rasika sira bho heri lagavata
Krishna Bhajan
रसिक सीर भो हेरी लगावत गावत राधा राधा नाम ॥ध्रु०॥ कुंजभवन बैठे मनमोहन अली गोहन सोहन सुख तेरोई गुण ग्राम ॥१॥ श्रवण सुनत प्यारी पुलकित भई प्रफुल्लित तनु मनु रोम राम सुखराशी बाम ॥२॥ सूरदास प्रभु गिरीवर धरको चली मिलन गजराज गामिनी झनक रुनक बन धाम ॥३॥
rasika sīra bho herī lagāvata gāvata rādhā rādhā nāma ॥dhru0॥ kuṃjabhavana baiṭhe manamohana alī gohana sohana sukha teroī guṇa grāma ॥1॥ śravaṇa sunata pyārī pulakita bhaī praphullita tanu manu roma rāma sukharāśī bāma ॥2॥ sūradāsa prabhu girīvara dharako calī milana gajarāja gāminī jhanaka runaka bana dhāma ॥3॥