radha pyari kahyo
Krishna Bhajan
राधा प्यारी कह्यो सखिन सों सांझी धरोरी माई। बिटियां बहुत अहीरन की मिल गई जहां फूलन अथांई॥१॥ यह बात जानी मनमोहन कह्यो सबन समुझाय। भैया बछरा देखे रहियो मैया छाक धराय॥२॥ असें कहि चले श्यामसुंदरवर पोहोंचे जहां सब आई। सखी रूप व्हे मिलें लाडिले फूल लिये हरखाई॥३॥ करसों कर राधा संग शोभित सांझी चीती जाय। खटरस के व्यंजन अरपे तब मन अभिलाख पुजाय॥४॥ कीरति रानी लेत बलैया विधिसों विनय सुनाय। सूरदास अविचल यह जोरी सुख निरखत न अघाय॥५॥
rādhā pyārī kahyo sakhina soṃ sāṃjhī dharorī māī। biṭiyāṃ bahuta ahīrana kī mila gaī jahāṃ phūlana athāṃī॥1॥ yaha bāta jānī manamohana kahyo sabana samujhāya। bhaiyā bacharā dekhe rahiyo maiyā chāka dharāya॥2॥ aseṃ kahi cale śyāmasuṃdaravara pohoṃce jahāṃ saba āī। sakhī rūpa vhe mileṃ lāḍile phūla liye harakhāī॥3॥ karasoṃ kara rādhā saṃga śobhita sāṃjhī cītī jāya। khaṭarasa ke vyaṃjana arape taba mana abhilākha pujāya॥4॥ kīrati rānī leta balaiyā vidhisoṃ vinaya sunāya। sūradāsa avicala yaha jorī sukha nirakhata na aghāya॥5॥