Ashtavakra Gita

Ashtavakra Gita

The Ashtavakra Gita is a sacred text of Advaita Vedanta, a school of Hindu philosophy. It is a dialogue between the sage Ashtavakra and King Janaka and is considered one of the most profound and direct teachings on non-dualism.
The Ashtavakra Gita has had a significant influence on Advaita Vedanta and has been widely studied and commented upon by spiritual teachers, scholars, and seekers. It is considered a profound guide to self-realization and liberation. The teachings of the Ashtavakra Gita have also influenced other spiritual traditions and have been appreciated by individuals seeking wisdom beyond religious boundaries. It's important to note that the Ashtavakra Gita is just one among many sacred texts in Hinduism, and its teachings are part of a rich philosophical and spiritual tradition that encompasses a wide range of perspectives and teachings.
Adhyay

Ashtavakra Gita Adhyay Index

1 . Saksi - Vision of the Self as the All-pervading Witness

2 . Ascaryam - Marvel of the Infinite Self Beyond Nature

3 . Atmadvaita - Self in All and All in the Self

4 . Sarvamatma - Knower and the Non-knower of the Self

5 . Laya - Stages of Dissolution of Consciousness

6 . Prakrteh Parah - Irrelevance of Dissolution of Consciousness

7 . Santa - Tranquil and Boundless Ocean of the Self

8 . Moksa - Bondage and Freedom

9 . Nirveda - Indifference

10 . Vairagya - Dispassion

11 . Cidrupa - Self as Pure and Radiant Intelligence

अष्टावक्र उवाच - भावाभावविकारश्च स्वभावादिति निश्चयी। निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति॥११- १॥

aṣṭāvakra uvāca - bhāvābhāvavikāraśca svabhāvāditi niścayī, nirvikāro gatakleśaḥ sukhenaivopaśāmyati

shlok translations →

ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी। अन्तर्गलितसर्वाशः शान्तः क्वापि न सज्जते॥११- २॥

īśvaraḥ sarvanirmātā nehānya iti niścayī, antargalitasarvāśaḥ śāntaḥ kvāpi na sajjate

shlok translations →

आपदः संपदः काले दैवादेवेति निश्चयी। तृप्तः स्वस्थेन्द्रियो नित्यं न वान्छति न शोचति॥११- ३॥

āpadaḥ saṃpadaḥ kāle daivādeveti niścayī, tṛptaḥ svasthendriyo nityaṃ na vānchati na śocati

shlok translations →

सुखदुःखे जन्ममृत्यू दैवादेवेति निश्चयी। साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते॥११- ४॥

sukhaduḥkhe janmamṛtyū daivādeveti niścayī, sādhyādarśī nirāyāsaḥ kurvannapi na lipyate

shlok translations →

चिन्तया जायते दुःखं नान्यथेहेति निश्चयी। तया हीनः सुखी शान्तः सर्वत्र गलितस्पृहः॥११- ५॥

cintayā jāyate duḥkhaṃ nānyatheheti niścayī, tayā hīnaḥ sukhī śāntaḥ sarvatra galitaspṛhaḥ

shlok translations →

नाहं देहो न मे देहो बोधोऽहमिति निश्चयी। कैवल्यं इव संप्राप्तो न स्मरत्यकृतं कृतम्॥११- ६॥

nāhaṃ deho na me deho bodhoʼhamiti niścayī, kaivalyaṃ iva saṃprāpto na smaratyakṛtaṃ kṛtam

shlok translations →

आब्रह्मस्तंबपर्यन्तं अहमेवेति निश्चयी। निर्विकल्पः शुचिः शान्तः प्राप्ताप्राप्तविनिर्वृतः॥११- ७॥

ābrahmastaṃbaparyantaṃ ahameveti niścayī, nirvikalpaḥ śuciḥ śāntaḥ prāptāprāptavinirvṛtaḥ

shlok translations →

नाश्चर्यमिदं विश्वं न किंचिदिति निश्चयी। निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति॥११- ८॥

nāścaryamidaṃ viśvaṃ na kiṃciditi niścayī, nirvāsanaḥ sphūrtimātro na kiṃcidiva śāmyati

shlok translations →

12 . Svabhava - Ascent of Contemplation

जनक उवाच - कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः। अथ चिन्तासहस्तस्माद् एवमेवाहमास्थितः॥१२- १॥

janaka uvāca - kāyakṛtyāsahaḥ pūrvaṃ tato vāgvistarāsahaḥ, atha cintāsahastasmād evamevāhamāsthitaḥ

shlok translations →

प्रीत्यभावेन शब्दादेर- दृश्यत्वेन चात्मनः। विक्षेपैकाग्रहृदय एवमेवाहमास्थितः॥१२- २॥

prītyabhāvena śabdādera- dṛśyatvena cātmanaḥ, vikṣepaikāgrahṛdaya evamevāhamāsthitaḥ

shlok translations →

समाध्यासादिविक्षिप्तौ व्यवहारः समाधये। एवं विलोक्य नियमं एवमेवाहमास्थितः॥१२- ३॥

samādhyāsādivikṣiptau vyavahāraḥ samādhaye, evaṃ vilokya niyamaṃ evamevāhamāsthitaḥ

shlok translations →

हेयोपादेयविरहाद् एवं हर्षविषादयोः। अभावादद्य हे ब्रह्मन्न् एवमेवाहमास्थितः॥१२- ४॥

heyopādeyavirahād evaṃ harṣaviṣādayoḥ, abhāvādadya he brahmann evamevāhamāsthitaḥ

shlok translations →

आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनं। विकल्पं मम वीक्ष्यै- तैरेवमेवाहमास्थितः॥१२- ५॥

āśramānāśramaṃ dhyānaṃ cittasvīkṛtavarjanaṃ, vikalpaṃ mama vīkṣyai- tairevamevāhamāsthitaḥ

shlok translations →

कर्मानुष्ठानमज्ञानाद् यथैवोपरमस्तथा। बुध्वा सम्यगिदं तत्त्वं एवमेवाहमास्थितः॥१२- ६॥

karmānuṣṭhānamajñānād yathaivoparamastathā, budhvā samyagidaṃ tattvaṃ evamevāhamāsthitaḥ

shlok translations →

अचिंत्यं चिंत्यमानोऽपि चिन्तारूपं भजत्यसौ। त्यक्त्वा तद्भावनं तस्माद् एवमेवाहमास्थितः॥१२- ७॥

aciṃtyaṃ ciṃtyamānoʼpi cintārūpaṃ bhajatyasau, tyaktvā tadbhāvanaṃ tasmād evamevāhamāsthitaḥ

shlok translations →

एवमेव कृतं येन स कृतार्थो भवेदसौ। एवमेव स्वभावो यः स कृतार्थो भवेदसौ॥१२- ८॥

evameva kṛtaṃ yena sa kṛtārtho bhavedasau, evameva svabhāvo yaḥ sa kṛtārtho bhavedasau

shlok translations →

13 . Yathasukham - Transcendent Bliss

जनक उवाच- अकिंचनभवं स्वास्थ्यं कौपीनत्वेऽपि दुर्लभं। त्यागादाने विहायास्माद- हमासे यथासुखम्॥१३- १॥

janaka uvāca- akiṃcanabhavaṃ svāsthyaṃ kaupīnatveʼpi durlabhaṃ, tyāgādāne vihāyāsmāda- hamāse yathāsukham

shlok translations →

कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खेद्यते। मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम्॥१३- २॥

kutrāpi khedaḥ kāyasya jihvā kutrāpi khedyate, manaḥ kutrāpi tattyaktvā puruṣārthe sthitaḥ sukham

shlok translations →

कृतं किमपि नैव स्याद् इति संचिन्त्य तत्त्वतः। यदा यत्कर्तुमायाति तत् कृत्वासे यथासुखम्॥१३- ३॥

kṛtaṃ kimapi naiva syād iti saṃcintya tattvataḥ, yadā yatkartumāyāti tat kṛtvāse yathāsukham

shlok translations →

कर्मनैष्कर्म्यनिर्बन्ध- भावा देहस्थयोगिनः। संयोगायोगविरहादह- मासे यथासुखम्॥१३- ४॥

karmanaiṣkarmyanirbandha- bhāvā dehasthayoginaḥ, saṃyogāyogavirahādaha- māse yathāsukham

shlok translations →

अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा। तिष्ठन् गच्छन् स्वपन् तस्मादहमासे यथासुखम्॥१३- ५॥

arthānarthau na me sthityā gatyā na śayanena vā, tiṣṭhan gacchan svapan tasmādahamāse yathāsukham

shlok translations →

स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा। नाशोल्लासौ विहायास्- मदहमासे यथासुखम्॥१३- ६॥

svapato nāsti me hāniḥ siddhiryatnavato na vā, nāśollāsau vihāyās- madahamāse yathāsukham

shlok translations →

सुखादिरूपा नियमं भावेष्वालोक्य भूरिशः। शुभाशुभे विहायास्मादह- मासे यथासुखम्॥१३- ७॥

sukhādirūpā niyamaṃ bhāveṣvālokya bhūriśaḥ, śubhāśubhe vihāyāsmādaha- māse yathāsukham

shlok translations →

14 . Isvara - Natural Dissolution of the Mind

जनक उवाच - प्रकृत्या शून्यचित्तो यः प्रमादाद् भावभावनः। निद्रितो बोधित इव क्षीण- संस्मरणो हि सः॥१४- १॥

janaka uvāca - prakṛtyā śūnyacitto yaḥ pramādād bhāvabhāvanaḥ, nidrito bodhita iva kṣīṇa- saṃsmaraṇo hi saḥ

shlok translations →

क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः। क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा॥१४- २॥

kva dhanāni kva mitrāṇi kva me viṣayadasyavaḥ, kva śāstraṃ kva ca vijñānaṃ yadā me galitā spṛhā

shlok translations →

विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे। नैराश्ये बंधमोक्षे च न चिंता मुक्तये मम॥१४- ३॥

vijñāte sākṣipuruṣe paramātmani ceśvare, nairāśye baṃdhamokṣe ca na ciṃtā muktaye mama

shlok translations →

अंतर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः। भ्रान्तस्येव दशास्तास्तास्- तादृशा एव जानते॥१४- ४॥

aṃtarvikalpaśūnyasya bahiḥ svacchandacāriṇaḥ, bhrāntasyeva daśāstāstās- tādṛśā eva jānate

shlok translations →

15 . Tattvam - Unborn Self or Brahman

अष्टावक्र उवाच - यथातथोपदेशेन कृतार्थः सत्त्वबुद्धिमान्। आजीवमपि जिज्ञासुः परस्तत्र विमुह्यति॥१५- १॥

aṣṭāvakra uvāca - yathātathopadeśena kṛtārthaḥ sattvabuddhimān, ājīvamapi jijñāsuḥ parastatra vimuhyati

shlok translations →

मोक्षो विषयवैरस्यं बन्धो वैषयिको रसः। एतावदेव विज्ञानं यथेच्छसि तथा कुरु॥१५- २॥

mokṣo viṣayavairasyaṃ bandho vaiṣayiko rasaḥ, etāvadeva vijñānaṃ yathecchasi tathā kuru

shlok translations →

वाग्मिप्राज्ञामहोद्योगं जनं मूकजडालसं। करोति तत्त्वबोधोऽयम- तस्त्यक्तो बुभुक्षभिः॥१५- ३॥

vāgmiprājñāmahodyogaṃ janaṃ mūkajaḍālasaṃ, karoti tattvabodhoʼyama- tastyakto bubhukṣabhiḥ

shlok translations →

न त्वं देहो न ते देहो भोक्ता कर्ता न वा भवान्। चिद्रूपोऽसि सदा साक्षी निरपेक्षः सुखं चर॥१५- ४॥

na tvaṃ deho na te deho bhoktā kartā na vā bhavān, cidrūpoʼsi sadā sākṣī nirapekṣaḥ sukhaṃ cara

shlok translations →

रागद्वेषौ मनोधर्मौ न मनस्ते कदाचन। निर्विकल्पोऽसि बोधात्मा निर्विकारः सुखं चर॥१५- ५॥

rāgadveṣau manodharmau na manaste kadācana, nirvikalpoʼsi bodhātmā nirvikāraḥ sukhaṃ cara

shlok translations →

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। विज्ञाय निरहंकारो निर्ममस्त्वं सुखी भव॥१५- ६॥

sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani, vijñāya nirahaṃkāro nirmamastvaṃ sukhī bhava

shlok translations →

विश्वं स्फुरति यत्रेदं तरंगा इव सागरे। तत्त्वमेव न सन्देह- श्चिन्मूर्ते विज्वरो भव॥१५- ७॥

viśvaṃ sphurati yatredaṃ taraṃgā iva sāgare, tattvameva na sandeha- ścinmūrte vijvaro bhava

shlok translations →

श्रद्धस्व तात श्रद्धस्व नात्र मोऽहं कुरुष्व भोः। ज्ञानस्वरूपो भगवा- नात्मा त्वं प्रकृतेः परः॥१५- ८॥

śraddhasva tāta śraddhasva nātra moʼhaṃ kuruṣva bhoḥ, jñānasvarūpo bhagavā- nātmā tvaṃ prakṛteḥ paraḥ

shlok translations →

गुणैः संवेष्टितो देह- स्तिष्ठत्यायाति याति च। आत्मा न गंता नागंता किमेनमनुशोचसि॥१५- ९॥

guṇaiḥ saṃveṣṭito deha- stiṣṭhatyāyāti yāti ca, ātmā na gaṃtā nāgaṃtā kimenamanuśocasi

shlok translations →

देहस्तिष्ठतु कल्पान्तं गच्छत्वद्यैव वा पुनः। क्व वृद्धिः क्व च वा हानिस्- तव चिन्मात्ररूपिणः॥१५- १०॥

dehastiṣṭhatu kalpāntaṃ gacchatvadyaiva vā punaḥ, kva vṛddhiḥ kva ca vā hānis- tava cinmātrarūpiṇaḥ

shlok translations →

त्वय्यनंतमहांभोधौ विश्ववीचिः स्वभावतः। उदेतु वास्तमायातु न ते वृद्धिर्न वा क्षतिः॥१५- ११॥

tvayyanaṃtamahāṃbhodhau viśvavīciḥ svabhāvataḥ, udetu vāstamāyātu na te vṛddhirna vā kṣatiḥ

shlok translations →

तात चिन्मात्ररूपोऽसि न ते भिन्नमिदं जगत्। अतः कस्य कथं कुत्र हेयोपादेयकल्पना॥१५- १२॥

tāta cinmātrarūpoʼsi na te bhinnamidaṃ jagat, ataḥ kasya kathaṃ kutra heyopādeyakalpanā

shlok translations →

एकस्मिन्नव्यये शान्ते चिदाकाशेऽमले त्वयि। कुतो जन्म कुतो कर्म कुतोऽहंकार एव च॥१५- १३॥

ekasminnavyaye śānte cidākāśeʼmale tvayi, kuto janma kuto karma kutoʼhaṃkāra eva ca

shlok translations →

यत्त्वं पश्यसि तत्रैकस्- त्वमेव प्रतिभाससे। किं पृथक् भासते स्वर्णात् कटकांगदनूपुरम्॥१५- १४॥

yattvaṃ paśyasi tatraikas- tvameva pratibhāsase, kiṃ pṛthak bhāsate svarṇāt kaṭakāṃgadanūpuram

shlok translations →

तवैवाज्ञानतो विश्वं त्वमेकः परमार्थतः। त्वत्तोऽन्यो नास्ति संसारी नासंसारी च कश्चन॥१५- १६॥

tavaivājñānato viśvaṃ tvamekaḥ paramārthataḥ, tvattoʼnyo nāsti saṃsārī nāsaṃsārī ca kaścana

shlok translations →

अयं सोऽहमयं नाहं विभागमिति संत्यज। सर्वमात्मेति निश्चित्य निःसङ्कल्पः सुखी भव॥१५- १५॥

ayaṃ soʼhamayaṃ nāhaṃ vibhāgamiti saṃtyaja, sarvamātmeti niścitya niḥsaṅkalpaḥ sukhī bhava

shlok translations →

भ्रान्तिमात्रमिदं विश्वं न किंचिदिति निश्चयी। निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति॥१५- १७॥

bhrāntimātramidaṃ viśvaṃ na kiṃciditi niścayī, nirvāsanaḥ sphūrtimātro na kiṃcidiva śāmyati

shlok translations →

एक एव भवांभोधा- वासीदस्ति भविष्यति। न ते बन्धोऽस्ति मोक्षो वा कृत्यकृत्यः सुखं चर॥१५- १८॥

eka eva bhavāṃbhodhā- vāsīdasti bhaviṣyati, na te bandhoʼsti mokṣo vā kṛtyakṛtyaḥ sukhaṃ cara

shlok translations →

मा सङ्कल्पविकल्पाभ्यां चित्तं क्षोभय चिन्मय। उपशाम्य सुखं तिष्ठ स्वात्मन्यानन्दविग्रहे॥१५- १९॥

mā saṅkalpavikalpābhyāṃ cittaṃ kṣobhaya cinmaya, upaśāmya sukhaṃ tiṣṭha svātmanyānandavigrahe

shlok translations →

त्यजैव ध्यानं सर्वत्र मा किंचिद् हृदि धारय। आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि॥१५- २०॥

tyajaiva dhyānaṃ sarvatra mā kiṃcid hṛdi dhāraya, ātmā tvaṃ mukta evāsi kiṃ vimṛśya kariṣyasi

shlok translations →

16 . Svasthya - Self-Abidance through Obliteration of the World

अष्टावक्र उवाच - आचक्ष्व शृणु वा तात नानाशास्त्राण्यनेकशः। तथापि न तव स्वास्थ्यं सर्वविस्मरणाद् ऋते॥१६- १॥

aṣṭāvakra uvāca - ācakṣva śṛṇu vā tāta nānāśāstrāṇyanekaśaḥ, tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte

shlok translations →

भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते। चित्तं निरस्तसर्वा शा म- त्यर्थं रोचयिष्यति॥१६- २॥

bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te, cittaṃ nirastasarvā śā ma- tyarthaṃ rocayiṣyati

shlok translations →

आयासात्सकलो दुःखी नैनं जानाति कश्चन। अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिम्॥१६- ३॥

āyāsātsakalo duḥkhī nainaṃ jānāti kaścana, anenaivopadeśena dhanyaḥ prāpnoti nirvṛtim

shlok translations →

व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि। तस्यालस्य धुरीणस्य सुखं नन्यस्य कस्यचित्॥१६- ४॥

vyāpāre khidyate yastu nimeṣonmeṣayorapi, tasyālasya dhurīṇasya sukhaṃ nanyasya kasyacit

shlok translations →

इदं कृतमिदं नेति द्वंद्वैर्मुक्तं यदा मनः। धर्मार्थकाममोक्षेषु निरपेक्षं तदा भवेत्॥१६- ५॥

idaṃ kṛtamidaṃ neti dvaṃdvairmuktaṃ yadā manaḥ, dharmārthakāmamokṣeṣu nirapekṣaṃ tadā bhavet

shlok translations →

विरक्तो विषयद्वेष्टा रागी विषयलोलुपः। ग्रहमोक्षविहीनस्तु न विरक्तो न रागवान्॥१६- ६॥

virakto viṣayadveṣṭā rāgī viṣayalolupaḥ, grahamokṣavihīnastu na virakto na rāgavān

shlok translations →

हेयोपादेयता तावत्- संसारविटपांकुरः। स्पृहा जीवति यावद् वै निर्विचारदशास्पदम्॥१६- ७॥

heyopādeyatā tāvat- saṃsāraviṭapāṃkuraḥ, spṛhā jīvati yāvad vai nirvicāradaśāspadam

shlok translations →

प्रवृत्तौ जायते रागो निर्वृत्तौ द्वेष एव हि। निर्द्वन्द्वो बालवद् धीमान् एवमेव व्यवस्थितः॥१६- ८॥

pravṛttau jāyate rāgo nirvṛttau dveṣa eva hi, nirdvandvo bālavad dhīmān evameva vyavasthitaḥ

shlok translations →

हातुमिच्छति संसारं रागी दुःखजिहासया। वीतरागो हि निर्दुःखस्- तस्मिन्नपि न खिद्यति॥१६- ९॥

hātumicchati saṃsāraṃ rāgī duḥkhajihāsayā, vītarāgo hi nirduḥkhas- tasminnapi na khidyati

shlok translations →

यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा। न च ज्ञानी न वा योगी केवलं दुःखभागसौ॥१६- १०॥

yasyābhimāno mokṣeʼpi deheʼpi mamatā tathā, na ca jñānī na vā yogī kevalaṃ duḥkhabhāgasau

shlok translations →

हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा। तथापि न तव स्वाथ्यं सर्वविस्मरणादृते॥१६- ११॥

haro yadyupadeṣṭā te hariḥ kamalajoʼpi vā, tathāpi na tava svāthyaṃ sarvavismaraṇādṛte

shlok translations →

17 . Kaivalya - Absolute Aloneness of the Self

अष्टावक्र उवाच - तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा। तृप्तः स्वच्छेन्द्रियो नित्यं एकाकी रमते तु यः॥१७- १॥

aṣṭāvakra uvāca - tena jñānaphalaṃ prāptaṃ yogābhyāsaphalaṃ tathā, tṛptaḥ svacchendriyo nityaṃ ekākī ramate tu yaḥ

shlok translations →

न कदाचिज्जगत्यस्मिन् तत्त्वज्ञा हन्त खिद्यति। यत एकेन तेनेदं पूर्णं ब्रह्माण्डमण्डलम्॥१७- २॥

na kadācijjagatyasmin tattvajñā hanta khidyati, yata ekena tenedaṃ pūrṇaṃ brahmāṇḍamaṇḍalam

shlok translations →

न जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी। सल्लकीपल्लवप्रीत- मिवेभं निंबपल्लवाः॥१७- ३॥

na jātu viṣayāḥ keʼpi svārāmaṃ harṣayantyamī, sallakīpallavaprīta- mivebhaṃ niṃbapallavāḥ

shlok translations →

यस्तु भोगेषु भुक्तेषु न भवत्यधिवासिता। अभुक्तेषु निराकांक्षी तदृशो भवदुर्लभः॥१७- ४॥

yastu bhogeṣu bhukteṣu na bhavatyadhivāsitā, abhukteṣu nirākāṃkṣī tadṛśo bhavadurlabhaḥ

shlok translations →

बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते। भोगमोक्षनिराकांक्षी विरलो हि महाशयः॥१७- ५॥

bubhukṣuriha saṃsāre mumukṣurapi dṛśyate, bhogamokṣanirākāṃkṣī viralo hi mahāśayaḥ

shlok translations →

धर्मार्थकाममोक्षेषु जीविते मरणे तथा। कस्याप्युदारचित्तस्य हेयोपादेयता न हि॥१७- ६॥

dharmārthakāmamokṣeṣu jīvite maraṇe tathā, kasyāpyudāracittasya heyopādeyatā na hi

shlok translations →

वांछा न विश्वविलये न द्वेषस्तस्य च स्थितौ। यथा जीविकया तस्माद् धन्य आस्ते यथा सुखम्॥१७- ७॥

vāṃchā na viśvavilaye na dveṣastasya ca sthitau, yathā jīvikayā tasmād dhanya āste yathā sukham

shlok translations →

कृतार्थोऽनेन ज्ञानेने- त्येवं गलितधीः कृती। पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्नस्ते यथा सुखम्॥१७- ८॥

kṛtārthoʼnena jñānene- tyevaṃ galitadhīḥ kṛtī, paśyan śṛṇvan spṛśan jighrann aśnannaste yathā sukham

shlok translations →

शून्या दृष्टिर्वृथा चेष्टा विकलानीन्द्रियाणि च। न स्पृहा न विरक्तिर्वा क्षीणसंसारसागरे॥१७- ९॥

śūnyā dṛṣṭirvṛthā ceṣṭā vikalānīndriyāṇi ca, na spṛhā na viraktirvā kṣīṇasaṃsārasāgare

shlok translations →

न जगर्ति न निद्राति नोन्मीलति न मीलति। अहो परदशा क्वापि वर्तते मुक्तचेतसः॥१७- १०॥

na jagarti na nidrāti nonmīlati na mīlati, aho paradaśā kvāpi vartate muktacetasaḥ

shlok translations →

सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः। समस्तवासना मुक्तो मुक्तः सर्वत्र राजते॥१७- ११॥

sarvatra dṛśyate svasthaḥ sarvatra vimalāśayaḥ, samastavāsanā mukto muktaḥ sarvatra rājate

shlok translations →

पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन् गृण्हन् वदन् व्रजन्। ईहितानीहितैर्मुक्तो मुक्त एव महाशयः॥१७- १२॥

paśyan śṛṇvan spṛśan jighrann aśnan gṛṇhan vadan vrajan, īhitānīhitairmukto mukta eva mahāśayaḥ

shlok translations →

न निन्दति न च स्तौति न हृष्यति न कुप्यति। न ददाति न गृण्हाति मुक्तः सर्वत्र नीरसः॥१७- १३॥

na nindati na ca stauti na hṛṣyati na kupyati, na dadāti na gṛṇhāti muktaḥ sarvatra nīrasaḥ

shlok translations →

सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितं। अविह्वलमनाः स्वस्थो मुक्त एव महाशयः॥१७- १४॥

sānurāgāṃ striyaṃ dṛṣṭvā mṛtyuṃ vā samupasthitaṃ, avihvalamanāḥ svastho mukta eva mahāśayaḥ

shlok translations →

सुखे दुःखे नरे नार्यां संपत्सु विपत्सु च। विशेषो नैव धीरस्य सर्वत्र समदर्शिनः॥१७- १५॥

sukhe duḥkhe nare nāryāṃ saṃpatsu vipatsu ca, viśeṣo naiva dhīrasya sarvatra samadarśinaḥ

shlok translations →

न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता। नाश्चर्यं नैव च क्षोभः क्षीणसंसरणे नरे॥१७- १६॥

na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā, nāścaryaṃ naiva ca kṣobhaḥ kṣīṇasaṃsaraṇe nare

shlok translations →

न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः। असंसक्तमना नित्यं प्राप्ताप्राप्तमुपाश्नुते॥१७- १७॥

na mukto viṣayadveṣṭā na vā viṣayalolupaḥ, asaṃsaktamanā nityaṃ prāptāprāptamupāśnute

shlok translations →

समाधानसमाधान- हिताहितविकल्पनाः। शून्यचित्तो न जानाति कैवल्यमिव संस्थितः॥१७- १८॥

samādhānasamādhāna- hitāhitavikalpanāḥ, śūnyacitto na jānāti kaivalyamiva saṃsthitaḥ

shlok translations →

निर्ममो निरहंकारो न किंचिदिति निश्चितः। अन्तर्गलितसर्वाशः कुर्वन्नपि करोति न॥१७- १९॥

nirmamo nirahaṃkāro na kiṃciditi niścitaḥ, antargalitasarvāśaḥ kurvannapi karoti na

shlok translations →

मनःप्रकाशसंमोह स्वप्नजाड्यविवर्जितः। दशां कामपि संप्राप्तो भवेद् गलितमानसः॥१७- २०॥

manaḥprakāśasaṃmoha svapnajāḍyavivarjitaḥ, daśāṃ kāmapi saṃprāpto bhaved galitamānasaḥ

shlok translations →

18 . Jivanmukti - Way and Goal of Natural Samadhi

अष्टावक्र उवाच - यस्य बोधोदये तावत्- स्वप्नवद् भवति भ्रमः। तस्मै सुखैकरूपाय नमः शान्ताय तेजसे॥१८- १॥

aṣṭāvakra uvāca - yasya bodhodaye tāvat- svapnavad bhavati bhramaḥ, tasmai sukhaikarūpāya namaḥ śāntāya tejase

shlok translations →

अर्जयित्वाखिलान् अर्थान् भोगानाप्नोति पुष्कलान्। न हि सर्वपरित्याजम- न्तरेण सुखी भवेत्॥१८- २॥

arjayitvākhilān arthān bhogānāpnoti puṣkalān, na hi sarvaparityājama- ntareṇa sukhī bhavet

shlok translations →

कर्तव्यदुःखमार्तण्डज्वाला दग्धान्तरात्मनः। कुतः प्रशमपीयूषधारा- सारमृते सुखम्॥१८- ३॥

kartavyaduḥkhamārtaṇḍajvālā dagdhāntarātmanaḥ, kutaḥ praśamapīyūṣadhārā- sāramṛte sukham

shlok translations →

भवोऽयं भावनामात्रो न किंचित् परमर्थतः। नास्त्यभावः स्वभावनां भावाभावविभाविनाम्॥१८- ४॥

bhavoʼyaṃ bhāvanāmātro na kiṃcit paramarthataḥ, nāstyabhāvaḥ svabhāvanāṃ bhāvābhāvavibhāvinām

shlok translations →

न दूरं न च संकोचाल्- लब्धमेवात्मनः पदं। निर्विकल्पं निरायासं निर्विकारं निरंजनम्॥१८- ५॥

na dūraṃ na ca saṃkocāl- labdhamevātmanaḥ padaṃ, nirvikalpaṃ nirāyāsaṃ nirvikāraṃ niraṃjanam

shlok translations →

व्यामोहमात्रविरतौ स्वरूपादानमात्रतः। वीतशोका विराजन्ते निरावरणदृष्टयः॥१८- ६॥

vyāmohamātraviratau svarūpādānamātrataḥ, vītaśokā virājante nirāvaraṇadṛṣṭayaḥ

shlok translations →

समस्तं कल्पनामात्र- मात्मा मुक्तः सनातनः। इति विज्ञाय धीरो हि किमभ्यस्यति बालवत्॥१८- ७॥

samastaṃ kalpanāmātra- mātmā muktaḥ sanātanaḥ, iti vijñāya dhīro hi kimabhyasyati bālavat

shlok translations →

आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ। निष्कामः किं विजानाति किं ब्रूते च करोति किम्॥१८- ८॥

ātmā brahmeti niścitya bhāvābhāvau ca kalpitau, niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kim

shlok translations →

अयं सोऽहमयं नाहं इति क्षीणा विकल्पना। सर्वमात्मेति निश्चित्य तूष्णींभूतस्य योगिनः॥१८- ९॥

ayaṃ soʼhamayaṃ nāhaṃ iti kṣīṇā vikalpanā, sarvamātmeti niścitya tūṣṇīṃbhūtasya yoginaḥ

shlok translations →

न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता। न सुखं न च वा दुःखं उपशान्तस्य योगिनः॥१८- १०॥

na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā, na sukhaṃ na ca vā duḥkhaṃ upaśāntasya yoginaḥ

shlok translations →

स्वाराज्ये भैक्षवृत्तौ च लाभालाभे जने वने। निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः॥१८- ११॥

svārājye bhaikṣavṛttau ca lābhālābhe jane vane, nirvikalpasvabhāvasya na viśeṣoʼsti yoginaḥ

shlok translations →

क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता। इदं कृतमिदं नेति द्वन्द्वैर्मुक्तस्य योगिनः॥१८- १२॥

kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā, idaṃ kṛtamidaṃ neti dvandvairmuktasya yoginaḥ

shlok translations →

कृत्यं किमपि नैवास्ति न कापि हृदि रंजना। यथा जीवनमेवेह जीवन्मुक्तस्य योगिनः॥१८- १३॥

kṛtyaṃ kimapi naivāsti na kāpi hṛdi raṃjanā, yathā jīvanameveha jīvanmuktasya yoginaḥ

shlok translations →

क्व मोहः क्व च वा विश्वं क्व तद् ध्यानं क्व मुक्तता। सर्वसंकल्पसीमायां विश्रान्तस्य महात्मनः॥१८- १४॥

kva mohaḥ kva ca vā viśvaṃ kva tad dhyānaṃ kva muktatā, sarvasaṃkalpasīmāyāṃ viśrāntasya mahātmanaḥ

shlok translations →

येन विश्वमिदं दृष्टं स नास्तीति करोतु वै। निर्वासनः किं कुरुते पश्यन्नपि न पश्यति॥१८- १५॥

yena viśvamidaṃ dṛṣṭaṃ sa nāstīti karotu vai, nirvāsanaḥ kiṃ kurute paśyannapi na paśyati

shlok translations →

येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिन्तयेत्। किं चिन्तयति निश्चिन्तो यो न पश्यति॥१८- १६॥

yena dṛṣṭaṃ paraṃ brahma soʼhaṃ brahmeti cintayet, kiṃ cintayati niścinto yo na paśyati.

shlok translations →

दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ। उदारस्तु न विक्षिप्तः साध्याभावात्करोति किम्॥१८- १७॥

dṛṣṭo yenātmavikṣepo nirodhaṃ kurute tvasau, udārastu na vikṣiptaḥ sādhyābhāvātkaroti kim

shlok translations →

धीरो लोकविपर्यस्तो वर्तमानोऽपि लोकवत्। नो समाधिं न विक्षेपं न लोपं स्वस्य पश्यति॥१८- १८॥

dhīro lokaviparyasto vartamānoʼpi lokavat, no samādhiṃ na vikṣepaṃ na lopaṃ svasya paśyati

shlok translations →

भावाभावविहीनो यस्- तृप्तो निर्वासनो बुधः। नैव किंचित्कृतं तेन लोकदृष्ट्या विकुर्वता॥१८- १९॥

bhāvābhāvavihīno yas- tṛpto nirvāsano budhaḥ, naiva kiṃcitkṛtaṃ tena lokadṛṣṭyā vikurvatā

shlok translations →

प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः। यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठते सुखम्॥१८- २०॥

pravṛttau vā nivṛttau vā naiva dhīrasya durgrahaḥ, yadā yatkartumāyāti tatkṛtvā tiṣṭhate sukham

shlok translations →

निर्वासनो निरालंबः स्वच्छन्दो मुक्तबन्धनः। क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत्॥१८- २१॥

nirvāsano nirālaṃbaḥ svacchando muktabandhanaḥ, kṣiptaḥ saṃskāravātena ceṣṭate śuṣkaparṇavat

shlok translations →

असंसारस्य तु क्वापि न हर्षो न विषादिता। स शीतलहमना नित्यं विदेह इव राजये॥१८- २२॥

asaṃsārasya tu kvāpi na harṣo na viṣāditā, sa śītalahamanā nityaṃ videha iva rājaye

shlok translations →

कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचित्। आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः॥१८- २३॥

kutrāpi na jihāsāsti nāśo vāpi na kutracit, ātmārāmasya dhīrasya śītalācchatarātmanaḥ

shlok translations →

प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया। प्राकृतस्येव धीरस्य न मानो नावमानता॥१८- २४॥

prakṛtyā śūnyacittasya kurvatoʼsya yadṛcchayā, prākṛtasyeva dhīrasya na māno nāvamānatā

shlok translations →

कृतं देहेन कर्मेदं न मया शुद्धरूपिणा। इति चिन्तानुरोधी यः कुर्वन्नपि करोति न॥१८- २५॥

kṛtaṃ dehena karmedaṃ na mayā śuddharūpiṇā, iti cintānurodhī yaḥ kurvannapi karoti na

shlok translations →

अतद्वादीव कुरुते न भवेदपि बालिशः। जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते॥१८- २६॥

atadvādīva kurute na bhavedapi bāliśaḥ, jīvanmuktaḥ sukhī śrīmān saṃsarannapi śobhate

shlok translations →

नाविचारसुश्रान्तो धीरो विश्रान्तिमागतः। न कल्पते न जाति न शृणोति न पश्यति॥१८- २७॥

nāvicārasuśrānto dhīro viśrāntimāgataḥ, na kalpate na jāti na śṛṇoti na paśyati

shlok translations →

असमाधेरविक्षेपान् न मुमुक्षुर्न चेतरः। निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः॥१८- २८॥

asamādheravikṣepān na mumukṣurna cetaraḥ, niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ

shlok translations →

यस्यान्तः स्यादहंकारो न करोति करोति सः। निरहंकारधीरेण न किंचिदकृतं कृतम्॥१८- २९॥

yasyāntaḥ syādahaṃkāro na karoti karoti saḥ, nirahaṃkāradhīreṇa na kiṃcidakṛtaṃ kṛtam

shlok translations →

नोद्विग्नं न च सन्तुष्ट- मकर्तृ स्पन्दवर्जितं। निराशं गतसन्देहं चित्तं मुक्तस्य राजते॥१८- ३०॥

nodvignaṃ na ca santuṣṭa- makartṛ spandavarjitaṃ, nirāśaṃ gatasandehaṃ cittaṃ muktasya rājate

shlok translations →

निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते। निर्निमित्तमिदं किंतु निर्ध्यायेति विचेष्टते॥१८- ३१॥

nirdhyātuṃ ceṣṭituṃ vāpi yaccittaṃ na pravartate, nirnimittamidaṃ kiṃtu nirdhyāyeti viceṣṭate

shlok translations →

तत्त्वं यथार्थमाकर्ण्य मन्दः प्राप्नोति मूढतां। अथवा याति संकोचम- मूढः कोऽपि मूढवत्॥१८- ३२॥

tattvaṃ yathārthamākarṇya mandaḥ prāpnoti mūḍhatāṃ, athavā yāti saṃkocama- mūḍhaḥ koʼpi mūḍhavat

shlok translations →

एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशं। धीराः कृत्यं न पश्यन्ति सुप्तवत्स्वपदे स्थिताः॥१८- ३३॥

ekāgratā nirodho vā mūḍhairabhyasyate bhṛśaṃ, dhīrāḥ kṛtyaṃ na paśyanti suptavatsvapade sthitāḥ

shlok translations →

अप्रयत्नात् प्रयत्नाद् वा मूढो नाप्नोति निर्वृतिं। तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः॥१८- ३४॥

aprayatnāt prayatnād vā mūḍho nāpnoti nirvṛtiṃ, tattvaniścayamātreṇa prājño bhavati nirvṛtaḥ

shlok translations →

शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपंचं निरामयं। आत्मानं तं न जानन्ति तत्राभ्यासपरा जनाः॥१८- ३५॥

śuddhaṃ buddhaṃ priyaṃ pūrṇaṃ niṣprapaṃcaṃ nirāmayaṃ, ātmānaṃ taṃ na jānanti tatrābhyāsaparā janāḥ

shlok translations →

नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा। धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः॥१८- ३६॥

nāpnoti karmaṇā mokṣaṃ vimūḍhoʼbhyāsarūpiṇā, dhanyo vijñānamātreṇa muktastiṣṭhatyavikriyaḥ

shlok translations →

मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति। अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक्॥१८- ३७॥

mūḍho nāpnoti tad brahma yato bhavitumicchati, anicchannapi dhīro hi parabrahmasvarūpabhāk

shlok translations →

निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः। एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः॥१८- ३८॥

nirādhārā grahavyagrā mūḍhāḥ saṃsārapoṣakāḥ, etasyānarthamūlasya mūlacchedaḥ kṛto budhaiḥ

shlok translations →

न शान्तिं लभते मूढो यतः शमितुमिच्छति। धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः॥१८- ३९॥

na śāntiṃ labhate mūḍho yataḥ śamitumicchati, dhīrastattvaṃ viniścitya sarvadā śāntamānasaḥ

shlok translations →

क्वात्मनो दर्शनं तस्य यद् दृष्टमवलंबते। धीरास्तं तं न पश्यन्ति पश्यन्त्यात्मानमव्ययम्॥१८- ४०॥

kvātmano darśanaṃ tasya yad dṛṣṭamavalaṃbate, dhīrāstaṃ taṃ na paśyanti paśyantyātmānamavyayam

shlok translations →

क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै। स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः॥१८- ४१॥

kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai, svārāmasyaiva dhīrasya sarvadāsāvakṛtrimaḥ

shlok translations →

भावस्य भावकः कश्चिन् न किंचिद् भावकोपरः। उभयाभावकः कश्चिद् एवमेव निराकुलः॥१८- ४२॥

bhāvasya bhāvakaḥ kaścin na kiṃcid bhāvakoparaḥ, ubhayābhāvakaḥ kaścid evameva nirākulaḥ

shlok translations →

शुद्धमद्वयमात्मानं भावयन्ति कुबुद्धयः। न तु जानन्ति संमोहा- द्यावज्जीवमनिर्वृताः॥१८- ४३॥

śuddhamadvayamātmānaṃ bhāvayanti kubuddhayaḥ, na tu jānanti saṃmohā- dyāvajjīvamanirvṛtāḥ

shlok translations →

मुमुक्षोर्बुद्धिरालंब- मन्तरेण न विद्यते। निरालंबैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा॥१८- ४४॥

mumukṣorbuddhirālaṃba- mantareṇa na vidyate, nirālaṃbaiva niṣkāmā buddhirmuktasya sarvadā

shlok translations →

विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः। विशन्ति झटिति क्रोडं निरोधैकाग्रसिद्धये॥१८- ४५॥

viṣayadvīpino vīkṣya cakitāḥ śaraṇārthinaḥ, viśanti jhaṭiti kroḍaṃ nirodhaikāgrasiddhaye

shlok translations →

निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः। पलायन्ते न शक्तास्ते सेवन्ते कृतचाटवः॥१८- ४६॥

nirvāsanaṃ hariṃ dṛṣṭvā tūṣṇīṃ viṣayadantinaḥ, palāyante na śaktāste sevante kṛtacāṭavaḥ

shlok translations →

न मुक्तिकारिकां धत्ते निःशङ्को युक्तमानसः। पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम्॥१८- ४७॥

na muktikārikāṃ dhatte niḥśaṅko yuktamānasaḥ, paśyan śṛṇvan spṛśan jighrannaśnannāste yathāsukham

shlok translations →

वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः। नैवाचारमनाचार- मौदास्यं वा प्रपश्यति॥१८- ४८॥

vastuśravaṇamātreṇa śuddhabuddhirnirākulaḥ, naivācāramanācāra- maudāsyaṃ vā prapaśyati

shlok translations →

यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः। शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत्॥१८- ४९॥

yadā yatkartumāyāti tadā tatkurute ṛjuḥ, śubhaṃ vāpyaśubhaṃ vāpi tasya ceṣṭā hi bālavat

shlok translations →

स्वातंत्र्यात्सुखमाप्नोति स्वातंत्र्याल्लभते परं। स्वातंत्र्यान्निर्वृतिं गच्छेत्- स्वातंत्र्यात् परमं पदम्॥१८- ५०॥

svātaṃtryātsukhamāpnoti svātaṃtryāllabhate paraṃ, svātaṃtryānnirvṛtiṃ gacchet- svātaṃtryāt paramaṃ padam

shlok translations →

अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा। तदा क्षीणा भवन्त्येव समस्ताश्चित्तवृत्तयः॥१८- ५१॥

akartṛtvamabhoktṛtvaṃ svātmano manyate yadā, tadā kṣīṇā bhavantyeva samastāścittavṛttayaḥ

shlok translations →

उच्छृंखलाप्यकृतिका स्थितिर्धीरस्य राजते। न तु सस्पृहचित्तस्य शान्तिर्मूढस्य कृत्रिमा॥१८- ५२॥

ucchṛṃkhalāpyakṛtikā sthitirdhīrasya rājate, na tu saspṛhacittasya śāntirmūḍhasya kṛtrimā

shlok translations →

विलसन्ति महाभोगै- र्विशन्ति गिरिगह्वरान्। निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः॥१८- ५३॥

vilasanti mahābhogai- rviśanti girigahvarān, nirastakalpanā dhīrā abaddhā muktabuddhayaḥ

shlok translations →

श्रोत्रियं देवतां तीर्थम- ङ्गनां भूपतिं प्रियं। दृष्ट्वा संपूज्य धीरस्य न कापि हृदि वासना॥१८- ५४॥

śrotriyaṃ devatāṃ tīrthama- ṅganāṃ bhūpatiṃ priyaṃ, dṛṣṭvā saṃpūjya dhīrasya na kāpi hṛdi vāsanā

shlok translations →

भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः। विहस्य धिक्कृतो योगी न याति विकृतिं मनाक्॥१८- ५५॥

bhṛtyaiḥ putraiḥ kalatraiśca dauhitraiścāpi gotrajaiḥ, vihasya dhikkṛto yogī na yāti vikṛtiṃ manāk

shlok translations →

सन्तुष्टोऽपि न सन्तुष्टः खिन्नोऽपि न च खिद्यते। तस्याश्चर्यदशां तां तादृशा एव जानते॥१८- ५६॥

santuṣṭoʼpi na santuṣṭaḥ khinnoʼpi na ca khidyate, tasyāścaryadaśāṃ tāṃ tādṛśā eva jānate

shlok translations →

कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः। शून्याकारा निराकारा निर्विकारा निरामयाः॥१८- ५७॥

kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ, śūnyākārā nirākārā nirvikārā nirāmayāḥ

shlok translations →

अकुर्वन्नपि संक्षोभाद् व्यग्रः सर्वत्र मूढधीः। कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः॥१८- ५८॥

akurvannapi saṃkṣobhād vyagraḥ sarvatra mūḍhadhīḥ, kurvannapi tu kṛtyāni kuśalo hi nirākulaḥ

shlok translations →

सुखमास्ते सुखं शेते सुखमायाति याति च। सुखं वक्ति सुखं भुंक्ते व्यवहारेऽपि शान्तधीः॥१८- ५९॥

sukhamāste sukhaṃ śete sukhamāyāti yāti ca, sukhaṃ vakti sukhaṃ bhuṃkte vyavahāreʼpi śāntadhīḥ

shlok translations →

स्वभावाद्यस्य नैवार्ति- र्लोकवद् व्यवहारिणः। महाहृद इवाक्षोभ्यो गतक्लेशः स शोभते॥१८- ६०॥

svabhāvādyasya naivārti- rlokavad vyavahāriṇaḥ, mahāhṛda ivākṣobhyo gatakleśaḥ sa śobhate

shlok translations →

निवृत्तिरपि मूढस्य प्रवृत्ति रुपजायते। प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी॥१८- ६१॥

nivṛttirapi mūḍhasya pravṛtti rupajāyate, pravṛttirapi dhīrasya nivṛttiphalabhāginī

shlok translations →

परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते। देहे विगलिताशस्य क्व रागः क्व विरागता॥१८- ६२॥

parigraheṣu vairāgyaṃ prāyo mūḍhasya dṛśyate, dehe vigalitāśasya kva rāgaḥ kva virāgatā

shlok translations →

भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा। भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी॥१८- ६३॥

bhāvanābhāvanāsaktā dṛṣṭirmūḍhasya sarvadā, bhāvyabhāvanayā sā tu svasthasyādṛṣṭirūpiṇī

shlok translations →

सर्वारंभेषु निष्कामो यश्चरेद् बालवन् मुनिः। न लेपस्तस्य शुद्धस्य क्रियमाणोऽपि कर्मणि॥१८- ६४॥

sarvāraṃbheṣu niṣkāmo yaścared bālavan muniḥ, na lepastasya śuddhasya kriyamāṇoʼpi karmaṇi

shlok translations →

स एव धन्य आत्मज्ञः सर्वभावेषु यः समः। पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्निस्तर्षमानसः॥१८- ६५॥

sa eva dhanya ātmajñaḥ sarvabhāveṣu yaḥ samaḥ, paśyan śṛṇvan spṛśan jighrann aśnannistarṣamānasaḥ

shlok translations →

क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनं। आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा॥१८- ६६॥

kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanaṃ, ākāśasyeva dhīrasya nirvikalpasya sarvadā

shlok translations →

स जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः। अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते॥१८- ६७॥

sa jayatyarthasaṃnyāsī pūrṇasvarasavigrahaḥ, akṛtrimoʼnavacchinne samādhiryasya vartate

shlok translations →

बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः। भोगमोक्षनिराकांक्षी सदा सर्वत्र नीरसः॥१८- ६८॥

bahunātra kimuktena jñātatattvo mahāśayaḥ, bhogamokṣanirākāṃkṣī sadā sarvatra nīrasaḥ

shlok translations →

महदादि जगद्द्वैतं नाममात्रविजृंभितं। विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते॥१८- ६९॥

mahadādi jagaddvaitaṃ nāmamātravijṛṃbhitaṃ, vihāya śuddhabodhasya kiṃ kṛtyamavaśiṣyate

shlok translations →

भ्रमभृतमिदं सर्वं किंचिन्नास्तीति निश्चयी। अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति॥१८- ७०॥

bhramabhṛtamidaṃ sarvaṃ kiṃcinnāstīti niścayī, alakṣyasphuraṇaḥ śuddhaḥ svabhāvenaiva śāmyati

shlok translations →

शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः। क्व विधिः क्व वैराग्यं क्व त्यागः क्व शमोऽपि वा॥१८- ७१॥

śuddhasphuraṇarūpasya dṛśyabhāvamapaśyataḥ, kva vidhiḥ kva vairāgyaṃ kva tyāgaḥ kva śamoʼpi vā

shlok translations →

स्फुरतोऽनन्तरूपेण प्रकृतिं च न पश्यतः। क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता॥१८- ७२॥

sphuratoʼnantarūpeṇa prakṛtiṃ ca na paśyataḥ, kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāditā

shlok translations →

बुद्धिपर्यन्तसंसारे मायामात्रं विवर्तते। निर्ममो निरहंकारो निष्कामः शोभते बुधः॥१८- ७३॥

buddhiparyantasaṃsāre māyāmātraṃ vivartate, nirmamo nirahaṃkāro niṣkāmaḥ śobhate budhaḥ

shlok translations →

अक्षयं गतसन्ताप- मात्मानं पश्यतो मुनेः। क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा॥१८- ७४॥

akṣayaṃ gatasantāpa- mātmānaṃ paśyato muneḥ, kva vidyā ca kva vā viśvaṃ kva dehoʼhaṃ mameti vā

shlok translations →

निरोधादीनि कर्माणि जहाति जडधीर्यदि। मनोरथान् प्रलापांश्च कर्तुमाप्नोत्यतत्क्षणात्॥१८- ७५॥

nirodhādīni karmāṇi jahāti jaḍadhīryadi, manorathān pralāpāṃśca kartumāpnotyatatkṣaṇāt

shlok translations →

मन्दः श्रुत्वापि तद्वस्तु न जहाति विमूढतां। निर्विकल्पो बहिर्यत्नाद- न्तर्विषयलालसः॥१८- ७६॥

mandaḥ śrutvāpi tadvastu na jahāti vimūḍhatāṃ, nirvikalpo bahiryatnāda- ntarviṣayalālasaḥ

shlok translations →

ज्ञानाद् गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत्। नाप्नोत्यवसरं कर्मं वक्तुमेव न किंचन॥१८- ७७॥

jñānād galitakarmā yo lokadṛṣṭyāpi karmakṛt, nāpnotyavasaraṃ karmaṃ vaktumeva na kiṃcana

shlok translations →

क्व तमः क्व प्रकाशो वा हानं क्व च न किंचन। निर्विकारस्य धीरस्य निरातंकस्य सर्वदा॥१८- ७८॥

kva tamaḥ kva prakāśo vā hānaṃ kva ca na kiṃcana, nirvikārasya dhīrasya nirātaṃkasya sarvadā

shlok translations →

क्व धैर्यं क्व विवेकित्वं क्व निरातंकतापि वा। अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः॥१८- ७९॥

kva dhairyaṃ kva vivekitvaṃ kva nirātaṃkatāpi vā, anirvācyasvabhāvasya niḥsvabhāvasya yoginaḥ

shlok translations →

न स्वर्गो नैव नरको जीवन्मुक्तिर्न चैव हि। बहुनात्र किमुक्तेन योगदृष्ट्या न किंचन॥१८- ८०॥

na svargo naiva narako jīvanmuktirna caiva hi, bahunātra kimuktena yogadṛṣṭyā na kiṃcana

shlok translations →

नैव प्रार्थयते लाभं नालाभेनानुशोचति। धीरस्य शीतलं चित्तम- मृतेनैव पूरितम्॥१८- ८१॥

naiva prārthayate lābhaṃ nālābhenānuśocati, dhīrasya śītalaṃ cittama- mṛtenaiva pūritam

shlok translations →

न शान्तं स्तौति निष्कामो न दुष्टमपि निन्दति। समदुःखसुखस्तृप्तः किंचित् कृत्यं न पश्यति॥१८- ८२॥

na śāntaṃ stauti niṣkāmo na duṣṭamapi nindati, samaduḥkhasukhastṛptaḥ kiṃcit kṛtyaṃ na paśyati

shlok translations →

धीरो न द्वेष्टि संसारमा- त्मानं न दिदृक्षति। हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति॥१८- ८३॥

dhīro na dveṣṭi saṃsāramā- tmānaṃ na didṛkṣati, harṣāmarṣavinirmukto na mṛto na ca jīvati

shlok translations →

निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च। निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः॥१८- ८४॥

niḥsnehaḥ putradārādau niṣkāmo viṣayeṣu ca, niścintaḥ svaśarīreʼpi nirāśaḥ śobhate budhaḥ

shlok translations →

तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः। स्वच्छन्दं चरतो देशान् यत्रस्तमितशायिनः॥१८- ८५॥

tuṣṭiḥ sarvatra dhīrasya yathāpatitavartinaḥ, svacchandaṃ carato deśān yatrastamitaśāyinaḥ

shlok translations →

पततूदेतु वा देहो नास्य चिन्ता महात्मनः। स्वभावभूमिविश्रान्ति- विस्मृताशेषसंसृतेः॥१८- ८६॥

patatūdetu vā deho nāsya cintā mahātmanaḥ, svabhāvabhūmiviśrānti- vismṛtāśeṣasaṃsṛteḥ

shlok translations →

अकिंचनः कामचारो निर्द्वन्द्वश्छिन्नसंशयः। असक्तः सर्वभावेषु केवलो रमते बुधः॥१८- ८७॥

akiṃcanaḥ kāmacāro nirdvandvaśchinnasaṃśayaḥ, asaktaḥ sarvabhāveṣu kevalo ramate budhaḥ

shlok translations →

निर्ममः शोभते धीरः समलोष्टाश्मकांचनः। सुभिन्नहृदयग्रन्थि- र्विनिर्धूतरजस्तमः॥१८- ८८॥

nirmamaḥ śobhate dhīraḥ samaloṣṭāśmakāṃcanaḥ, subhinnahṛdayagranthi- rvinirdhūtarajastamaḥ

shlok translations →

सर्वत्रानवधानस्य न किंचिद् वासना हृदि। मुक्तात्मनो वितृप्तस्य तुलना केन जायते॥१८- ८९॥

sarvatrānavadhānasya na kiṃcid vāsanā hṛdi, muktātmano vitṛptasya tulanā kena jāyate

shlok translations →

जानन्नपि न जानाति पश्यन्नपि न पश्यति। ब्रुवन्न् अपि न च ब्रूते कोऽन्यो निर्वासनादृते॥१८- ९०॥

jānannapi na jānāti paśyannapi na paśyati, bruvann api na ca brūte koʼnyo nirvāsanādṛte

shlok translations →

भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते। भावेषु गलिता यस्य शोभनाशोभना मतिः॥१८- ९१॥

bhikṣurvā bhūpatirvāpi yo niṣkāmaḥ sa śobhate, bhāveṣu galitā yasya śobhanāśobhanā matiḥ

shlok translations →

क्व स्वाच्छन्द्यं क्व संकोचः क्व वा तत्त्वविनिश्चयः। निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः॥१८- ९२॥

kva svācchandyaṃ kva saṃkocaḥ kva vā tattvaviniścayaḥ, nirvyājārjavabhūtasya caritārthasya yoginaḥ

shlok translations →

आत्मविश्रान्तितृप्तेन निराशेन गतार्तिना। अन्तर्यदनुभूयेत तत् कथं कस्य कथ्यते॥१८- ९३॥

ātmaviśrāntitṛptena nirāśena gatārtinā, antaryadanubhūyeta tat kathaṃ kasya kathyate

shlok translations →

सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च। जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे॥१८- ९४॥

suptoʼpi na suṣuptau ca svapneʼpi śayito na ca, jāgareʼpi na jāgarti dhīrastṛptaḥ pade pade

shlok translations →

ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः। सुबुद्धिरपि निर्बुद्धिः साहंकारोऽनहङ्कृतिः॥१८- ९५॥

jñaḥ sacintoʼpi niścintaḥ sendriyoʼpi nirindriyaḥ, subuddhirapi nirbuddhiḥ sāhaṃkāroʼnahaṅkṛtiḥ

shlok translations →

न सुखी न च वा दुःखी न विरक्तो न संगवान्। न मुमुक्षुर्न वा मुक्ता न किंचिन्न्न च किंचन॥१८- ९६॥

na sukhī na ca vā duḥkhī na virakto na saṃgavān, na mumukṣurna vā muktā na kiṃcinnna ca kiṃcana

shlok translations →

विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान्। जाड्येऽपि न जडो धन्यः पाण्डित्येऽपि न पण्डितः॥१८- ९७॥

vikṣepeʼpi na vikṣiptaḥ samādhau na samādhimān, jāḍyeʼpi na jaḍo dhanyaḥ pāṇḍityeʼpi na paṇḍitaḥ

shlok translations →

मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः। समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतम्॥१८- ९८॥

mukto yathāsthitisvasthaḥ kṛtakartavyanirvṛtaḥ, samaḥ sarvatra vaitṛṣṇyānna smaratyakṛtaṃ kṛtam

shlok translations →

न प्रीयते वन्द्यमानो निन्द्यमानो न कुप्यति। नैवोद्विजति मरणे जीवने नाभिनन्दति॥१८- ९९॥

na prīyate vandyamāno nindyamāno na kupyati, naivodvijati maraṇe jīvane nābhinandati

shlok translations →

न धावति जनाकीर्णं नारण्यं उपशान्तधीः। यथातथा यत्रतत्र सम एवावतिष्ठते॥१८- १००॥

na dhāvati janākīrṇaṃ nāraṇyaṃ upaśāntadhīḥ, yathātathā yatratatra sama evāvatiṣṭhate

shlok translations →

19 . Svamahima - Majesty of the Self

जनक उवाच- तत्त्वविज्ञानसन्दंश- मादाय हृदयोदरात्। ना नाविधपरामर्श- शल्योद्धारः कृतो मया॥१९- १॥

janaka uvāca- tattvavijñānasandaṃśa- mādāya hṛdayodarāt| nā nāvidhaparāmarśa- śalyoddhāraḥ kṛto mayā||19- 1||

shlok translations →

क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता। क्व द्वैतं क्व च वाऽद्वैतं स्वमहिम्नि स्थितस्य मे॥१९- २॥

kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā| kva dvaitaṃ kva ca vā’dvaitaṃ svamahimni sthitasya me||19- 2||

shlok translations →

क्व भूतं क्व भविष्यद् वा वर्तमानमपि क्व वा। क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे॥१९- ३॥

kva bhūtaṃ kva bhaviṣyad vā vartamānamapi kva vā| kva deśaḥ kva ca vā nityaṃ svamahimni sthitasya me||19- 3||

shlok translations →

क्व चात्मा क्व च वानात्मा क्व शुभं क्वाशुभं त था। क्व चिन्ता क्व च वाचिन्ता स्वमहिम्नि स्थितस्य मे॥१९- ४॥

kva cātmā kva ca vānātmā kva śubhaṃ kvāśubhaṃ ta thā| kva cintā kva ca vācintā svamahimni sthitasya me||19- 4||

shlok translations →

क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणं तथा। क्व तुरियं भयं वापि स्वमहिम्नि स्थितस्य मे॥१९- ५॥

kva svapnaḥ kva suṣuptirvā kva ca jāgaraṇaṃ tathā| kva turiyaṃ bhayaṃ vāpi svamahimni sthitasya me||19- 5||

shlok translations →

क्व दूरं क्व समीपं वा बाह्यं क्वाभ्यन्तरं क्व वा। क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे॥१९- ६॥

kva dūraṃ kva samīpaṃ vā bāhyaṃ kvābhyantaraṃ kva vā| kva sthūlaṃ kva ca vā sūkṣmaṃ svamahimni sthitasya me||19- 6||

shlok translations →

क्व मृत्युर्जीवितं वा क्व लोकाः क्वास्य क्व लौकिकं। क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे॥१९- ७॥

kva mṛtyurjīvitaṃ vā kva lokāḥ kvāsya kva laukikaṃ| kva layaḥ kva samādhirvā svamahimni sthitasya me||19- 7||

shlok translations →

अलं त्रिवर्गकथया योगस्य कथयाप्यलं। अलं विज्ञानकथया विश्रान्तस्य ममात्मनि॥१९- ८॥

alaṃ trivargakathayā yogasya kathayāpyalaṃ| alaṃ vijñānakathayā viśrāntasya mamātmani||19- 8||

shlok translations →

20 . Akincanabhava - Transcendence of the Self

जनक उवाच - क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः। क्व शून्यं क्व च नैराश्यं मत्स्वरूपे निरंजने॥२०-१॥

janaka uvāca - kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ| kva śūnyaṃ kva ca nairāśyaṃ matsvarūpe niraṃjane||20-1||

shlok translations →

क्व शास्त्रं क्वात्मविज्ञानं क्व वा निर्विषयं मनः। क्व तृप्तिः क्व वितृष्णत्वं गतद्वन्द्वस्य मे सदा॥२०- २॥

kva śāstraṃ kvātmavijñānaṃ kva vā nirviṣayaṃ manaḥ| kva tṛptiḥ kva vitṛṣṇatvaṃ gatadvandvasya me sadā||20- 2||

shlok translations →

क्व विद्या क्व च वाविद्या क्वाहं क्वेदं मम क्व वा। क्व बन्ध क्व च वा मोक्षः स्वरूपस्य क्व रूपिता॥२०- ३॥

kva vidyā kva ca vāvidyā kvāhaṃ kvedaṃ mama kva vā| kva bandha kva ca vā mokṣaḥ svarūpasya kva rūpitā||20- 3||

shlok translations →

क्व प्रारब्धानि कर्माणि जीवन्मुक्तिरपि क्व वा। क्व तद् विदेहकैवल्यं निर्विशेषस्य सर्वदा॥२०- ४॥

kva prārabdhāni karmāṇi jīvanmuktirapi kva vā| kva tad videhakaivalyaṃ nirviśeṣasya sarvadā||20- 4||

shlok translations →

क्व कर्ता क्व च वा भोक्ता निष्क्रियं स्फुरणं क्व वा। क्वापरोक्षं फलं वा क्व निःस्वभावस्य मे सदा॥२०- ५॥

kva kartā kva ca vā bhoktā niṣkriyaṃ sphuraṇaṃ kva vā| kvāparokṣaṃ phalaṃ vā kva niḥsvabhāvasya me sadā||20- 5||

shlok translations →

क्व लोकं क्व मुमुक्षुर्वा क्व योगी ज्ञानवान् क्व वा। क्व बद्धः क्व च वा मुक्तः स्वस्वरूपेऽहमद्वये॥२०- ६॥

kva lokaṃ kva mumukṣurvā kva yogī jñānavān kva vā| kva baddhaḥ kva ca vā muktaḥ svasvarūpe’hamadvaye||20- 6||

shlok translations →

क्व सृष्टिः क्व च संहारः क्व साध्यं क्व च साधनं। क्व साधकः क्व सिद्धिर्वा स्वस्वरूपेऽहमद्वये॥२०- ७॥

kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanaṃ| kva sādhakaḥ kva siddhirvā svasvarūpe’hamadvaye||20- 7||

shlok translations →

क्व प्रमाता प्रमाणं वा क्व प्रमेयं क्व च प्रमा। क्व किंचित् क्व न किंचिद् वा सर्वदा विमलस्य मे॥२०- ८॥

kva pramātā pramāṇaṃ vā kva prameyaṃ kva ca pramā| kva kiṃcit kva na kiṃcid vā sarvadā vimalasya me||20- 8||

shlok translations →

क्व विक्षेपः क्व चैकाग्र्यं क्व निर्बोधः क्व मूढता। क्व हर्षः क्व विषादो वा सर्वदा निष्क्रियस्य मे॥२०- ९॥

kva vikṣepaḥ kva caikāgryaṃ kva nirbodhaḥ kva mūḍhatā| kva harṣaḥ kva viṣādo vā sarvadā niṣkriyasya me||20- 9||

shlok translations →

क्व चैष व्यवहारो वा क्व च सा परमार्थता। क्व सुखं क्व च वा दुखं निर्विमर्शस्य मे सदा॥२०- १०॥

kva caiṣa vyavahāro vā kva ca sā paramārthatā| kva sukhaṃ kva ca vā dukhaṃ nirvimarśasya me sadā||20- 10||

shlok translations →

क्व माया क्व च संसारः क्व प्रीतिर्विरतिः क्व वा। क्व जीवः क्व च तद्ब्रह्म सर्वदा विमलस्य मे॥२०- ११॥

kva māyā kva ca saṃsāraḥ kva prītirviratiḥ kva vā| kva jīvaḥ kva ca tadbrahma sarvadā vimalasya me||20- 11||

shlok translations →

क्व प्रवृत्तिर्निर्वृत्तिर्वा क्व मुक्तिः क्व च बन्धनं। कूटस्थनिर्विभागस्य स्वस्थस्य मम सर्वदा॥२०- १२॥

kva pravṛttirnirvṛttirvā kva muktiḥ kva ca bandhanaṃ| kūṭasthanirvibhāgasya svasthasya mama sarvadā||20- 12||

shlok translations →

क्वोपदेशः क्व वा शास्त्रं क्व शिष्यः क्व च वा गुरुः। क्व चास्ति पुरुषार्थो वा निरुपाधेः शिवस्य मे॥२०- १३॥

kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca vā guruḥ| kva cāsti puruṣārtho vā nirupādheḥ śivasya me||20- 13||

shlok translations →

क्व चास्ति क्व च वा नास्ति क्वास्ति चैकं क्व च द्वयं। बहुनात्र किमुक्तेन किंचिन्नोत्तिष्ठते मम॥२०- १४॥

kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayaṃ| bahunātra kimuktena kiṃcinnottiṣṭhate mama||20- 14||

shlok translations →

Explore brah.ma

Create an Impact!

Keep Brah.ma Alive and Thriving

or Connect on Social

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Sanatani Dolls

Sanatani Dolls

A new life to stories and sanatan wisdom to kids
Dharmic Products

Dharmic Products

Products for enlightment straight from kashi
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection