prabhuji main araja karu chum
Krishna Bhajan
प्रभुजी मैं अरज करुँ छूं म्हारो बेड़ो लगाज्यो पार।। इण भव में मैं दुख बहु पायो संसा-सोग निवार। अष्ट करम की तलब लगी है दूर करो दुख-भार।। यों संसार सब बह्यो जात है लख चौरासी री धार। मीरा के प्रभु गिरधर नागर आवागमन निवार।।
prabhujī maiṃ araja karum̐ chūṃ mhāro beḍa़o lagājyo pāra।। iṇa bhava meṃ maiṃ dukha bahu pāyo saṃsā-soga nivāra। aṣṭa karama kī talaba lagī hai dūra karo dukha-bhāra।। yoṃ saṃsāra saba bahyo jāta hai lakha caurāsī rī dhāra। mīrā ke prabhu giradhara nāgara āvāgamana nivāra।।