udhau,tum ho ati badabhagi
Krishna Bhajan
ऊधौ,तुम हो अति बड़भागी अपरस रहत सनेह तगा तैं, नाहिन मन अनुरागी पुरइनि पात रहत जल भीतर,ता रस देह न दागी ज्यों जल मांह तेल की गागरि,बूँद न ताकौं लागी प्रीति-नदी में पाँव न बोरयौ,दृष्टि न रूप परागी ‘सूरदास’ अबला हम भोरी, गुर चाँटी ज्यों पागी
ūdhau,tuma ho ati baḍa़bhāgī aparasa rahata saneha tagā taiṃ, nāhina mana anurāgī puraini pāta rahata jala bhītara,tā rasa deha na dāgī jyoṃ jala māṃha tela kī gāgari,būm̐da na tākauṃ lāgī prīti-nadī meṃ pām̐va na borayau,dṛṣṭi na rūpa parāgī ‘sūradāsa' abalā hama bhorī, gura cām̐ṭī jyoṃ pāgī