Hitopadesh
5 Shlok from Hitopadesh
ॐ
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणमायाति नानलो याति शीतताम् ॥
manasvī mriyate kāmaṃ kārpaṇyaṃ na tu gacchati । api nirvāṇamāyāti nānalo yāti śītatām ॥
ॐ
आरोप्यते शिला शैले यथा यत्नेन भूयसा। निपात्यते सुखेनाधस्तथात्मा गुणदोषयोः॥
āropyate śilā śaile yathā yatnena bhūyasā। nipātyate sukhenādhastathātmā guṇadoṣayoḥ॥
ॐ
कल्पयति येन वृत्तिं येन च लोके प्रशस्यते सद्भिः। स गुणस्तेन च गुणिना रक्ष्यः संवर्धनीयश्च॥
kalpayati yena vṛttiṃ yena ca loke praśasyate sadbhiḥ। sa guṇastena ca guṇinā rakṣyaḥ saṃvardhanīyaśca॥
ॐ
नाभिषेको न संस्कार: सिंहस्य क्रियते मृगैः । विक्रमार्जितराज्यस्य स्वयमेव मृगेंद्रता॥
nābhiṣeko na saṃskāra: siṃhasya kriyate mṛgaiḥ | vikramārjitarājyasya svayameva mṛgeṃdratā||
ॐ
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रवि-शन्ति मुखे मृगाः।।
Udyamena hi sidhyanti kaaryaani na manorathaih. Nahi suptasya simhasya pravishanti mukhe mrugaah .