soi rasana jo hariguna gavai
Krishna Bhajan
सोइ रसना जो हरिगुन गावै। नैननि की छवि यहै चतुरता जो मुकुंद मकरंदहिं धावै॥ निर्मल चित तौ सोई सांचो कृष्ण बिना जिहिं और न भावै। स्रवननि की जु यहै अधिकाई, सुनि हरि कथा सुधारस प्यावै॥ कर तैई जै स्यामहिं सेवैं, चरननि चलि बृन्दावन जावै। सूरदास, जै यै बलि ताको, जो हरिजू सों प्रीति बढ़ावै॥
soi rasanā jo hariguna gāvai। nainani kī chavi yahai caturatā jo mukuṃda makaraṃdahiṃ dhāvai॥ nirmala cita tau soī sāṃco kṛṣṇa binā jihiṃ aura na bhāvai। sravanani kī ju yahai adhikāī, suni hari kathā sudhārasa pyāvai॥ kara taiī jai syāmahiṃ sevaiṃ, caranani cali bṛndāvana jāvai। sūradāsa, jai yai bali tāko, jo harijū soṃ prīti baḍha़āvai॥