33 Shlok from Bhaja Govindam

मूढः कश्चिन वैयाकरणो डुकृण्करणाध्ययन धुरीणः | श्रीमच्छङ्कर भगवच्चिष्यैः बोधित आसीच्छोदित करणैः ‖ 33 ‖ इति मोहमुद्गरः संपूर्णः॥

mūḍhaḥ kaśchina vaiyākaraṇo ḍukṛṇkaraṇādhyayana dhurīṇaḥ | śrīmacChaṅkara bhagavachchiśhyaiḥ bodhita āsīcChodita karaṇaiḥ ‖ 33 ‖ Iti mohamudgaraḥ saṃpūrṇaḥ..

shlok translations →

गुरु चरणाम्भुज निर्भरभक्तः संसाराद्-अचिराद्-भव मुक्तः | सेन्दिय मानस नियमादेवं द्रक्ष्यसि निज हृदयस्थं देवम् ‖ 32 ‖

guru charaṇāmbhuja nirbharabhaktaḥ saṃsārād-achirād-bhava muktaḥ | sendiya mānasa niyamādevaṃ drakśhyasi nija hṛdayasthaṃ devam ‖ 32 ‖

shlok translations →

प्राणायामं प्रत्याहारं नित्यानित्य विवेक विचारम् | जाप्यसमेत समाधि विधानं कुर्व वधानं महद्-अवधानम् ‖ 31 ‖

prāṇāyāmaṃ pratyāhāraṃ nityānitya viveka vichāram | jāpyasameta samādhi vidhānaṃ kurva vadhānaṃ mahad-avadhānam ‖ 31 ‖

shlok translations →

अर्थमनर्थं भावय नित्यं नास्ति ततः सुख लेशः सत्यम् | पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ‖ 30 ‖

arthamanarthaṃ bhāvaya nityaṃ nāsti tataḥ sukha leśaḥ satyam | putrādapi dhanabhājāṃ bhītiḥ sarvatraiśhā vihitā rītiḥ ‖ 30 ‖

shlok translations →

सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः | यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ‖ 29 ‖

sukhataḥ kriyate rāmābhogaḥ paśchāddhanta śarīre rogaḥ | yadyapi loke maraṇaṃ śaraṇaṃ tadapi na muñchati pāpācharaṇam ‖ 29 ‖

shlok translations →

गेयं गीता नाम सहस्रं ध्येयं श्रीपति रूपम्-अजस्रम् | नेयं सज्जन सङ्गे चित्तं देयं दीनजनाय च वित्तम् ‖ 28 ‖

geyaṃ gītā nāma sahasraṃ dhyeyaṃ śrīpati rūpam-ajasram | neyaṃ sajjana saṅge chittaṃ deyaṃ dīnajanāya cha vittam ‖ 28 ‖

shlok translations →

कामं क्रोधं लोभं मोहं त्यक्त्वाऽऽत्मानं पश्यति सोऽहम् | आत्मज्ञ्नान विहीना मूढाः ते पच्यन्ते नरक निगूढाः ‖ 27 ‖

kāmaṃ krodhaṃ lobhaṃ mohaṃ tyaktvā”tmānaṃ paśyati soaham | ātmaGYnāna vihīnā mūḍhāḥ te pachyante naraka nigūḍhāḥ ‖ 27 ‖

shlok translations →

शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रह सन्धौ | सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्-सृज भेदाज्ञानम् ‖ 26 ‖

śatrau mitre putre bandhau mā kuru yatnaṃ vigraha sandhau | sarvasminnapi paśyātmānaṃ sarvatrot-sṛja bhedāGYānam ‖ 26 ‖

shlok translations →

त्वयि मयि सर्वत्रैको विष्णुः व्यर्थं कुप्यसि मय्यसहिष्णुः | भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद्-यदि विष्णुत्वम् ‖ 25 ‖

tvayi mayi sarvatraiko viśhṇuḥ vyarthaṃ kupyasi mayyasahiśhṇuḥ | bhava samachittaḥ sarvatra tvaṃ vāñChasyachirād-yadi viśhṇutvam ‖ 25 ‖

shlok translations →

कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः | इति परिभावय निज संसारं सर्वं त्यक्त्वा स्वप्न विचारम् ‖ 24 ‖

kastvaṃ koahaṃ kuta āyātaḥ kā me jananī ko me tātaḥ | iti paribhāvaya nija saṃsāraṃ sarvaṃ tyaktvā svapna vichāram ‖ 24 ‖

shlok translations →

रथ्या चर्पट विरचित कन्थः पुण्यापुण्य विवर्जित पन्थः | योगी योग नियोजित चित्तः रमते बालोन्मत्तवदेव ‖ 23 ‖

rathyā charpaṭa virachita kanthaḥ puṇyāpuṇya vivarjita panthaḥ | yogī yoga niyojita chittaḥ ramate bālonmattavadeva ‖ 23 ‖

shlok translations →

पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम् | इह संसारे बहु दुस्तारे कृपयाऽपारे पाहि मुरारे ‖ 22 ‖

punarapi jananaṃ punarapi maraṇaṃ punarapi jananī jaṭhare śayanam | iha saṃsāre bahu dustāre kṛpayā’pāre pāhi murāre ‖ 22 ‖

shlok translations →

भगवद्गीता किञ्चिदधीता गङ्गा जललव कणिका पीता | सकृदपि येन मुरारी समर्चा क्रियते तस्य यमेन न चर्चा ‖ 21 ‖

bhagavadgītā kiñchidadhītā gaṅgā jalalava kaṇikā pītā | sakṛdapi yena murārī samarchā kriyate tasya yamena na charchā ‖ 21 ‖

shlok translations →

योगरतो वा भोगरतो वा सङ्गरतो वा सङ्गविहीनः | यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव ‖ 20 ‖

yogarato vā bhogarato vā saṅgarato vā saṅgavihīnaḥ | yasya brahmaṇi ramate chittaṃ nandati nandati nandatyeva ‖ 20 ‖

shlok translations →

सुरमन्दिर तरु मूल निवासः शय्या भूतलम्-अजिनं वासः | सर्व परिग्रह भोगत्यागः कस्य सुखं न करोति विरागः ‖ 19 ‖

suramandira taru mūla nivāsaḥ śayyā bhūtalam-ajinaṃ vāsaḥ | sarva parigraha bhogatyāgaḥ kasya sukhaṃ na karoti virāgaḥ ‖ 19 ‖

shlok translations →

कुरुते गङ्गा सागर गमनं व्रत परिपालनम्-अथवा दानम् | ज्ञान विहीनः सर्वमतेन भजति न मुक्तिं जन्म शतेन ‖ 18 ‖

kurute gaṅgā sāgara gamanaṃ vrata paripālanam-athavā dānam | GYāna vihīnaḥ sarvamatena bhajati na muktiṃ janma śatena ‖ 18 ‖

shlok translations →

अग्रे वह्निः पृष्ठे भानुः रात्रौ चुबुक समर्पित जानुः | करतल भिक्षस्-तरुतल वासः तदपि न मुञ्चत्याशा पाशः ‖ 17 ‖

agre vahniḥ pṛśhṭhe bhānuḥ rātrau chubuka samarpita jānuḥ | karatala bhikśhas-tarutala vāsaḥ tadapi na muñchatyāśā pāśaḥ ‖ 17 ‖

shlok translations →

अङ्गं गलितं पलितं मुण्डं दशन विहीनं जातं तुण्डम् | वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम् ‖ 16 ‖

aṅgaṃ galitaṃ palitaṃ muṇḍaṃ daśana vihīnaṃ jātaṃ tuṇḍam | vṛddho yāti gṛhītvā daṇḍaṃ tadapi na muñchatyāśā piṇḍam ‖ 16 ‖

shlok translations →

जटिलो मुण्डी लुञ्जित केशः काषायान्बर बहुकृत वेषः | पश्यन्नपि च न पश्यति मूढः उदर निमित्तं बहुकृत वेषः ‖ 15 ‖

jaṭilo muṇḍī luñjita keśaḥ kāśhāyānbara bahukṛta veśhaḥ | paśyannapi cha na paśyati mūḍhaḥ udara nimittaṃ bahukṛta veśhaḥ ‖ 15 ‖

shlok translations →

का ते कान्ता धन गत चिन्ता वातुल किं तव नास्ति नियन्ता | त्रिजगति सज्जन सङ्गतिरेका भवति भवार्णव तरणे नौका ‖ 14 ‖

kā te kāntā dhana gata chintā vātula kiṃ tava nāsti niyantā | trijagati sajjana saṅgatirekā bhavati bhavārṇava taraṇe naukā ‖ 14 ‖

shlok translations →

द्वादश मञ्जरिकाभिर शेषः कथितो वैया करणस्यैषः | उपदेशो भूद्-विद्या निपुणैः श्रीमच्छङ्कर भगवच्छरणैः ‖ 13 ‖

dvādaśa mañjarikābhira śeśhaḥ kathito vaiyā karaṇasyaiśhaḥ | upadeśo bhūd-vidyā nipuṇaiḥ śrīmacChaṅkara bhagavacCharaṇaiḥ ‖ 13 ‖

shlok translations →

दिन यामिन्यौ सायं प्रातः शिशिर वसन्तौ पुनरायातः | कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ‖ 12 ‖

dina yāminyau sāyaṃ prātaḥ śiśira vasantau punarāyātaḥ | kālaḥ krīḍati gacChatyāyuḥ tadapi na muñchatyāśāvāyuḥ ‖ 12 ‖

shlok translations →

मा कुरु धनजन यौवन गर्वं हरति निमेषात्-कालः सर्वम् | मायामयमिदम्-अखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ‖ 11 ‖

mā kuru dhanajana yauvana garvaṃ harati nimeśhāt-kālaḥ sarvam | māyāmayamidam-akhilaṃ hitvā brahmapadaṃ tvaṃ praviśa viditvā ‖ 11 ‖

shlok translations →

वयसि गते कः कामविकारः शुष्के नीरे कः कासारः | क्षीणे वित्ते कः परिवारः ज्ञाते तत्त्वे कः संसारः ‖ 10 ‖

vayasi gate kaḥ kāmavikāraḥ śuśhke nīre kaḥ kāsāraḥ | kśhīṇe vitte kaḥ parivāraḥ GYāte tattve kaḥ saṃsāraḥ ‖ 10 ‖

shlok translations →

सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् | निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ‖ 9 ‖

satsaṅgatve nissaṅgatvaṃ nissaṅgatve nirmohatvam | nirmohatve niśchalatattvaṃ niśchalatattve jīvanmuktiḥ ‖ 9 ‖

shlok translations →

का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः | कस्य त्वं वा कुत आयातः तत्वं चिन्तय तदिह भ्रातः ‖ 8 ‖

kā te kāntā kaste putraḥ saṃsāroayamatīva vichitraḥ | kasya tvaṃ vā kuta āyātaḥ tatvaṃ chintaya tadiha bhrātaḥ ‖ 8 ‖

shlok translations →

बाल स्तावत् क्रीडासक्तः तरुण स्तावत् तरुणीसक्तः | वृद्ध स्तावत्-चिन्तामग्नः परमे ब्रह्मणि कोऽपि न लग्नः ‖ 7 ‖

bāla stāvat krīḍāsaktaḥ taruṇa stāvat taruṇīsaktaḥ | vṛddha stāvat-chintāmagnaḥ parame brahmaṇi koapi na lagnaḥ ‖ 7 ‖

shlok translations →

यावत्-पवनो निवसति देहे तावत्-पृच्छति कुशलं गेहे | गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन् काये ‖ 6 ‖

yāvat-pavano nivasati dehe tāvat-pṛchChati kuśalaṃ gehe | gatavati vāyau dehāpāye bhāryā bibhyati tasmin kāye ‖ 6 ‖

shlok translations →

यावद्-वित्तोपार्जन सक्तः तावन्-निजपरिवारो रक्तः | पश्चाज्जीवति जर्जर देहे वार्तां कोऽपि न पृच्छति गेहे ‖ 5 ‖

yāvad-vittopārjana saktaḥ tāvan-nijaparivāro raktaḥ | paśchājjīvati jarjara dehe vārtāṃ koapi na pṛcChati gehe ‖ 5 ‖

shlok translations →

नलिनी दलगत जलमति तरलं तद्वज्जीवित मतिशय चपलम् | विद्धि व्याध्यभिमान ग्रस्तं लोकं शोकहतं च समस्तम् ‖ 4 ‖

naḻinī daḻagata jalamati taraḻaṃ tadvajjīvita matiśaya chapalam | viddhi vyādhyabhimāna grastaṃ lokaṃ śokahataṃ cha samastam ‖ 4 ‖

shlok translations →

नारी स्तनभर नाभीदेशं दृष्ट्वा मा गा मोहावेशम् | एतन्मांस वसादि विकारं मनसि विचिन्तया वारं वारम् ‖ 3 ‖

nārī stanabhara nābhīdeśaṃ dṛśhṭvā mā gā mohāveśam | etanmāṃsa vasādi vikāraṃ manasi vichintayā vāraṃ vāram ‖ 3 ‖

shlok translations →

मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिम् मनसि वितृष्णाम् | यल्लभसे निज कर्मोपात्तं वित्तं तेन विनोदय चित्तम् ‖ 2 ‖

mūḍha jahīhi dhanāgamatṛśhṇāṃ kuru sadbuddhim manasi vitṛśhṇām | yallabhase nija karmopāttaṃ vittaṃ tena vinodaya chittam ‖ 2 ‖

shlok translations →

भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते | सम्प्राप्ते सन्निहिते काले नहि नहि रक्षति डुक्रिङ्करणे ‖ 1 ‖

bhaja govindaṃ bhaja govindaṃ govindaṃ bhaja mūḍhamate | samprāpte sannihite kāle nahi nahi rakśhati ḍukriṅkaraṇe ‖ 1 ‖

shlok translations →

Explore brah.ma

Create an Impact!

Keep Brah.ma Alive and Thriving

or Connect on Social

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Sanatani Dolls

Sanatani Dolls

A new life to stories and sanatan wisdom to kids
Dharmic Products

Dharmic Products

Products for enlightment straight from kashi
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection