taba, yāmeṃ saba ninurī॥