
Ashtavakra Gita
Ashtavakra Gita Adhyay Index
1 . Saksi - Vision of the Self as the All-pervading Witness
2 . Ascaryam - Marvel of the Infinite Self Beyond Nature
3 . Atmadvaita - Self in All and All in the Self
4 . Sarvamatma - Knower and the Non-knower of the Self
5 . Laya - Stages of Dissolution of Consciousness
6 . Prakrteh Parah - Irrelevance of Dissolution of Consciousness
7 . Santa - Tranquil and Boundless Ocean of the Self
8 . Moksa - Bondage and Freedom
9 . Nirveda - Indifference
10 . Vairagya - Dispassion
11 . Cidrupa - Self as Pure and Radiant Intelligence
ॐ
अष्टावक्र उवाच - भावाभावविकारश्च स्वभावादिति निश्चयी। निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति॥११- १॥
aṣṭāvakra uvāca - bhāvābhāvavikāraśca svabhāvāditi niścayī, nirvikāro gatakleśaḥ sukhenaivopaśāmyati
shlok translations →
ॐ
ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी। अन्तर्गलितसर्वाशः शान्तः क्वापि न सज्जते॥११- २॥
īśvaraḥ sarvanirmātā nehānya iti niścayī, antargalitasarvāśaḥ śāntaḥ kvāpi na sajjate
shlok translations →
ॐ
आपदः संपदः काले दैवादेवेति निश्चयी। तृप्तः स्वस्थेन्द्रियो नित्यं न वान्छति न शोचति॥११- ३॥
āpadaḥ saṃpadaḥ kāle daivādeveti niścayī, tṛptaḥ svasthendriyo nityaṃ na vānchati na śocati
shlok translations →
ॐ
सुखदुःखे जन्ममृत्यू दैवादेवेति निश्चयी। साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते॥११- ४॥
sukhaduḥkhe janmamṛtyū daivādeveti niścayī, sādhyādarśī nirāyāsaḥ kurvannapi na lipyate
shlok translations →
ॐ
चिन्तया जायते दुःखं नान्यथेहेति निश्चयी। तया हीनः सुखी शान्तः सर्वत्र गलितस्पृहः॥११- ५॥
cintayā jāyate duḥkhaṃ nānyatheheti niścayī, tayā hīnaḥ sukhī śāntaḥ sarvatra galitaspṛhaḥ
shlok translations →
ॐ
नाहं देहो न मे देहो बोधोऽहमिति निश्चयी। कैवल्यं इव संप्राप्तो न स्मरत्यकृतं कृतम्॥११- ६॥
nāhaṃ deho na me deho bodhoʼhamiti niścayī, kaivalyaṃ iva saṃprāpto na smaratyakṛtaṃ kṛtam
shlok translations →
ॐ
आब्रह्मस्तंबपर्यन्तं अहमेवेति निश्चयी। निर्विकल्पः शुचिः शान्तः प्राप्ताप्राप्तविनिर्वृतः॥११- ७॥
ābrahmastaṃbaparyantaṃ ahameveti niścayī, nirvikalpaḥ śuciḥ śāntaḥ prāptāprāptavinirvṛtaḥ
shlok translations →
ॐ
नाश्चर्यमिदं विश्वं न किंचिदिति निश्चयी। निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति॥११- ८॥
nāścaryamidaṃ viśvaṃ na kiṃciditi niścayī, nirvāsanaḥ sphūrtimātro na kiṃcidiva śāmyati
shlok translations →
12 . Svabhava - Ascent of Contemplation
ॐ
जनक उवाच - कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः। अथ चिन्तासहस्तस्माद् एवमेवाहमास्थितः॥१२- १॥
janaka uvāca - kāyakṛtyāsahaḥ pūrvaṃ tato vāgvistarāsahaḥ, atha cintāsahastasmād evamevāhamāsthitaḥ
shlok translations →
ॐ
प्रीत्यभावेन शब्दादेर- दृश्यत्वेन चात्मनः। विक्षेपैकाग्रहृदय एवमेवाहमास्थितः॥१२- २॥
prītyabhāvena śabdādera- dṛśyatvena cātmanaḥ, vikṣepaikāgrahṛdaya evamevāhamāsthitaḥ
shlok translations →
ॐ
समाध्यासादिविक्षिप्तौ व्यवहारः समाधये। एवं विलोक्य नियमं एवमेवाहमास्थितः॥१२- ३॥
samādhyāsādivikṣiptau vyavahāraḥ samādhaye, evaṃ vilokya niyamaṃ evamevāhamāsthitaḥ
shlok translations →
ॐ
हेयोपादेयविरहाद् एवं हर्षविषादयोः। अभावादद्य हे ब्रह्मन्न् एवमेवाहमास्थितः॥१२- ४॥
heyopādeyavirahād evaṃ harṣaviṣādayoḥ, abhāvādadya he brahmann evamevāhamāsthitaḥ
shlok translations →
ॐ
आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनं। विकल्पं मम वीक्ष्यै- तैरेवमेवाहमास्थितः॥१२- ५॥
āśramānāśramaṃ dhyānaṃ cittasvīkṛtavarjanaṃ, vikalpaṃ mama vīkṣyai- tairevamevāhamāsthitaḥ
shlok translations →
ॐ
कर्मानुष्ठानमज्ञानाद् यथैवोपरमस्तथा। बुध्वा सम्यगिदं तत्त्वं एवमेवाहमास्थितः॥१२- ६॥
karmānuṣṭhānamajñānād yathaivoparamastathā, budhvā samyagidaṃ tattvaṃ evamevāhamāsthitaḥ
shlok translations →
ॐ
अचिंत्यं चिंत्यमानोऽपि चिन्तारूपं भजत्यसौ। त्यक्त्वा तद्भावनं तस्माद् एवमेवाहमास्थितः॥१२- ७॥
aciṃtyaṃ ciṃtyamānoʼpi cintārūpaṃ bhajatyasau, tyaktvā tadbhāvanaṃ tasmād evamevāhamāsthitaḥ
shlok translations →
ॐ
एवमेव कृतं येन स कृतार्थो भवेदसौ। एवमेव स्वभावो यः स कृतार्थो भवेदसौ॥१२- ८॥
evameva kṛtaṃ yena sa kṛtārtho bhavedasau, evameva svabhāvo yaḥ sa kṛtārtho bhavedasau
shlok translations →
13 . Yathasukham - Transcendent Bliss
ॐ
जनक उवाच- अकिंचनभवं स्वास्थ्यं कौपीनत्वेऽपि दुर्लभं। त्यागादाने विहायास्माद- हमासे यथासुखम्॥१३- १॥
janaka uvāca- akiṃcanabhavaṃ svāsthyaṃ kaupīnatveʼpi durlabhaṃ, tyāgādāne vihāyāsmāda- hamāse yathāsukham
shlok translations →
ॐ
कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खेद्यते। मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम्॥१३- २॥
kutrāpi khedaḥ kāyasya jihvā kutrāpi khedyate, manaḥ kutrāpi tattyaktvā puruṣārthe sthitaḥ sukham
shlok translations →
ॐ
कृतं किमपि नैव स्याद् इति संचिन्त्य तत्त्वतः। यदा यत्कर्तुमायाति तत् कृत्वासे यथासुखम्॥१३- ३॥
kṛtaṃ kimapi naiva syād iti saṃcintya tattvataḥ, yadā yatkartumāyāti tat kṛtvāse yathāsukham
shlok translations →
ॐ
कर्मनैष्कर्म्यनिर्बन्ध- भावा देहस्थयोगिनः। संयोगायोगविरहादह- मासे यथासुखम्॥१३- ४॥
karmanaiṣkarmyanirbandha- bhāvā dehasthayoginaḥ, saṃyogāyogavirahādaha- māse yathāsukham
shlok translations →
ॐ
अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा। तिष्ठन् गच्छन् स्वपन् तस्मादहमासे यथासुखम्॥१३- ५॥
arthānarthau na me sthityā gatyā na śayanena vā, tiṣṭhan gacchan svapan tasmādahamāse yathāsukham
shlok translations →
ॐ
स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा। नाशोल्लासौ विहायास्- मदहमासे यथासुखम्॥१३- ६॥
svapato nāsti me hāniḥ siddhiryatnavato na vā, nāśollāsau vihāyās- madahamāse yathāsukham
shlok translations →
ॐ
सुखादिरूपा नियमं भावेष्वालोक्य भूरिशः। शुभाशुभे विहायास्मादह- मासे यथासुखम्॥१३- ७॥
sukhādirūpā niyamaṃ bhāveṣvālokya bhūriśaḥ, śubhāśubhe vihāyāsmādaha- māse yathāsukham
shlok translations →
14 . Isvara - Natural Dissolution of the Mind
ॐ
जनक उवाच - प्रकृत्या शून्यचित्तो यः प्रमादाद् भावभावनः। निद्रितो बोधित इव क्षीण- संस्मरणो हि सः॥१४- १॥
janaka uvāca - prakṛtyā śūnyacitto yaḥ pramādād bhāvabhāvanaḥ, nidrito bodhita iva kṣīṇa- saṃsmaraṇo hi saḥ
shlok translations →
ॐ
क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः। क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा॥१४- २॥
kva dhanāni kva mitrāṇi kva me viṣayadasyavaḥ, kva śāstraṃ kva ca vijñānaṃ yadā me galitā spṛhā
shlok translations →
ॐ
विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे। नैराश्ये बंधमोक्षे च न चिंता मुक्तये मम॥१४- ३॥
vijñāte sākṣipuruṣe paramātmani ceśvare, nairāśye baṃdhamokṣe ca na ciṃtā muktaye mama
shlok translations →
ॐ
अंतर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः। भ्रान्तस्येव दशास्तास्तास्- तादृशा एव जानते॥१४- ४॥
aṃtarvikalpaśūnyasya bahiḥ svacchandacāriṇaḥ, bhrāntasyeva daśāstāstās- tādṛśā eva jānate
shlok translations →
15 . Tattvam - Unborn Self or Brahman
ॐ
अष्टावक्र उवाच - यथातथोपदेशेन कृतार्थः सत्त्वबुद्धिमान्। आजीवमपि जिज्ञासुः परस्तत्र विमुह्यति॥१५- १॥
aṣṭāvakra uvāca - yathātathopadeśena kṛtārthaḥ sattvabuddhimān, ājīvamapi jijñāsuḥ parastatra vimuhyati
shlok translations →
ॐ
मोक्षो विषयवैरस्यं बन्धो वैषयिको रसः। एतावदेव विज्ञानं यथेच्छसि तथा कुरु॥१५- २॥
mokṣo viṣayavairasyaṃ bandho vaiṣayiko rasaḥ, etāvadeva vijñānaṃ yathecchasi tathā kuru
shlok translations →
ॐ
वाग्मिप्राज्ञामहोद्योगं जनं मूकजडालसं। करोति तत्त्वबोधोऽयम- तस्त्यक्तो बुभुक्षभिः॥१५- ३॥
vāgmiprājñāmahodyogaṃ janaṃ mūkajaḍālasaṃ, karoti tattvabodhoʼyama- tastyakto bubhukṣabhiḥ
shlok translations →
ॐ
न त्वं देहो न ते देहो भोक्ता कर्ता न वा भवान्। चिद्रूपोऽसि सदा साक्षी निरपेक्षः सुखं चर॥१५- ४॥
na tvaṃ deho na te deho bhoktā kartā na vā bhavān, cidrūpoʼsi sadā sākṣī nirapekṣaḥ sukhaṃ cara
shlok translations →
ॐ
रागद्वेषौ मनोधर्मौ न मनस्ते कदाचन। निर्विकल्पोऽसि बोधात्मा निर्विकारः सुखं चर॥१५- ५॥
rāgadveṣau manodharmau na manaste kadācana, nirvikalpoʼsi bodhātmā nirvikāraḥ sukhaṃ cara
shlok translations →
ॐ
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। विज्ञाय निरहंकारो निर्ममस्त्वं सुखी भव॥१५- ६॥
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani, vijñāya nirahaṃkāro nirmamastvaṃ sukhī bhava
shlok translations →
ॐ
विश्वं स्फुरति यत्रेदं तरंगा इव सागरे। तत्त्वमेव न सन्देह- श्चिन्मूर्ते विज्वरो भव॥१५- ७॥
viśvaṃ sphurati yatredaṃ taraṃgā iva sāgare, tattvameva na sandeha- ścinmūrte vijvaro bhava
shlok translations →
ॐ
श्रद्धस्व तात श्रद्धस्व नात्र मोऽहं कुरुष्व भोः। ज्ञानस्वरूपो भगवा- नात्मा त्वं प्रकृतेः परः॥१५- ८॥
śraddhasva tāta śraddhasva nātra moʼhaṃ kuruṣva bhoḥ, jñānasvarūpo bhagavā- nātmā tvaṃ prakṛteḥ paraḥ
shlok translations →
ॐ
गुणैः संवेष्टितो देह- स्तिष्ठत्यायाति याति च। आत्मा न गंता नागंता किमेनमनुशोचसि॥१५- ९॥
guṇaiḥ saṃveṣṭito deha- stiṣṭhatyāyāti yāti ca, ātmā na gaṃtā nāgaṃtā kimenamanuśocasi
shlok translations →
ॐ
देहस्तिष्ठतु कल्पान्तं गच्छत्वद्यैव वा पुनः। क्व वृद्धिः क्व च वा हानिस्- तव चिन्मात्ररूपिणः॥१५- १०॥
dehastiṣṭhatu kalpāntaṃ gacchatvadyaiva vā punaḥ, kva vṛddhiḥ kva ca vā hānis- tava cinmātrarūpiṇaḥ
shlok translations →
ॐ
त्वय्यनंतमहांभोधौ विश्ववीचिः स्वभावतः। उदेतु वास्तमायातु न ते वृद्धिर्न वा क्षतिः॥१५- ११॥
tvayyanaṃtamahāṃbhodhau viśvavīciḥ svabhāvataḥ, udetu vāstamāyātu na te vṛddhirna vā kṣatiḥ
shlok translations →
ॐ
तात चिन्मात्ररूपोऽसि न ते भिन्नमिदं जगत्। अतः कस्य कथं कुत्र हेयोपादेयकल्पना॥१५- १२॥
tāta cinmātrarūpoʼsi na te bhinnamidaṃ jagat, ataḥ kasya kathaṃ kutra heyopādeyakalpanā
shlok translations →
ॐ
एकस्मिन्नव्यये शान्ते चिदाकाशेऽमले त्वयि। कुतो जन्म कुतो कर्म कुतोऽहंकार एव च॥१५- १३॥
ekasminnavyaye śānte cidākāśeʼmale tvayi, kuto janma kuto karma kutoʼhaṃkāra eva ca
shlok translations →
ॐ
यत्त्वं पश्यसि तत्रैकस्- त्वमेव प्रतिभाससे। किं पृथक् भासते स्वर्णात् कटकांगदनूपुरम्॥१५- १४॥
yattvaṃ paśyasi tatraikas- tvameva pratibhāsase, kiṃ pṛthak bhāsate svarṇāt kaṭakāṃgadanūpuram
shlok translations →
ॐ
तवैवाज्ञानतो विश्वं त्वमेकः परमार्थतः। त्वत्तोऽन्यो नास्ति संसारी नासंसारी च कश्चन॥१५- १६॥
tavaivājñānato viśvaṃ tvamekaḥ paramārthataḥ, tvattoʼnyo nāsti saṃsārī nāsaṃsārī ca kaścana
shlok translations →
ॐ
अयं सोऽहमयं नाहं विभागमिति संत्यज। सर्वमात्मेति निश्चित्य निःसङ्कल्पः सुखी भव॥१५- १५॥
ayaṃ soʼhamayaṃ nāhaṃ vibhāgamiti saṃtyaja, sarvamātmeti niścitya niḥsaṅkalpaḥ sukhī bhava
shlok translations →
ॐ
भ्रान्तिमात्रमिदं विश्वं न किंचिदिति निश्चयी। निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति॥१५- १७॥
bhrāntimātramidaṃ viśvaṃ na kiṃciditi niścayī, nirvāsanaḥ sphūrtimātro na kiṃcidiva śāmyati
shlok translations →
ॐ
एक एव भवांभोधा- वासीदस्ति भविष्यति। न ते बन्धोऽस्ति मोक्षो वा कृत्यकृत्यः सुखं चर॥१५- १८॥
eka eva bhavāṃbhodhā- vāsīdasti bhaviṣyati, na te bandhoʼsti mokṣo vā kṛtyakṛtyaḥ sukhaṃ cara
shlok translations →
ॐ
मा सङ्कल्पविकल्पाभ्यां चित्तं क्षोभय चिन्मय। उपशाम्य सुखं तिष्ठ स्वात्मन्यानन्दविग्रहे॥१५- १९॥
mā saṅkalpavikalpābhyāṃ cittaṃ kṣobhaya cinmaya, upaśāmya sukhaṃ tiṣṭha svātmanyānandavigrahe
shlok translations →
ॐ
त्यजैव ध्यानं सर्वत्र मा किंचिद् हृदि धारय। आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि॥१५- २०॥
tyajaiva dhyānaṃ sarvatra mā kiṃcid hṛdi dhāraya, ātmā tvaṃ mukta evāsi kiṃ vimṛśya kariṣyasi
shlok translations →
16 . Svasthya - Self-Abidance through Obliteration of the World
ॐ
अष्टावक्र उवाच - आचक्ष्व शृणु वा तात नानाशास्त्राण्यनेकशः। तथापि न तव स्वास्थ्यं सर्वविस्मरणाद् ऋते॥१६- १॥
aṣṭāvakra uvāca - ācakṣva śṛṇu vā tāta nānāśāstrāṇyanekaśaḥ, tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte
shlok translations →
ॐ
भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते। चित्तं निरस्तसर्वा शा म- त्यर्थं रोचयिष्यति॥१६- २॥
bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te, cittaṃ nirastasarvā śā ma- tyarthaṃ rocayiṣyati
shlok translations →
ॐ
आयासात्सकलो दुःखी नैनं जानाति कश्चन। अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिम्॥१६- ३॥
āyāsātsakalo duḥkhī nainaṃ jānāti kaścana, anenaivopadeśena dhanyaḥ prāpnoti nirvṛtim
shlok translations →
ॐ
व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि। तस्यालस्य धुरीणस्य सुखं नन्यस्य कस्यचित्॥१६- ४॥
vyāpāre khidyate yastu nimeṣonmeṣayorapi, tasyālasya dhurīṇasya sukhaṃ nanyasya kasyacit
shlok translations →
ॐ
इदं कृतमिदं नेति द्वंद्वैर्मुक्तं यदा मनः। धर्मार्थकाममोक्षेषु निरपेक्षं तदा भवेत्॥१६- ५॥
idaṃ kṛtamidaṃ neti dvaṃdvairmuktaṃ yadā manaḥ, dharmārthakāmamokṣeṣu nirapekṣaṃ tadā bhavet
shlok translations →
ॐ
विरक्तो विषयद्वेष्टा रागी विषयलोलुपः। ग्रहमोक्षविहीनस्तु न विरक्तो न रागवान्॥१६- ६॥
virakto viṣayadveṣṭā rāgī viṣayalolupaḥ, grahamokṣavihīnastu na virakto na rāgavān
shlok translations →
ॐ
हेयोपादेयता तावत्- संसारविटपांकुरः। स्पृहा जीवति यावद् वै निर्विचारदशास्पदम्॥१६- ७॥
heyopādeyatā tāvat- saṃsāraviṭapāṃkuraḥ, spṛhā jīvati yāvad vai nirvicāradaśāspadam
shlok translations →
ॐ
प्रवृत्तौ जायते रागो निर्वृत्तौ द्वेष एव हि। निर्द्वन्द्वो बालवद् धीमान् एवमेव व्यवस्थितः॥१६- ८॥
pravṛttau jāyate rāgo nirvṛttau dveṣa eva hi, nirdvandvo bālavad dhīmān evameva vyavasthitaḥ
shlok translations →
ॐ
हातुमिच्छति संसारं रागी दुःखजिहासया। वीतरागो हि निर्दुःखस्- तस्मिन्नपि न खिद्यति॥१६- ९॥
hātumicchati saṃsāraṃ rāgī duḥkhajihāsayā, vītarāgo hi nirduḥkhas- tasminnapi na khidyati
shlok translations →
ॐ
यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा। न च ज्ञानी न वा योगी केवलं दुःखभागसौ॥१६- १०॥
yasyābhimāno mokṣeʼpi deheʼpi mamatā tathā, na ca jñānī na vā yogī kevalaṃ duḥkhabhāgasau
shlok translations →
ॐ
हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा। तथापि न तव स्वाथ्यं सर्वविस्मरणादृते॥१६- ११॥
haro yadyupadeṣṭā te hariḥ kamalajoʼpi vā, tathāpi na tava svāthyaṃ sarvavismaraṇādṛte
shlok translations →
17 . Kaivalya - Absolute Aloneness of the Self
ॐ
अष्टावक्र उवाच - तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा। तृप्तः स्वच्छेन्द्रियो नित्यं एकाकी रमते तु यः॥१७- १॥
aṣṭāvakra uvāca - tena jñānaphalaṃ prāptaṃ yogābhyāsaphalaṃ tathā, tṛptaḥ svacchendriyo nityaṃ ekākī ramate tu yaḥ
shlok translations →
ॐ
न कदाचिज्जगत्यस्मिन् तत्त्वज्ञा हन्त खिद्यति। यत एकेन तेनेदं पूर्णं ब्रह्माण्डमण्डलम्॥१७- २॥
na kadācijjagatyasmin tattvajñā hanta khidyati, yata ekena tenedaṃ pūrṇaṃ brahmāṇḍamaṇḍalam
shlok translations →
ॐ
न जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी। सल्लकीपल्लवप्रीत- मिवेभं निंबपल्लवाः॥१७- ३॥
na jātu viṣayāḥ keʼpi svārāmaṃ harṣayantyamī, sallakīpallavaprīta- mivebhaṃ niṃbapallavāḥ
shlok translations →
ॐ
यस्तु भोगेषु भुक्तेषु न भवत्यधिवासिता। अभुक्तेषु निराकांक्षी तदृशो भवदुर्लभः॥१७- ४॥
yastu bhogeṣu bhukteṣu na bhavatyadhivāsitā, abhukteṣu nirākāṃkṣī tadṛśo bhavadurlabhaḥ
shlok translations →
ॐ
बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते। भोगमोक्षनिराकांक्षी विरलो हि महाशयः॥१७- ५॥
bubhukṣuriha saṃsāre mumukṣurapi dṛśyate, bhogamokṣanirākāṃkṣī viralo hi mahāśayaḥ
shlok translations →
ॐ
धर्मार्थकाममोक्षेषु जीविते मरणे तथा। कस्याप्युदारचित्तस्य हेयोपादेयता न हि॥१७- ६॥
dharmārthakāmamokṣeṣu jīvite maraṇe tathā, kasyāpyudāracittasya heyopādeyatā na hi
shlok translations →
ॐ
वांछा न विश्वविलये न द्वेषस्तस्य च स्थितौ। यथा जीविकया तस्माद् धन्य आस्ते यथा सुखम्॥१७- ७॥
vāṃchā na viśvavilaye na dveṣastasya ca sthitau, yathā jīvikayā tasmād dhanya āste yathā sukham
shlok translations →
ॐ
कृतार्थोऽनेन ज्ञानेने- त्येवं गलितधीः कृती। पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्नस्ते यथा सुखम्॥१७- ८॥
kṛtārthoʼnena jñānene- tyevaṃ galitadhīḥ kṛtī, paśyan śṛṇvan spṛśan jighrann aśnannaste yathā sukham
shlok translations →
ॐ
शून्या दृष्टिर्वृथा चेष्टा विकलानीन्द्रियाणि च। न स्पृहा न विरक्तिर्वा क्षीणसंसारसागरे॥१७- ९॥
śūnyā dṛṣṭirvṛthā ceṣṭā vikalānīndriyāṇi ca, na spṛhā na viraktirvā kṣīṇasaṃsārasāgare
shlok translations →
ॐ
न जगर्ति न निद्राति नोन्मीलति न मीलति। अहो परदशा क्वापि वर्तते मुक्तचेतसः॥१७- १०॥
na jagarti na nidrāti nonmīlati na mīlati, aho paradaśā kvāpi vartate muktacetasaḥ
shlok translations →
ॐ
सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः। समस्तवासना मुक्तो मुक्तः सर्वत्र राजते॥१७- ११॥
sarvatra dṛśyate svasthaḥ sarvatra vimalāśayaḥ, samastavāsanā mukto muktaḥ sarvatra rājate
shlok translations →
ॐ
पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन् गृण्हन् वदन् व्रजन्। ईहितानीहितैर्मुक्तो मुक्त एव महाशयः॥१७- १२॥
paśyan śṛṇvan spṛśan jighrann aśnan gṛṇhan vadan vrajan, īhitānīhitairmukto mukta eva mahāśayaḥ
shlok translations →
ॐ
न निन्दति न च स्तौति न हृष्यति न कुप्यति। न ददाति न गृण्हाति मुक्तः सर्वत्र नीरसः॥१७- १३॥
na nindati na ca stauti na hṛṣyati na kupyati, na dadāti na gṛṇhāti muktaḥ sarvatra nīrasaḥ
shlok translations →
ॐ
सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितं। अविह्वलमनाः स्वस्थो मुक्त एव महाशयः॥१७- १४॥
sānurāgāṃ striyaṃ dṛṣṭvā mṛtyuṃ vā samupasthitaṃ, avihvalamanāḥ svastho mukta eva mahāśayaḥ
shlok translations →
ॐ
सुखे दुःखे नरे नार्यां संपत्सु विपत्सु च। विशेषो नैव धीरस्य सर्वत्र समदर्शिनः॥१७- १५॥
sukhe duḥkhe nare nāryāṃ saṃpatsu vipatsu ca, viśeṣo naiva dhīrasya sarvatra samadarśinaḥ
shlok translations →
ॐ
न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता। नाश्चर्यं नैव च क्षोभः क्षीणसंसरणे नरे॥१७- १६॥
na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā, nāścaryaṃ naiva ca kṣobhaḥ kṣīṇasaṃsaraṇe nare
shlok translations →
ॐ
न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः। असंसक्तमना नित्यं प्राप्ताप्राप्तमुपाश्नुते॥१७- १७॥
na mukto viṣayadveṣṭā na vā viṣayalolupaḥ, asaṃsaktamanā nityaṃ prāptāprāptamupāśnute
shlok translations →
ॐ
समाधानसमाधान- हिताहितविकल्पनाः। शून्यचित्तो न जानाति कैवल्यमिव संस्थितः॥१७- १८॥
samādhānasamādhāna- hitāhitavikalpanāḥ, śūnyacitto na jānāti kaivalyamiva saṃsthitaḥ
shlok translations →
ॐ
निर्ममो निरहंकारो न किंचिदिति निश्चितः। अन्तर्गलितसर्वाशः कुर्वन्नपि करोति न॥१७- १९॥
nirmamo nirahaṃkāro na kiṃciditi niścitaḥ, antargalitasarvāśaḥ kurvannapi karoti na
shlok translations →
ॐ
मनःप्रकाशसंमोह स्वप्नजाड्यविवर्जितः। दशां कामपि संप्राप्तो भवेद् गलितमानसः॥१७- २०॥
manaḥprakāśasaṃmoha svapnajāḍyavivarjitaḥ, daśāṃ kāmapi saṃprāpto bhaved galitamānasaḥ
shlok translations →
18 . Jivanmukti - Way and Goal of Natural Samadhi
ॐ
अष्टावक्र उवाच - यस्य बोधोदये तावत्- स्वप्नवद् भवति भ्रमः। तस्मै सुखैकरूपाय नमः शान्ताय तेजसे॥१८- १॥
aṣṭāvakra uvāca - yasya bodhodaye tāvat- svapnavad bhavati bhramaḥ, tasmai sukhaikarūpāya namaḥ śāntāya tejase
shlok translations →
ॐ
अर्जयित्वाखिलान् अर्थान् भोगानाप्नोति पुष्कलान्। न हि सर्वपरित्याजम- न्तरेण सुखी भवेत्॥१८- २॥
arjayitvākhilān arthān bhogānāpnoti puṣkalān, na hi sarvaparityājama- ntareṇa sukhī bhavet
shlok translations →
ॐ
कर्तव्यदुःखमार्तण्डज्वाला दग्धान्तरात्मनः। कुतः प्रशमपीयूषधारा- सारमृते सुखम्॥१८- ३॥
kartavyaduḥkhamārtaṇḍajvālā dagdhāntarātmanaḥ, kutaḥ praśamapīyūṣadhārā- sāramṛte sukham
shlok translations →
ॐ
भवोऽयं भावनामात्रो न किंचित् परमर्थतः। नास्त्यभावः स्वभावनां भावाभावविभाविनाम्॥१८- ४॥
bhavoʼyaṃ bhāvanāmātro na kiṃcit paramarthataḥ, nāstyabhāvaḥ svabhāvanāṃ bhāvābhāvavibhāvinām
shlok translations →
ॐ
न दूरं न च संकोचाल्- लब्धमेवात्मनः पदं। निर्विकल्पं निरायासं निर्विकारं निरंजनम्॥१८- ५॥
na dūraṃ na ca saṃkocāl- labdhamevātmanaḥ padaṃ, nirvikalpaṃ nirāyāsaṃ nirvikāraṃ niraṃjanam
shlok translations →
ॐ
व्यामोहमात्रविरतौ स्वरूपादानमात्रतः। वीतशोका विराजन्ते निरावरणदृष्टयः॥१८- ६॥
vyāmohamātraviratau svarūpādānamātrataḥ, vītaśokā virājante nirāvaraṇadṛṣṭayaḥ
shlok translations →
ॐ
समस्तं कल्पनामात्र- मात्मा मुक्तः सनातनः। इति विज्ञाय धीरो हि किमभ्यस्यति बालवत्॥१८- ७॥
samastaṃ kalpanāmātra- mātmā muktaḥ sanātanaḥ, iti vijñāya dhīro hi kimabhyasyati bālavat
shlok translations →
ॐ
आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ। निष्कामः किं विजानाति किं ब्रूते च करोति किम्॥१८- ८॥
ātmā brahmeti niścitya bhāvābhāvau ca kalpitau, niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kim
shlok translations →
ॐ
अयं सोऽहमयं नाहं इति क्षीणा विकल्पना। सर्वमात्मेति निश्चित्य तूष्णींभूतस्य योगिनः॥१८- ९॥
ayaṃ soʼhamayaṃ nāhaṃ iti kṣīṇā vikalpanā, sarvamātmeti niścitya tūṣṇīṃbhūtasya yoginaḥ
shlok translations →
ॐ
न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता। न सुखं न च वा दुःखं उपशान्तस्य योगिनः॥१८- १०॥
na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā, na sukhaṃ na ca vā duḥkhaṃ upaśāntasya yoginaḥ
shlok translations →
ॐ
स्वाराज्ये भैक्षवृत्तौ च लाभालाभे जने वने। निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः॥१८- ११॥
svārājye bhaikṣavṛttau ca lābhālābhe jane vane, nirvikalpasvabhāvasya na viśeṣoʼsti yoginaḥ
shlok translations →
ॐ
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता। इदं कृतमिदं नेति द्वन्द्वैर्मुक्तस्य योगिनः॥१८- १२॥
kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā, idaṃ kṛtamidaṃ neti dvandvairmuktasya yoginaḥ
shlok translations →
ॐ
कृत्यं किमपि नैवास्ति न कापि हृदि रंजना। यथा जीवनमेवेह जीवन्मुक्तस्य योगिनः॥१८- १३॥
kṛtyaṃ kimapi naivāsti na kāpi hṛdi raṃjanā, yathā jīvanameveha jīvanmuktasya yoginaḥ
shlok translations →
ॐ
क्व मोहः क्व च वा विश्वं क्व तद् ध्यानं क्व मुक्तता। सर्वसंकल्पसीमायां विश्रान्तस्य महात्मनः॥१८- १४॥
kva mohaḥ kva ca vā viśvaṃ kva tad dhyānaṃ kva muktatā, sarvasaṃkalpasīmāyāṃ viśrāntasya mahātmanaḥ
shlok translations →
ॐ
येन विश्वमिदं दृष्टं स नास्तीति करोतु वै। निर्वासनः किं कुरुते पश्यन्नपि न पश्यति॥१८- १५॥
yena viśvamidaṃ dṛṣṭaṃ sa nāstīti karotu vai, nirvāsanaḥ kiṃ kurute paśyannapi na paśyati
shlok translations →
ॐ
येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिन्तयेत्। किं चिन्तयति निश्चिन्तो यो न पश्यति॥१८- १६॥
yena dṛṣṭaṃ paraṃ brahma soʼhaṃ brahmeti cintayet, kiṃ cintayati niścinto yo na paśyati.
shlok translations →
ॐ
दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ। उदारस्तु न विक्षिप्तः साध्याभावात्करोति किम्॥१८- १७॥
dṛṣṭo yenātmavikṣepo nirodhaṃ kurute tvasau, udārastu na vikṣiptaḥ sādhyābhāvātkaroti kim
shlok translations →
ॐ
धीरो लोकविपर्यस्तो वर्तमानोऽपि लोकवत्। नो समाधिं न विक्षेपं न लोपं स्वस्य पश्यति॥१८- १८॥
dhīro lokaviparyasto vartamānoʼpi lokavat, no samādhiṃ na vikṣepaṃ na lopaṃ svasya paśyati
shlok translations →
ॐ
भावाभावविहीनो यस्- तृप्तो निर्वासनो बुधः। नैव किंचित्कृतं तेन लोकदृष्ट्या विकुर्वता॥१८- १९॥
bhāvābhāvavihīno yas- tṛpto nirvāsano budhaḥ, naiva kiṃcitkṛtaṃ tena lokadṛṣṭyā vikurvatā
shlok translations →
ॐ
प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः। यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठते सुखम्॥१८- २०॥
pravṛttau vā nivṛttau vā naiva dhīrasya durgrahaḥ, yadā yatkartumāyāti tatkṛtvā tiṣṭhate sukham
shlok translations →
ॐ
निर्वासनो निरालंबः स्वच्छन्दो मुक्तबन्धनः। क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत्॥१८- २१॥
nirvāsano nirālaṃbaḥ svacchando muktabandhanaḥ, kṣiptaḥ saṃskāravātena ceṣṭate śuṣkaparṇavat
shlok translations →
ॐ
असंसारस्य तु क्वापि न हर्षो न विषादिता। स शीतलहमना नित्यं विदेह इव राजये॥१८- २२॥
asaṃsārasya tu kvāpi na harṣo na viṣāditā, sa śītalahamanā nityaṃ videha iva rājaye
shlok translations →
ॐ
कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचित्। आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः॥१८- २३॥
kutrāpi na jihāsāsti nāśo vāpi na kutracit, ātmārāmasya dhīrasya śītalācchatarātmanaḥ
shlok translations →
ॐ
प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया। प्राकृतस्येव धीरस्य न मानो नावमानता॥१८- २४॥
prakṛtyā śūnyacittasya kurvatoʼsya yadṛcchayā, prākṛtasyeva dhīrasya na māno nāvamānatā
shlok translations →
ॐ
कृतं देहेन कर्मेदं न मया शुद्धरूपिणा। इति चिन्तानुरोधी यः कुर्वन्नपि करोति न॥१८- २५॥
kṛtaṃ dehena karmedaṃ na mayā śuddharūpiṇā, iti cintānurodhī yaḥ kurvannapi karoti na
shlok translations →
ॐ
अतद्वादीव कुरुते न भवेदपि बालिशः। जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते॥१८- २६॥
atadvādīva kurute na bhavedapi bāliśaḥ, jīvanmuktaḥ sukhī śrīmān saṃsarannapi śobhate
shlok translations →
ॐ
नाविचारसुश्रान्तो धीरो विश्रान्तिमागतः। न कल्पते न जाति न शृणोति न पश्यति॥१८- २७॥
nāvicārasuśrānto dhīro viśrāntimāgataḥ, na kalpate na jāti na śṛṇoti na paśyati
shlok translations →
ॐ
असमाधेरविक्षेपान् न मुमुक्षुर्न चेतरः। निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः॥१८- २८॥
asamādheravikṣepān na mumukṣurna cetaraḥ, niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ
shlok translations →
ॐ
यस्यान्तः स्यादहंकारो न करोति करोति सः। निरहंकारधीरेण न किंचिदकृतं कृतम्॥१८- २९॥
yasyāntaḥ syādahaṃkāro na karoti karoti saḥ, nirahaṃkāradhīreṇa na kiṃcidakṛtaṃ kṛtam
shlok translations →
ॐ
नोद्विग्नं न च सन्तुष्ट- मकर्तृ स्पन्दवर्जितं। निराशं गतसन्देहं चित्तं मुक्तस्य राजते॥१८- ३०॥
nodvignaṃ na ca santuṣṭa- makartṛ spandavarjitaṃ, nirāśaṃ gatasandehaṃ cittaṃ muktasya rājate
shlok translations →
ॐ
निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते। निर्निमित्तमिदं किंतु निर्ध्यायेति विचेष्टते॥१८- ३१॥
nirdhyātuṃ ceṣṭituṃ vāpi yaccittaṃ na pravartate, nirnimittamidaṃ kiṃtu nirdhyāyeti viceṣṭate
shlok translations →
ॐ
तत्त्वं यथार्थमाकर्ण्य मन्दः प्राप्नोति मूढतां। अथवा याति संकोचम- मूढः कोऽपि मूढवत्॥१८- ३२॥
tattvaṃ yathārthamākarṇya mandaḥ prāpnoti mūḍhatāṃ, athavā yāti saṃkocama- mūḍhaḥ koʼpi mūḍhavat
shlok translations →
ॐ
एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशं। धीराः कृत्यं न पश्यन्ति सुप्तवत्स्वपदे स्थिताः॥१८- ३३॥
ekāgratā nirodho vā mūḍhairabhyasyate bhṛśaṃ, dhīrāḥ kṛtyaṃ na paśyanti suptavatsvapade sthitāḥ
shlok translations →
ॐ
अप्रयत्नात् प्रयत्नाद् वा मूढो नाप्नोति निर्वृतिं। तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः॥१८- ३४॥
aprayatnāt prayatnād vā mūḍho nāpnoti nirvṛtiṃ, tattvaniścayamātreṇa prājño bhavati nirvṛtaḥ
shlok translations →
ॐ
शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपंचं निरामयं। आत्मानं तं न जानन्ति तत्राभ्यासपरा जनाः॥१८- ३५॥
śuddhaṃ buddhaṃ priyaṃ pūrṇaṃ niṣprapaṃcaṃ nirāmayaṃ, ātmānaṃ taṃ na jānanti tatrābhyāsaparā janāḥ
shlok translations →
ॐ
नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा। धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः॥१८- ३६॥
nāpnoti karmaṇā mokṣaṃ vimūḍhoʼbhyāsarūpiṇā, dhanyo vijñānamātreṇa muktastiṣṭhatyavikriyaḥ
shlok translations →
ॐ
मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति। अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक्॥१८- ३७॥
mūḍho nāpnoti tad brahma yato bhavitumicchati, anicchannapi dhīro hi parabrahmasvarūpabhāk
shlok translations →
ॐ
निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः। एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः॥१८- ३८॥
nirādhārā grahavyagrā mūḍhāḥ saṃsārapoṣakāḥ, etasyānarthamūlasya mūlacchedaḥ kṛto budhaiḥ
shlok translations →
ॐ
न शान्तिं लभते मूढो यतः शमितुमिच्छति। धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः॥१८- ३९॥
na śāntiṃ labhate mūḍho yataḥ śamitumicchati, dhīrastattvaṃ viniścitya sarvadā śāntamānasaḥ
shlok translations →
ॐ
क्वात्मनो दर्शनं तस्य यद् दृष्टमवलंबते। धीरास्तं तं न पश्यन्ति पश्यन्त्यात्मानमव्ययम्॥१८- ४०॥
kvātmano darśanaṃ tasya yad dṛṣṭamavalaṃbate, dhīrāstaṃ taṃ na paśyanti paśyantyātmānamavyayam
shlok translations →
ॐ
क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै। स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः॥१८- ४१॥
kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai, svārāmasyaiva dhīrasya sarvadāsāvakṛtrimaḥ
shlok translations →
ॐ
भावस्य भावकः कश्चिन् न किंचिद् भावकोपरः। उभयाभावकः कश्चिद् एवमेव निराकुलः॥१८- ४२॥
bhāvasya bhāvakaḥ kaścin na kiṃcid bhāvakoparaḥ, ubhayābhāvakaḥ kaścid evameva nirākulaḥ
shlok translations →
ॐ
शुद्धमद्वयमात्मानं भावयन्ति कुबुद्धयः। न तु जानन्ति संमोहा- द्यावज्जीवमनिर्वृताः॥१८- ४३॥
śuddhamadvayamātmānaṃ bhāvayanti kubuddhayaḥ, na tu jānanti saṃmohā- dyāvajjīvamanirvṛtāḥ
shlok translations →
ॐ
मुमुक्षोर्बुद्धिरालंब- मन्तरेण न विद्यते। निरालंबैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा॥१८- ४४॥
mumukṣorbuddhirālaṃba- mantareṇa na vidyate, nirālaṃbaiva niṣkāmā buddhirmuktasya sarvadā
shlok translations →
ॐ
विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः। विशन्ति झटिति क्रोडं निरोधैकाग्रसिद्धये॥१८- ४५॥
viṣayadvīpino vīkṣya cakitāḥ śaraṇārthinaḥ, viśanti jhaṭiti kroḍaṃ nirodhaikāgrasiddhaye
shlok translations →
ॐ
निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः। पलायन्ते न शक्तास्ते सेवन्ते कृतचाटवः॥१८- ४६॥
nirvāsanaṃ hariṃ dṛṣṭvā tūṣṇīṃ viṣayadantinaḥ, palāyante na śaktāste sevante kṛtacāṭavaḥ
shlok translations →
ॐ
न मुक्तिकारिकां धत्ते निःशङ्को युक्तमानसः। पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम्॥१८- ४७॥
na muktikārikāṃ dhatte niḥśaṅko yuktamānasaḥ, paśyan śṛṇvan spṛśan jighrannaśnannāste yathāsukham
shlok translations →
ॐ
वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः। नैवाचारमनाचार- मौदास्यं वा प्रपश्यति॥१८- ४८॥
vastuśravaṇamātreṇa śuddhabuddhirnirākulaḥ, naivācāramanācāra- maudāsyaṃ vā prapaśyati
shlok translations →
ॐ
यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः। शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत्॥१८- ४९॥
yadā yatkartumāyāti tadā tatkurute ṛjuḥ, śubhaṃ vāpyaśubhaṃ vāpi tasya ceṣṭā hi bālavat
shlok translations →
ॐ
स्वातंत्र्यात्सुखमाप्नोति स्वातंत्र्याल्लभते परं। स्वातंत्र्यान्निर्वृतिं गच्छेत्- स्वातंत्र्यात् परमं पदम्॥१८- ५०॥
svātaṃtryātsukhamāpnoti svātaṃtryāllabhate paraṃ, svātaṃtryānnirvṛtiṃ gacchet- svātaṃtryāt paramaṃ padam
shlok translations →
ॐ
अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा। तदा क्षीणा भवन्त्येव समस्ताश्चित्तवृत्तयः॥१८- ५१॥
akartṛtvamabhoktṛtvaṃ svātmano manyate yadā, tadā kṣīṇā bhavantyeva samastāścittavṛttayaḥ
shlok translations →
ॐ
उच्छृंखलाप्यकृतिका स्थितिर्धीरस्य राजते। न तु सस्पृहचित्तस्य शान्तिर्मूढस्य कृत्रिमा॥१८- ५२॥
ucchṛṃkhalāpyakṛtikā sthitirdhīrasya rājate, na tu saspṛhacittasya śāntirmūḍhasya kṛtrimā
shlok translations →
ॐ
विलसन्ति महाभोगै- र्विशन्ति गिरिगह्वरान्। निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः॥१८- ५३॥
vilasanti mahābhogai- rviśanti girigahvarān, nirastakalpanā dhīrā abaddhā muktabuddhayaḥ
shlok translations →
ॐ
श्रोत्रियं देवतां तीर्थम- ङ्गनां भूपतिं प्रियं। दृष्ट्वा संपूज्य धीरस्य न कापि हृदि वासना॥१८- ५४॥
śrotriyaṃ devatāṃ tīrthama- ṅganāṃ bhūpatiṃ priyaṃ, dṛṣṭvā saṃpūjya dhīrasya na kāpi hṛdi vāsanā
shlok translations →
ॐ
भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः। विहस्य धिक्कृतो योगी न याति विकृतिं मनाक्॥१८- ५५॥
bhṛtyaiḥ putraiḥ kalatraiśca dauhitraiścāpi gotrajaiḥ, vihasya dhikkṛto yogī na yāti vikṛtiṃ manāk
shlok translations →
ॐ
सन्तुष्टोऽपि न सन्तुष्टः खिन्नोऽपि न च खिद्यते। तस्याश्चर्यदशां तां तादृशा एव जानते॥१८- ५६॥
santuṣṭoʼpi na santuṣṭaḥ khinnoʼpi na ca khidyate, tasyāścaryadaśāṃ tāṃ tādṛśā eva jānate
shlok translations →
ॐ
कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः। शून्याकारा निराकारा निर्विकारा निरामयाः॥१८- ५७॥
kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ, śūnyākārā nirākārā nirvikārā nirāmayāḥ
shlok translations →
ॐ
अकुर्वन्नपि संक्षोभाद् व्यग्रः सर्वत्र मूढधीः। कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः॥१८- ५८॥
akurvannapi saṃkṣobhād vyagraḥ sarvatra mūḍhadhīḥ, kurvannapi tu kṛtyāni kuśalo hi nirākulaḥ
shlok translations →
ॐ
सुखमास्ते सुखं शेते सुखमायाति याति च। सुखं वक्ति सुखं भुंक्ते व्यवहारेऽपि शान्तधीः॥१८- ५९॥
sukhamāste sukhaṃ śete sukhamāyāti yāti ca, sukhaṃ vakti sukhaṃ bhuṃkte vyavahāreʼpi śāntadhīḥ
shlok translations →
ॐ
स्वभावाद्यस्य नैवार्ति- र्लोकवद् व्यवहारिणः। महाहृद इवाक्षोभ्यो गतक्लेशः स शोभते॥१८- ६०॥
svabhāvādyasya naivārti- rlokavad vyavahāriṇaḥ, mahāhṛda ivākṣobhyo gatakleśaḥ sa śobhate
shlok translations →
ॐ
निवृत्तिरपि मूढस्य प्रवृत्ति रुपजायते। प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी॥१८- ६१॥
nivṛttirapi mūḍhasya pravṛtti rupajāyate, pravṛttirapi dhīrasya nivṛttiphalabhāginī
shlok translations →
ॐ
परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते। देहे विगलिताशस्य क्व रागः क्व विरागता॥१८- ६२॥
parigraheṣu vairāgyaṃ prāyo mūḍhasya dṛśyate, dehe vigalitāśasya kva rāgaḥ kva virāgatā
shlok translations →
ॐ
भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा। भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी॥१८- ६३॥
bhāvanābhāvanāsaktā dṛṣṭirmūḍhasya sarvadā, bhāvyabhāvanayā sā tu svasthasyādṛṣṭirūpiṇī
shlok translations →
ॐ
सर्वारंभेषु निष्कामो यश्चरेद् बालवन् मुनिः। न लेपस्तस्य शुद्धस्य क्रियमाणोऽपि कर्मणि॥१८- ६४॥
sarvāraṃbheṣu niṣkāmo yaścared bālavan muniḥ, na lepastasya śuddhasya kriyamāṇoʼpi karmaṇi
shlok translations →
ॐ
स एव धन्य आत्मज्ञः सर्वभावेषु यः समः। पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्निस्तर्षमानसः॥१८- ६५॥
sa eva dhanya ātmajñaḥ sarvabhāveṣu yaḥ samaḥ, paśyan śṛṇvan spṛśan jighrann aśnannistarṣamānasaḥ
shlok translations →
ॐ
क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनं। आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा॥१८- ६६॥
kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanaṃ, ākāśasyeva dhīrasya nirvikalpasya sarvadā
shlok translations →
ॐ
स जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः। अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते॥१८- ६७॥
sa jayatyarthasaṃnyāsī pūrṇasvarasavigrahaḥ, akṛtrimoʼnavacchinne samādhiryasya vartate
shlok translations →
ॐ
बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः। भोगमोक्षनिराकांक्षी सदा सर्वत्र नीरसः॥१८- ६८॥
bahunātra kimuktena jñātatattvo mahāśayaḥ, bhogamokṣanirākāṃkṣī sadā sarvatra nīrasaḥ
shlok translations →
ॐ
महदादि जगद्द्वैतं नाममात्रविजृंभितं। विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते॥१८- ६९॥
mahadādi jagaddvaitaṃ nāmamātravijṛṃbhitaṃ, vihāya śuddhabodhasya kiṃ kṛtyamavaśiṣyate
shlok translations →
ॐ
भ्रमभृतमिदं सर्वं किंचिन्नास्तीति निश्चयी। अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति॥१८- ७०॥
bhramabhṛtamidaṃ sarvaṃ kiṃcinnāstīti niścayī, alakṣyasphuraṇaḥ śuddhaḥ svabhāvenaiva śāmyati
shlok translations →
ॐ
शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः। क्व विधिः क्व वैराग्यं क्व त्यागः क्व शमोऽपि वा॥१८- ७१॥
śuddhasphuraṇarūpasya dṛśyabhāvamapaśyataḥ, kva vidhiḥ kva vairāgyaṃ kva tyāgaḥ kva śamoʼpi vā
shlok translations →
ॐ
स्फुरतोऽनन्तरूपेण प्रकृतिं च न पश्यतः। क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता॥१८- ७२॥
sphuratoʼnantarūpeṇa prakṛtiṃ ca na paśyataḥ, kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāditā
shlok translations →
ॐ
बुद्धिपर्यन्तसंसारे मायामात्रं विवर्तते। निर्ममो निरहंकारो निष्कामः शोभते बुधः॥१८- ७३॥
buddhiparyantasaṃsāre māyāmātraṃ vivartate, nirmamo nirahaṃkāro niṣkāmaḥ śobhate budhaḥ
shlok translations →
ॐ
अक्षयं गतसन्ताप- मात्मानं पश्यतो मुनेः। क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा॥१८- ७४॥
akṣayaṃ gatasantāpa- mātmānaṃ paśyato muneḥ, kva vidyā ca kva vā viśvaṃ kva dehoʼhaṃ mameti vā
shlok translations →
ॐ
निरोधादीनि कर्माणि जहाति जडधीर्यदि। मनोरथान् प्रलापांश्च कर्तुमाप्नोत्यतत्क्षणात्॥१८- ७५॥
nirodhādīni karmāṇi jahāti jaḍadhīryadi, manorathān pralāpāṃśca kartumāpnotyatatkṣaṇāt
shlok translations →
ॐ
मन्दः श्रुत्वापि तद्वस्तु न जहाति विमूढतां। निर्विकल्पो बहिर्यत्नाद- न्तर्विषयलालसः॥१८- ७६॥
mandaḥ śrutvāpi tadvastu na jahāti vimūḍhatāṃ, nirvikalpo bahiryatnāda- ntarviṣayalālasaḥ
shlok translations →
ॐ
ज्ञानाद् गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत्। नाप्नोत्यवसरं कर्मं वक्तुमेव न किंचन॥१८- ७७॥
jñānād galitakarmā yo lokadṛṣṭyāpi karmakṛt, nāpnotyavasaraṃ karmaṃ vaktumeva na kiṃcana
shlok translations →
ॐ
क्व तमः क्व प्रकाशो वा हानं क्व च न किंचन। निर्विकारस्य धीरस्य निरातंकस्य सर्वदा॥१८- ७८॥
kva tamaḥ kva prakāśo vā hānaṃ kva ca na kiṃcana, nirvikārasya dhīrasya nirātaṃkasya sarvadā
shlok translations →
ॐ
क्व धैर्यं क्व विवेकित्वं क्व निरातंकतापि वा। अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः॥१८- ७९॥
kva dhairyaṃ kva vivekitvaṃ kva nirātaṃkatāpi vā, anirvācyasvabhāvasya niḥsvabhāvasya yoginaḥ
shlok translations →
ॐ
न स्वर्गो नैव नरको जीवन्मुक्तिर्न चैव हि। बहुनात्र किमुक्तेन योगदृष्ट्या न किंचन॥१८- ८०॥
na svargo naiva narako jīvanmuktirna caiva hi, bahunātra kimuktena yogadṛṣṭyā na kiṃcana
shlok translations →
ॐ
नैव प्रार्थयते लाभं नालाभेनानुशोचति। धीरस्य शीतलं चित्तम- मृतेनैव पूरितम्॥१८- ८१॥
naiva prārthayate lābhaṃ nālābhenānuśocati, dhīrasya śītalaṃ cittama- mṛtenaiva pūritam
shlok translations →
ॐ
न शान्तं स्तौति निष्कामो न दुष्टमपि निन्दति। समदुःखसुखस्तृप्तः किंचित् कृत्यं न पश्यति॥१८- ८२॥
na śāntaṃ stauti niṣkāmo na duṣṭamapi nindati, samaduḥkhasukhastṛptaḥ kiṃcit kṛtyaṃ na paśyati
shlok translations →
ॐ
धीरो न द्वेष्टि संसारमा- त्मानं न दिदृक्षति। हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति॥१८- ८३॥
dhīro na dveṣṭi saṃsāramā- tmānaṃ na didṛkṣati, harṣāmarṣavinirmukto na mṛto na ca jīvati
shlok translations →
ॐ
निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च। निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः॥१८- ८४॥
niḥsnehaḥ putradārādau niṣkāmo viṣayeṣu ca, niścintaḥ svaśarīreʼpi nirāśaḥ śobhate budhaḥ
shlok translations →
ॐ
तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः। स्वच्छन्दं चरतो देशान् यत्रस्तमितशायिनः॥१८- ८५॥
tuṣṭiḥ sarvatra dhīrasya yathāpatitavartinaḥ, svacchandaṃ carato deśān yatrastamitaśāyinaḥ
shlok translations →
ॐ
पततूदेतु वा देहो नास्य चिन्ता महात्मनः। स्वभावभूमिविश्रान्ति- विस्मृताशेषसंसृतेः॥१८- ८६॥
patatūdetu vā deho nāsya cintā mahātmanaḥ, svabhāvabhūmiviśrānti- vismṛtāśeṣasaṃsṛteḥ
shlok translations →
ॐ
अकिंचनः कामचारो निर्द्वन्द्वश्छिन्नसंशयः। असक्तः सर्वभावेषु केवलो रमते बुधः॥१८- ८७॥
akiṃcanaḥ kāmacāro nirdvandvaśchinnasaṃśayaḥ, asaktaḥ sarvabhāveṣu kevalo ramate budhaḥ
shlok translations →
ॐ
निर्ममः शोभते धीरः समलोष्टाश्मकांचनः। सुभिन्नहृदयग्रन्थि- र्विनिर्धूतरजस्तमः॥१८- ८८॥
nirmamaḥ śobhate dhīraḥ samaloṣṭāśmakāṃcanaḥ, subhinnahṛdayagranthi- rvinirdhūtarajastamaḥ
shlok translations →
ॐ
सर्वत्रानवधानस्य न किंचिद् वासना हृदि। मुक्तात्मनो वितृप्तस्य तुलना केन जायते॥१८- ८९॥
sarvatrānavadhānasya na kiṃcid vāsanā hṛdi, muktātmano vitṛptasya tulanā kena jāyate
shlok translations →
ॐ
जानन्नपि न जानाति पश्यन्नपि न पश्यति। ब्रुवन्न् अपि न च ब्रूते कोऽन्यो निर्वासनादृते॥१८- ९०॥
jānannapi na jānāti paśyannapi na paśyati, bruvann api na ca brūte koʼnyo nirvāsanādṛte
shlok translations →
ॐ
भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते। भावेषु गलिता यस्य शोभनाशोभना मतिः॥१८- ९१॥
bhikṣurvā bhūpatirvāpi yo niṣkāmaḥ sa śobhate, bhāveṣu galitā yasya śobhanāśobhanā matiḥ
shlok translations →
ॐ
क्व स्वाच्छन्द्यं क्व संकोचः क्व वा तत्त्वविनिश्चयः। निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः॥१८- ९२॥
kva svācchandyaṃ kva saṃkocaḥ kva vā tattvaviniścayaḥ, nirvyājārjavabhūtasya caritārthasya yoginaḥ
shlok translations →
ॐ
आत्मविश्रान्तितृप्तेन निराशेन गतार्तिना। अन्तर्यदनुभूयेत तत् कथं कस्य कथ्यते॥१८- ९३॥
ātmaviśrāntitṛptena nirāśena gatārtinā, antaryadanubhūyeta tat kathaṃ kasya kathyate
shlok translations →
ॐ
सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च। जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे॥१८- ९४॥
suptoʼpi na suṣuptau ca svapneʼpi śayito na ca, jāgareʼpi na jāgarti dhīrastṛptaḥ pade pade
shlok translations →
ॐ
ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः। सुबुद्धिरपि निर्बुद्धिः साहंकारोऽनहङ्कृतिः॥१८- ९५॥
jñaḥ sacintoʼpi niścintaḥ sendriyoʼpi nirindriyaḥ, subuddhirapi nirbuddhiḥ sāhaṃkāroʼnahaṅkṛtiḥ
shlok translations →
ॐ
न सुखी न च वा दुःखी न विरक्तो न संगवान्। न मुमुक्षुर्न वा मुक्ता न किंचिन्न्न च किंचन॥१८- ९६॥
na sukhī na ca vā duḥkhī na virakto na saṃgavān, na mumukṣurna vā muktā na kiṃcinnna ca kiṃcana
shlok translations →
ॐ
विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान्। जाड्येऽपि न जडो धन्यः पाण्डित्येऽपि न पण्डितः॥१८- ९७॥
vikṣepeʼpi na vikṣiptaḥ samādhau na samādhimān, jāḍyeʼpi na jaḍo dhanyaḥ pāṇḍityeʼpi na paṇḍitaḥ
shlok translations →
ॐ
मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः। समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतम्॥१८- ९८॥
mukto yathāsthitisvasthaḥ kṛtakartavyanirvṛtaḥ, samaḥ sarvatra vaitṛṣṇyānna smaratyakṛtaṃ kṛtam
shlok translations →
ॐ
न प्रीयते वन्द्यमानो निन्द्यमानो न कुप्यति। नैवोद्विजति मरणे जीवने नाभिनन्दति॥१८- ९९॥
na prīyate vandyamāno nindyamāno na kupyati, naivodvijati maraṇe jīvane nābhinandati
shlok translations →
ॐ
न धावति जनाकीर्णं नारण्यं उपशान्तधीः। यथातथा यत्रतत्र सम एवावतिष्ठते॥१८- १००॥
na dhāvati janākīrṇaṃ nāraṇyaṃ upaśāntadhīḥ, yathātathā yatratatra sama evāvatiṣṭhate
shlok translations →
19 . Svamahima - Majesty of the Self
ॐ
जनक उवाच- तत्त्वविज्ञानसन्दंश- मादाय हृदयोदरात्। ना नाविधपरामर्श- शल्योद्धारः कृतो मया॥१९- १॥
janaka uvāca- tattvavijñānasandaṃśa- mādāya hṛdayodarāt| nā nāvidhaparāmarśa- śalyoddhāraḥ kṛto mayā||19- 1||
shlok translations →
ॐ
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता। क्व द्वैतं क्व च वाऽद्वैतं स्वमहिम्नि स्थितस्य मे॥१९- २॥
kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā| kva dvaitaṃ kva ca vā’dvaitaṃ svamahimni sthitasya me||19- 2||
shlok translations →
ॐ
क्व भूतं क्व भविष्यद् वा वर्तमानमपि क्व वा। क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे॥१९- ३॥
kva bhūtaṃ kva bhaviṣyad vā vartamānamapi kva vā| kva deśaḥ kva ca vā nityaṃ svamahimni sthitasya me||19- 3||
shlok translations →
ॐ
क्व चात्मा क्व च वानात्मा क्व शुभं क्वाशुभं त था। क्व चिन्ता क्व च वाचिन्ता स्वमहिम्नि स्थितस्य मे॥१९- ४॥
kva cātmā kva ca vānātmā kva śubhaṃ kvāśubhaṃ ta thā| kva cintā kva ca vācintā svamahimni sthitasya me||19- 4||
shlok translations →
ॐ
क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणं तथा। क्व तुरियं भयं वापि स्वमहिम्नि स्थितस्य मे॥१९- ५॥
kva svapnaḥ kva suṣuptirvā kva ca jāgaraṇaṃ tathā| kva turiyaṃ bhayaṃ vāpi svamahimni sthitasya me||19- 5||
shlok translations →
ॐ
क्व दूरं क्व समीपं वा बाह्यं क्वाभ्यन्तरं क्व वा। क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे॥१९- ६॥
kva dūraṃ kva samīpaṃ vā bāhyaṃ kvābhyantaraṃ kva vā| kva sthūlaṃ kva ca vā sūkṣmaṃ svamahimni sthitasya me||19- 6||
shlok translations →
ॐ
क्व मृत्युर्जीवितं वा क्व लोकाः क्वास्य क्व लौकिकं। क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे॥१९- ७॥
kva mṛtyurjīvitaṃ vā kva lokāḥ kvāsya kva laukikaṃ| kva layaḥ kva samādhirvā svamahimni sthitasya me||19- 7||
shlok translations →
ॐ
अलं त्रिवर्गकथया योगस्य कथयाप्यलं। अलं विज्ञानकथया विश्रान्तस्य ममात्मनि॥१९- ८॥
alaṃ trivargakathayā yogasya kathayāpyalaṃ| alaṃ vijñānakathayā viśrāntasya mamātmani||19- 8||
shlok translations →
20 . Akincanabhava - Transcendence of the Self
ॐ
जनक उवाच - क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः। क्व शून्यं क्व च नैराश्यं मत्स्वरूपे निरंजने॥२०-१॥
janaka uvāca - kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ| kva śūnyaṃ kva ca nairāśyaṃ matsvarūpe niraṃjane||20-1||
shlok translations →
ॐ
क्व शास्त्रं क्वात्मविज्ञानं क्व वा निर्विषयं मनः। क्व तृप्तिः क्व वितृष्णत्वं गतद्वन्द्वस्य मे सदा॥२०- २॥
kva śāstraṃ kvātmavijñānaṃ kva vā nirviṣayaṃ manaḥ| kva tṛptiḥ kva vitṛṣṇatvaṃ gatadvandvasya me sadā||20- 2||
shlok translations →
ॐ
क्व विद्या क्व च वाविद्या क्वाहं क्वेदं मम क्व वा। क्व बन्ध क्व च वा मोक्षः स्वरूपस्य क्व रूपिता॥२०- ३॥
kva vidyā kva ca vāvidyā kvāhaṃ kvedaṃ mama kva vā| kva bandha kva ca vā mokṣaḥ svarūpasya kva rūpitā||20- 3||
shlok translations →
ॐ
क्व प्रारब्धानि कर्माणि जीवन्मुक्तिरपि क्व वा। क्व तद् विदेहकैवल्यं निर्विशेषस्य सर्वदा॥२०- ४॥
kva prārabdhāni karmāṇi jīvanmuktirapi kva vā| kva tad videhakaivalyaṃ nirviśeṣasya sarvadā||20- 4||
shlok translations →
ॐ
क्व कर्ता क्व च वा भोक्ता निष्क्रियं स्फुरणं क्व वा। क्वापरोक्षं फलं वा क्व निःस्वभावस्य मे सदा॥२०- ५॥
kva kartā kva ca vā bhoktā niṣkriyaṃ sphuraṇaṃ kva vā| kvāparokṣaṃ phalaṃ vā kva niḥsvabhāvasya me sadā||20- 5||
shlok translations →
ॐ
क्व लोकं क्व मुमुक्षुर्वा क्व योगी ज्ञानवान् क्व वा। क्व बद्धः क्व च वा मुक्तः स्वस्वरूपेऽहमद्वये॥२०- ६॥
kva lokaṃ kva mumukṣurvā kva yogī jñānavān kva vā| kva baddhaḥ kva ca vā muktaḥ svasvarūpe’hamadvaye||20- 6||
shlok translations →
ॐ
क्व सृष्टिः क्व च संहारः क्व साध्यं क्व च साधनं। क्व साधकः क्व सिद्धिर्वा स्वस्वरूपेऽहमद्वये॥२०- ७॥
kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanaṃ| kva sādhakaḥ kva siddhirvā svasvarūpe’hamadvaye||20- 7||
shlok translations →
ॐ
क्व प्रमाता प्रमाणं वा क्व प्रमेयं क्व च प्रमा। क्व किंचित् क्व न किंचिद् वा सर्वदा विमलस्य मे॥२०- ८॥
kva pramātā pramāṇaṃ vā kva prameyaṃ kva ca pramā| kva kiṃcit kva na kiṃcid vā sarvadā vimalasya me||20- 8||
shlok translations →
ॐ
क्व विक्षेपः क्व चैकाग्र्यं क्व निर्बोधः क्व मूढता। क्व हर्षः क्व विषादो वा सर्वदा निष्क्रियस्य मे॥२०- ९॥
kva vikṣepaḥ kva caikāgryaṃ kva nirbodhaḥ kva mūḍhatā| kva harṣaḥ kva viṣādo vā sarvadā niṣkriyasya me||20- 9||
shlok translations →
ॐ
क्व चैष व्यवहारो वा क्व च सा परमार्थता। क्व सुखं क्व च वा दुखं निर्विमर्शस्य मे सदा॥२०- १०॥
kva caiṣa vyavahāro vā kva ca sā paramārthatā| kva sukhaṃ kva ca vā dukhaṃ nirvimarśasya me sadā||20- 10||
shlok translations →
ॐ
क्व माया क्व च संसारः क्व प्रीतिर्विरतिः क्व वा। क्व जीवः क्व च तद्ब्रह्म सर्वदा विमलस्य मे॥२०- ११॥
kva māyā kva ca saṃsāraḥ kva prītirviratiḥ kva vā| kva jīvaḥ kva ca tadbrahma sarvadā vimalasya me||20- 11||
shlok translations →
ॐ
क्व प्रवृत्तिर्निर्वृत्तिर्वा क्व मुक्तिः क्व च बन्धनं। कूटस्थनिर्विभागस्य स्वस्थस्य मम सर्वदा॥२०- १२॥
kva pravṛttirnirvṛttirvā kva muktiḥ kva ca bandhanaṃ| kūṭasthanirvibhāgasya svasthasya mama sarvadā||20- 12||
shlok translations →
ॐ
क्वोपदेशः क्व वा शास्त्रं क्व शिष्यः क्व च वा गुरुः। क्व चास्ति पुरुषार्थो वा निरुपाधेः शिवस्य मे॥२०- १३॥
kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca vā guruḥ| kva cāsti puruṣārtho vā nirupādheḥ śivasya me||20- 13||
shlok translations →
ॐ
क्व चास्ति क्व च वा नास्ति क्वास्ति चैकं क्व च द्वयं। बहुनात्र किमुक्तेन किंचिन्नोत्तिष्ठते मम॥२०- १४॥
kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayaṃ| bahunātra kimuktena kiṃcinnottiṣṭhate mama||20- 14||
shlok translations →