murali gati biparita karai
Krishna Bhajan
मुरली गति बिपरीत कराई। तिहुं भुवन भरि नाद समान्यौ राधारमन बजाई॥ बछरा थन नाहीं मुख परसत, चरत नहीं तृन धेनु। जमुना उलटी धार चली बहि, पवन थकित सुनि बेनु॥ बिह्वल भये नाहिं सुधि काहू, सूर गंध्रब नर-नारि। सूरदास, सब चकित जहां तहं ब्रजजुवतिन सुखकारि॥
muralī gati biparīta karāī। tihuṃ bhuvana bhari nāda samānyau rādhāramana bajāī॥ bacharā thana nāhīṃ mukha parasata, carata nahīṃ tṛna dhenu। jamunā ulaṭī dhāra calī bahi, pavana thakita suni benu॥ bihvala bhaye nāhiṃ sudhi kāhū, sūra gaṃdhraba nara-nāri। sūradāsa, saba cakita jahāṃ tahaṃ brajajuvatina sukhakāri॥