naina bhaye bohita ke kaga
Krishna Bhajan
नैन भये बोहित के काग। उड़ि उड़ि जात पार नहिं पावैं, फिरि आवत इहिं लाग॥ ऐसी दसा भई री इनकी, अब लागे पछितान। मो बरजत बरजत उठि धाये, नहीं पायौ अनुमान॥ वह समुद्र ओछे बासन ये, धरैं कहां सुखरासि। सुनहु सूर, ये चतुर कहावत, वह छवि महा प्रकासि॥
naina bhaye bohita ke kāga। uḍa़i uḍa़i jāta pāra nahiṃ pāvaiṃ, phiri āvata ihiṃ lāga॥ aisī dasā bhaī rī inakī, aba lāge pachitāna। mo barajata barajata uṭhi dhāye, nahīṃ pāyau anumāna॥ vaha samudra oche bāsana ye, dharaiṃ kahāṃ sukharāsi। sunahu sūra, ye catura kahāvata, vaha chavi mahā prakāsi॥