Hitopadesh

The Hitopadesh is a collection of fables and stories that were written in Sanskrit by Narayana Pandit in the 12th century. It is a work of moral instruction and is intended to teach ethical and practical wisdom to young people.

5 Shlok from Hitopadesh

मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणमायाति नानलो याति शीतताम् ॥

manasvī mriyate kāmaṃ kārpaṇyaṃ na tu gacchati । api nirvāṇamāyāti nānalo yāti śītatām ॥

आरोप्यते शिला शैले यथा यत्नेन भूयसा। निपात्यते सुखेनाधस्तथात्मा गुणदोषयोः॥

āropyate śilā śaile yathā yatnena bhūyasā। nipātyate sukhenādhastathātmā guṇadoṣayoḥ॥

कल्पयति येन वृत्तिं येन च लोके प्रशस्यते सद्भिः। स गुणस्तेन च गुणिना रक्ष्यः संवर्धनीयश्च॥

kalpayati yena vṛttiṃ yena ca loke praśasyate sadbhiḥ। sa guṇastena ca guṇinā rakṣyaḥ saṃvardhanīyaśca॥

नाभिषेको न संस्कार: सिंहस्य क्रियते मृगैः । विक्रमार्जितराज्यस्य स्वयमेव मृगेंद्रता॥

nābhiṣeko na saṃskāra: siṃhasya kriyate mṛgaiḥ | vikramārjitarājyasya svayameva mṛgeṃdratā||

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रवि-शन्ति मुखे मृगाः।।

Udyamena hi sidhyanti kaaryaani na manorathaih. Nahi suptasya simhasya pravishanti mukhe mrugaah .

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection
Sip in Style

Sip in Style

Explore Our Collection of Sanatan-Inspired Mugs