Katha Upanishad

Katha Upanishad

The Katha Upanishad is one of the mukhya (primary) Upanishads, embedded in the last short eight sections of the Kaṭha school of the Krishna Yajurveda. It is also known as Kāṭhaka Upanishad.
The Katha Upanishad consists of two chapters (Adhyāyas), each divided into three sections (Vallis). The first Adhyaya is considered to be of older origin than the second. The Upanishad is the legendary story of a little boy, Nachiketa – the son of Sage Vajasravasa, who meets Yama (the Indian deity of death). Their conversation evolves to a discussion of the nature of man, knowledge, Atman (Soul, Self) and moksha (liberation). It asserts that "Atman (Soul, Self) exists", teaches the precept "seek Self-knowledge which is Highest Bliss", and expounds on this premise like the other primary Upanishads of Hinduism. The Upanishad presents ideas that contrast Hinduism with Buddhism's assertion that "Soul, Self does not exist", and Buddhism's precept that one should seek "Emptiness (Śūnyatā) which is Highest Bliss". The detailed teachings of Katha Upanishad have been variously interpreted, as Dvaita (dualistic) and as Advaita (non-dualistic).

120 Shlok from Katha Upanishad

य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ ८॥

ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ . tadeva śukraṃ tadbrahma tadevāmṛtamucyate . tasmim̐llokāḥ śritāḥ sarve tadu nātyeti kaścana . etadvai tat .. 8..

shlok translations →

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७॥

yonimanye prapadyante śarīratvāya dehinaḥ . sthāṇumanye’nusaṃyanti yathākarma yathāśrutam .. 7...

shlok translations →

हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६॥

hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam . yathā ca maraṇaṃ prāpya ātmā bhavati gautama .. 6..

shlok translations →

यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥

yadeveha tadamutra yadamutra tadanviha . mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati ..

shlok translations →

यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति । तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन । एतद्वै तत् ॥

yataścodeti sūryo’staṃ yatra ca gacchati . taṃ devāḥ sarve’rpitāstadu nātyeti kaścana . etadvai tat ..

shlok translations →

अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः । दिवे दिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः । एतद्वै तत् ॥

araṇyornihito jātavedā garbha iva subhṛto garbhiṇībhiḥ . dive dive īḍyo jāgṛvadbhirhaviṣmadbhirmanuṣyebhiragniḥ . etadvai tat ..

shlok translations →

या प्राणेन संभवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद्वै तत् ॥

yā prāṇena saṃbhavatyaditirdevatāmayī . guhāṃ praviśya tiṣṭhantīṃ yā bhūtebhirvyajāyata . etadvai tat ..

shlok translations →

यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत । गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ॥

yaḥ pūrvaṃ tapaso jātamadbhyaḥ pūrvamajāyata . guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhirvyapaśyata . etadvai tat ..

shlok translations →

इमं मध्वदं वेद आत्मानं जीवमन्तिकात् । ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥

ya imaṃ madhvadaṃ veda ātmānaṃ jīvamantikāt . īśānaṃ bhūtabhavyasya na tato vijugupsate . etadvai tat ..

shlok translations →

स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ४॥

svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati . mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati

shlok translations →

येन रूपं रसं गन्धं शब्दान् स्पर्शाꣳश्च मैथुनान् । एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ॥ ३॥

yena rūpaṃ rasaṃ gandhaṃ śabdān sparśāgͫśca maithunān . etenaiva vijānāti kimatra pariśiṣyate . etadvai tat ..

shlok translations →

पराचः कामाननुयन्ति बाला- स्ते मृत्योर्यन्ति विततस्य पाशम् । अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २॥

parācaḥ kāmānanuyanti bālā- ste mṛtyoryanti vitatasya pāśam . atha dhīrā amṛtatvaṃ viditvā dhruvamadhruveṣviha na prārthayante ..

shlok translations →

पराञ्चि खानि व्यतृणत् स्वयम्भू- स्तस्मात्पराङ्पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्ष- दावृत्तचक्षुरमृतत्वमिच्छन् ॥ १॥

parāñci khāni vyatṛṇat svayambhū- stasmātparāṅpaśyati nāntarātman . kaściddhīraḥ pratyagātmānamaikṣa- dāvṛttacakṣuramṛtatvamicchan .. 1..

shlok translations →

य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि । प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते । तदानन्त्याय कल्पत इति ॥ १७॥ इति काठकोपनिषदि प्रथमाध्याये तृतीया वल्ली ॥

ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi . prayataḥ śrāddhakāle vā tadānantyāya kalpate . tadānantyāya kalpata iti .. 17.. iti kāṭhakopaniṣadi prathamādhyāye tṛtīyā vallī ..

shlok translations →

नाचिकेतमुपाख्यानं मृत्युप्रोक्तँ सनातनम् । उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥

nāciketamupākhyānaṃ mṛtyuproktam̐ sanātanam . uktvā śrutvā ca medhāvī brahmaloke mahīyate ..

shlok translations →

इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् । पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६॥

indriyāṇāṃ pṛthagbhāvamudayāstamayau ca yat . pṛthagutpadyamānānāṃ matvā dhīro na śocati ll 6ll

shlok translations →

यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके । यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥ ५॥

yathā”darśe tathā”tmani yathā svapne tathā pitṛloke . yathā’psu parīva dadṛśe tathā gandharvaloke chāyātapayoriva brahmaloke ll 5ll

shlok translations →

इह चेदशकद्बोद्धुं प्राक्षरीरस्य विस्रसः । ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४॥

iha cedaśakadboddhuṃ prākṣarīrasya visrasaḥ . tataḥ sargeṣu lokeṣu śarīratvāya kalpate ll 4ll

shlok translations →

भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३॥

bhayādasyāgnistapati bhayāttapati sūryaḥ . bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ ll 3ll

shlok translations →

यदिदं किं च जगत् सर्वं प्राण एजति निःसृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २॥

yadidaṃ kiṃ ca jagat sarvaṃ prāṇa ejati niḥsṛtam . mahadbhayaṃ vajramudyataṃ ya etadviduramṛtāste bhavanti ll 2ll

shlok translations →

ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ १॥

ūrdhvamūlo’vākśākha eṣo’śvatthaḥ sanātanaḥ . tadeva śukraṃ tadbrahma tadevāmṛtamucyate . tasmim̐llokāḥ śritāḥ sarve tadu nātyeti kaścana . etadvai tat ll 1ll

shlok translations →

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १५॥ इति काठकोपनिषदि द्वितीयाध्याये द्वितीया वल्ली ॥

na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto’yamagniḥ l tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti ll 15ll iti kāṭhakopaniṣadi dvitīyādhyāye dvitīyā vallī ll

shlok translations →

तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् । कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ १४॥

tadetaditi manyante’nirdeśyaṃ paramaṃ sukham . kathaṃ nu tadvijānīyāṃ kimu bhāti vibhāti vā ll 14ll

shlok translations →

नित्योऽनित्यानां चेतनश्चेतनानाम् एको बहूनां यो विदधाति कामान् । तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां शान्तिः शाश्वती नेतरेषाम् ॥ १३॥

nityo’nityānāṃ cetanaścetanānām eko bahūnāṃ yo vidadhāti kāmān . tamātmasthaṃ ye’nupaśyanti dhīrāḥ teṣāṃ śāntiḥ śāśvatī netareṣām ll 13ll

shlok translations →

ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥

rtam pibantau sukrtasya loke guham pravistau parame parardhe II
chayatapau brahmavido vadanti pancagnayo ye ca trinaciketah II

shlok translations →

यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ इति काठकोपनिषदि प्रथमाध्याये द्वितीया वल्ली ॥

yasya brahma ca ksatram ca ubhe bhavata odanah I mrtyuryasyopasecanam ka ittha veda yatra sah II iti kathakopanisadi prathamadhyaye dvitiya valli II

shlok translations →

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥

navirato duscaritannasanto nasamahitah I nasantamanaso vapi prajnanenainamapnuyat II

shlok translations →

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनू स्वाम् ॥

nayamatma pravacanena labhyo na medhaya na bahuna srutena I yamevaisa vrnute tena labhyah tasyaisa atma vivrnute tanug svam II

shlok translations →

अशरीरँ शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥

asariram sariresvanavasthesvavasthitam I mahantam vibhumatmanam matva dhiro na socati II

shlok translations →

आसीनो दूरं व्रजति शयानो याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥

asino duram vrajati sayano yati sarvatah II kastam madamadam devam madanyo jnatumarhati II

shlok translations →

अणोरणीयान्महतो महीया- नात्माऽस्य जन्तोर्निहितो गुहायाम् । तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥

anoraniyanmahato mahiya natmasya jantornihito guhayam I tamakratuh pasyati vitasoko dhatuprasadanmahimanamatmanah

shlok translations →

हन्ता चेन्मन्यते हन्तुँ हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायँ हन्ति न हन्यते ॥

hanta cenmanyate hantum hatascenmanyate hatam I ubhau tau na vijānīto nayam hanti na hanyate

shlok translations →

न जायते म्रियते वा विपश्चिन् नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥

na jayate mriyate va vipascin nayam kutascinna babhuva kascit I ajo nityah sāsvatoyam purano na hanyate hanyamane sarire II

shlok translations →

एतदालम्बनँ श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥

etadalambanam sresthametadalambanam param I etadalambanam jnatva brahmaloke mahiyate II

shlok translations →

एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥

etaddhyevaksaram brahma etaddhyevaksaram param I etaddhyevaksaram jnatva yo yadicchati tasya tat II

shlok translations →

सर्वे वेदा यत्पदमामनन्ति तपा सि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पद संग्रहेण ब्रवीम्योमित्येतत् ॥

sarve veda yatpadamamananti tapagsi sarvani ca yadvadanti I yadicchanto brahmacaryam caranti tatte padag samgrahena bravimyomityetat II

shlok translations →

सूर्यो यथा सर्वलोकस्य चक्षुः न लिप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ ११॥

sūryo yathā sarvalokasya cakṣuḥ na lipyate cākṣuṣairbāhyadoṣaiḥ l ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ ll 11 ll

shlok translations →

वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ १०॥

vāyuryathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva . ekastathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiśca ll10 ll

shlok translations →

अन्यत्र धर्मादन्यत्राधर्मा- दन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥

anyatra dharmadanyatradharma- danyatrasmatkrtakrtat I anyatra bhutacca bhavyacca yattatpasyasi tadvada II

shlok translations →

न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५॥

na prāṇena nāpānena martyo jīvati kaścana . itareṇa tu jīvanti yasminnetāvupāśritau .. 5..

shlok translations →

अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ९॥

agniryathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva . ekastathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiśca .. 9..

shlok translations →

एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य । स मोदते मोदनीयँ हि लब्ध्वा विवृतँ सद्म नचिकेतसं मन्ये ॥

etacchrutva samparigrhya martyah pravrhya dharmyamanumetamapya I sa modate modaniyam hi labdhva vivrtam sadma naciketasam manye II

shlok translations →

अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः । देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४॥

asya visraṃsamānasya śarīrasthasya dehinaḥ . dehādvimucyamānasya kimatra pariśiṣyate . etadvai tat .. 4..

shlok translations →

ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ १९॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति काठकोपनिषदि द्वितीयाध्याये तृतीया वल्ली ॥

saha nāvavatu . saha nau bhunaktu . saha vīryaṃ karavāvahai . tejasvināvadhītamastu mā vidviṣāvahai .. oṃ śāntiḥ śāntiḥ śāntiḥ .. iti kāṭhakopaniṣadi dvitīyādhyāye tṛtīyā vallī .

shlok translations →

ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३॥

ūrdhvaṃ prāṇamunnayatyapānaṃ pratyagasyati . madhye vāmanamāsīnaṃ viśve devā upāsate II

shlok translations →

मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् । ब्रह्मप्राप्तो विरजोऽभूद्विमृत्यु- रन्योऽप्येवं यो विदध्यात्ममेव ॥ १८॥

mṛtyuproktāṃ naciketo’tha labdhvā vidyāmetāṃ yogavidhiṃ ca kṛtsnam . brahmaprāpto virajo’bhūdvimṛtyu- ranyo’pyevaṃ yo vidadhyātmameva .

shlok translations →

अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः । तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७॥

aṅguṣṭhamātraḥ puruṣo’ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ . taṃ svāccharīrātpravṛhenmuñjādiveṣīkāṃ dhairyeṇa . taṃ vidyācchukramamṛtaṃ taṃ vidyācchukramamṛtamiti .

shlok translations →

शतं चैका च हृदयस्य नाड्य- स्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ १६॥

śataṃ caikā ca hṛdayasya nāḍya- stāsāṃ mūrdhānamabhiniḥsṛtaikā . tayordhvamāyannamṛtatvameti viṣvaṅṅanyā utkramaṇe bhavanti .

shlok translations →

यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः । अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ १५॥

yadā sarve prabhidyante hṛdayasyeha granthayaḥ . atha martyo’mṛto bhavatyetāvaddhyanuśāsanam .

shlok translations →

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४॥

yadā sarve pramucyante kāmā ye’sya hṛdi śritāḥ . atha martyo’mṛto bhavatyatra brahma samaśnute .

shlok translations →

अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः । अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३॥

astītyevopalabdha vyastattvabhāvena cobhayoḥ . astītyevopalabdhasya tattvabhāvaḥ prasīdati .

shlok translations →

नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा । अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२॥

naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā . astīti bruvato’nyatra kathaṃ tadupalabhyate .

shlok translations →

तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११॥

tāṃ yogamiti manyante sthirāmindriyadhāraṇām . apramattastadā bhavati yogo hi prabhavāpyayau .

shlok translations →

अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च । यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८॥

avyaktāttu paraḥ puruṣo vyāpako’liṅga eva ca . yaṃ jñātvā mucyate janturamṛtatvaṃ ca gacchati

shlok translations →

यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके । यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥ ५॥

yathā”darśe tathā”tmani yathā svapne tathā pitṛloke . yathā’psu parīva dadṛśe tathā gandharvaloke chāyātapayoriva brahmaloke

shlok translations →

हँसः शुचिषद्वसुरान्तरिक्षसद्- होता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २॥

ham̐saḥ śuciṣadvasurāntarikṣasad- hotā vediṣadatithirduroṇasat . nṛṣadvarasadṛtasadvyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat .. 2..

shlok translations →

पुरमेकादशद्वारमजस्यावक्रचेतसः । अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ १॥

puramekādaśa dvāramajasyāvakracetasaḥ . anuṣṭhāya na śocati vimuktaśca vimucyate . etadvai tat II

shlok translations →

तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १२॥

taṃ durdarśaṃ gūḍhamanupraviṣṭaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam | adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti || 12||

shlok translations →

यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५॥ इति काठकोपनिषदि द्वितीयाध्याये प्रथमा वल्ली ॥

yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati . evaṃ munervijānata ātmā bhavati gautama .. 15.. iti kāṭhakopaniṣadi dvitīyādhyāye prathamā vallī ..

shlok translations →

कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम् । स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ ११॥

kāmasyāptiṃ jagataḥ pratiṣṭhāṃ kratorānantyamabhayasya pāram | stomamahadurugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo’tyasrākṣīḥ ||11||

shlok translations →

जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् । ततो मया नाचिकेतश्चितोऽग्निः अनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १०॥

jānāmyahaṃ śevadhirityanityaṃ na hyadhruvaiḥ prāpyate hi dhruvaṃ tat | tato mayā nāciketaścito’gniḥ anityairdravyaiḥ prāptavānasmi nityam || 10||

shlok translations →

नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ । यां त्वमापः सत्यधृतिर्बतासि त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥ ९॥

naiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya preṣṭha | yāṃ tvamāpaḥ satyadhṛtirbatāsi tvādṛṅno bhūyānnaciketaḥ praṣṭā || 9||

shlok translations →

न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः । अनन्यप्रोक्ते गतिरत्र नास्ति अणीयान् ह्यतर्क्यमणुप्रमाणात् ॥ ८॥

na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ | ananyaprokte gatiratra nāsti aṇīyān hyatarkyamaṇupramāṇāt || 8||

shlok translations →

श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७॥

śravaṇāyāpi bahubhiryo na labhyaḥ śṛṇvanto’pi bahavo yaṃ na vidyuḥ | āścaryo vaktā kuśalo’sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ ||7||

shlok translations →

न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥ ६॥

na sāmparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham | ayaṃ loko nāsti para iti mānī punaḥ punarvaśamāpadyate me ||6||

shlok translations →

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥ १४॥

yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati . evaṃ dharmān pṛthak paśyaṃstānevānuvidhāvati II

shlok translations →

अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ॥ १३॥

aṅguṣṭhamātraḥ puruṣo jyotirivādhūmakaḥ . īśāno bhūtabhavyasya sa evādya sa u śvaḥ . etadvai tat II

shlok translations →

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ १२॥

aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati . īśānaṃ bhūtabhavyasya na tato vijugupsate . etadvai tat II

shlok translations →

मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन । मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११॥

manasaivedamaptavyaṃ neha nānā’sti kiṃcana . mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati II

shlok translations →

लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा । स चापि तत्प्रत्यवदद्यथोक्तं अथास्य मृत्युः पुनरेवाह तुष्टः ॥ १५॥

lokadimagnim tamuvaca tasmai ya iataka yavatirva yatha va . sa capi tatpratyavadadyathoktam athasya mrtyuh punarevaha tustah .. 15..

shlok translations →

प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् । अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥ १४॥

pra te bravimi tadu me nibodha svargyamagnim naciketah prajanan . anantalokaptimatho pratistham viddhi tvametam nihitam guhayam .. 14..

shlok translations →

स त्वमग्निँ स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वँ श्रद्दधानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्त एतद् द्वितीयेन वृणे वरेण ॥ १३॥

sa tvamagnim svargyamadhyesi mrtyo prabruhi tvam sraddadhanaya mahyam . svargaloka amrtatvam bhajanta etad dvitiyena vrne varena .. 13..

shlok translations →

स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया बिभेति । उभे तीर्त्वाऽशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ १२॥

svarge loke na bhayam kimcanasti na tatra tvam na jaraya bibheti . ubhe tirtvasanayapipase sokatigo modate svargaloke .. 12..

shlok translations →

यथा पुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः । सुखँ रात्रीः शयिता वीतमन्युः त्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम् ॥ ११॥

yatha purastad bhavita pratita auddalakirarunirmatprasrstah . sukham ratrih sayita vitamanyuh tvam dadrsivanmrtyumukhat pramuktam .. 11..

shlok translations →

शान्तसंकल्पः सुमना यथा स्याद् वीतमन्युर्गौतमो माऽभि मृत्यो । त्वत्प्रसृष्टं माऽभिवदेत्प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे ॥ १०॥

santasamkalpah sumana yatha syad vitamanyurgautamo mabhi mrtyo . tvatprasrstam mabhivadetpratita etat trayanam prathamam varam vrne .. 10..

shlok translations →

तिस्रो रात्रीर्यदवात्सीर्गृहे मे- ऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः । नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ९॥

tisro ratriryadavatsirgrhe me- nasnan brahmannatithirnamasyah namastestu brahman svasti mestu tasmatprati trinvaranvrnisva

shlok translations →

आशाप्रतीक्षे संगतँ सूनृतां चेष्टापूर्ते पुत्रपशूँश्च सर्वान् । एतद्वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८॥

asapratikse samgatam sunrtam cestapurte putrapasumsca sarvan etadvrnkte purusasyalpamedhaso yasyanasnanvasati brahmano grhe

shlok translations →

वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् । तस्यैताँ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ७॥

vaisvanarah pravisatyatithirbrahmano grhan tasyaitam santim kurvanti hara vaivasvatodakam

shlok translations →

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः । दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ५॥

avidyāyāmantare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃmanyamānāḥ | dandramyamāṇāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ ||5||

shlok translations →

अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे । सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६॥

anupasya yatha purve pratipasya tatha pare . sasyamiva martyah pacyate sasyamivajayate punah

shlok translations →

दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता । विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ॥ ४॥

dūramete viparīte viṣūcī avidyā yā ca vidyeti jñātā | vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo’lolupanta|| 4||

shlok translations →

श्रेयश्च प्रेयश्च मनुष्यमेतः तौ सम्परीत्य विविनक्ति धीरः । श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ २॥

śreyaśca preyaśca manuṣyametaḥ tau samparītya vivinakti dhīraḥ | śreyo hi dhīro’bhi preyaso vṛṇīte preyo mando yogakṣemādvṛṇīte || 2||

shlok translations →

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत । क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ १४॥

uttiṣṭhata jāgrata prāpya varānnibodhata I kṣurasya dhārā niśitā duratyayā durgaṃ pathastatkavayo vadanti II 14 II

shlok translations →

यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ १३॥

yacchedvāṅmanasī prājñastadyacchejjñāna ātmani I jñānamātmani mahati niyacchettadyacchecchānta ātmani II 13 II

shlok translations →

एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥

eṣa sarveṣu bhūteṣu gūḍho”tmā na prakāśate I dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ II 12 II

shlok translations →

महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ ११॥

mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ I puruṣānna paraṃ kiṃcitsā kāṣṭhā sā parā gatiḥ II 11 II

shlok translations →

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १०॥

indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ I manasastu parā buddhirbuddherātmā mahānparaḥ II 10 II

shlok translations →

विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९॥

vijñānasārathiryastu manaḥ pragrahavānnaraḥ I so’dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam II 9 II

shlok translations →

यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८॥

yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ I sa tu tatpadamāpnoti yasmādbhūyo na jāyate II 8 II

shlok translations →

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥ १०॥

yadā pañcāvatiṣṭhante jñānāni manasā saha . buddhiśca na viceṣṭate tāmāhuḥ paramāṃ gatim .

shlok translations →

यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः । न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७॥

yastvavijñānavānbhavatyamanaskaḥ sadā’śuciḥ I na sa tatpadamāpnoti saṃsāraṃ cādhigacchati II 7 II

shlok translations →

न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाऽभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ ९॥

na saṃdṛśe tiṣṭhati rūpamasya na cakṣuṣā paśyati kaścanainam . hṛdā manīṣā manasā’bhiklṛpto ya etadviduramṛtāste bhavanti .

shlok translations →

यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६॥

yastu vijñānavānbhavati yuktena manasā sadā I tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ II 6 II

shlok translations →

अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च । यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८॥

avyaktāttu paraḥ puruṣo vyāpako’liṅga eva ca . yaṃ jñātvā mucyate janturamṛtatvaṃ ca gacchati .

shlok translations →

यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५॥

yastvavijñānavānbhavatyayuktena manasā sadā I tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ II 5 II

shlok translations →

इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् । सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७॥

indriyebhyaḥ paraṃ mano manasaḥ sattvamuttamam . sattvādadhi mahānātmā mahato’vyaktamuttamam .. 7..

shlok translations →

इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४॥

indriyāṇi hayānāhurviṣayām̐ steṣu gocarān I ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ II 4 II

shlok translations →

आत्मानँ रथितं विद्धि शरीरँ रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३॥

ātmānam̐ rathitaṃ viddhi śarīram̐ rathameva tu I buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca II 3 II

shlok translations →

यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् । अभयं तितीर्षतां पारं नाचिकेतँ शकेमहि ॥ २॥

yaḥ seturījānānāmakṣaraṃ brahma yat param I abhayaṃ titīrṣatāṃ pāraṃ nāciketam̐ śakemahi II 2 II

shlok translations →

अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् । अभिध्यायन् वर्णरतिप्रमोदान् अतिदीर्घे जीविते को रमेत ॥

ajiryatamamrtanamupetya jiryanmartyah kvadhahsthah prajanan I abhidhyayan varnaratipramodan atidirghe jivite ko rameta II

shlok translations →

न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा । जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥

na vittena tarpaniyo manusyo lapsyamahe vittamadraksma cettva I jivisyamo yavadisisyasi tvam varastu me varaniyah sa eva II

shlok translations →

श्वोभावा मर्त्यस्य यदन्तकैतत् सर्वेंद्रियाणां जरयंति तेजः । अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥

svobhava martyasya yadantakaitat sarvemdriyanam jarayamti tejah I api sarvam jivitamalpameva tavaiva vahastava nrtyagite II

shlok translations →

ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामाँश्छन्दतः प्रार्थयस्व । इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः । आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनुप्राक्षीः ॥

ye ye kama durlabha martyaloke sarvan kamammschandatah prarthayasva I ima ramah sarathah saturya na hidrsa lambhaniya manusyaih I abhirmatprattabhih paricarayasva naciketo maranam manupraksih II

shlok translations →

एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च । महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥

etattulyam yadi manyase varam vrnisva vittam cirajivikam ca I mahabhumau naciketastvamedhi kamanam tva kamabhajam karomi II

shlok translations →

शतायुषः पुत्रपौत्रान्वृणीष्वा बहून्पशून् हस्तिहिरण्यमश्वान् । भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥

satayusah putrapautranvrnisva bahunpasun hastihiranyamasvan I bhumermahadayatanam vrnisva svayam ca jiva sarado yavadicchasi II

shlok translations →

देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ । वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥

devairatrapi vicikitsitam kila tvam ca mrtyo yanna sujneyamattha I vakta casya tvadrganyo na labhyo nanyo varastulya etasya kascit II

shlok translations →

देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥

devairatrapi vicikitsitam pura na hi suvijneyamanuresa dharmah I anyam varam naciketo vrnisva ma moparotsirati ma sṛjainam II

shlok translations →

येयं प्रेते विचिकित्सा मनुष्ये- ऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥

yeyam prete vicikitsa manusye stityeke nayamastiti caike I etadvidyamanusistastvaya ham varanamesa varastrtiyah II

shlok translations →

एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण । एतमग्निं तवैव प्रवक्ष्यन्ति जनासः तृतीयं वरं नचिकेतो वृणीष्व ॥

esa tegnirnaciketah svargyo yamavrnitha dvitīyena varena I etamagnim tavaiva pravaksyanti janasah trtiyam varam naciketo vrnisva II

shlok translations →

त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वाँश्चिनुते नाचिकेतम् । स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥

trinaciketastrayametadviditva ya evam vidvammscinute naciketam I sa mrtyupasan puratah pranodya sokatigo modate svargaloke II

shlok translations →

त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू । ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमाँ शान्तिमत्यन्तमेति ॥ १७॥

trinaciketastribhiretya sandhim trikarmakrttarati janmamrtyu II brahmajajnam devamidyam viditva nicayyemamm santimatyantameti II

shlok translations →

तमब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः । तवैव नाम्ना भविताऽयमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥ १६॥

tamabravit priyamano mahatma
varam tavehadya dadami bhuyah tavaiva namna bhavita yamagnih srnkam cemamanekarupam grhana II

shlok translations →

बहूनामेमि प्रथमो बहूनामेमि मध्यमः । किँ स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ ५॥

bahunamemi prathamo bahunamemi madhyamah . kim svidyamasya kartavyam yanmayadya karisyati

shlok translations →

स होवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति ॥ ४॥

sa hovaca pitaram tata kasmai mam dasyasiti . dvitiyam trtiyam tamm hovaca mrtyave tva dadamiti

shlok translations →

पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥ ३॥

pitodaka jagdhatrna dugdhadoha nirindriyah . ananda nama te lokastan sa gacchati ta dadat

shlok translations →

अन्यच्छ्रेयोऽन्यदुतैव प्रेय- स्ते उभे नानार्थे पुरुषँ सिनीतः । तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १॥

anyacchreyo’nyadutaiva preya- ste ubhe nānārthe puruṣam̐ sinītaḥ | tayoḥ śreya ādadānasya sādhu bhavati hīyate’rthādya u preyo vṛṇīte ||1||

shlok translations →

यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत् । योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥ २९॥ ॥ इति काठकोपनिषदि प्रथमाध्याये प्रथमा वल्ली ॥

yasminnidaṃ vicikitsanti mṛtyo yatsāmparāye mahati brūhi nastat | yo’yaṃ varo gūḍhamanupraviṣṭo nānyaṃ tasmānnaciketā vṛṇīte ||29|| || iti kāṭhakopaniṣadi prathamādhyāye prathamā vallī ||

shlok translations →

स त्वं प्रियान्प्रियरूपांश्च कामान् अभिध्यायन्नचिकेतोऽत्यस्राक्षीः । नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३॥

sa tvaṃ priyānpriyarūpāṃśca kāmān abhidhyāyannaciketo’tyasrākṣīḥ . naitāṃ sṛṅkāṃ vittamayīmavāpto yasyāṃ majjanti bahavo manuṣyāḥ ||3||

shlok translations →

ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस ॥ १॥

oṃ uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau . tasya ha naciketā nāma putra āsa II1II

shlok translations →

॥ अथ कठोपनिषद् ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

atha kaṭhopaniṣad oṃ saha nāvavatu I saha nau bhunaktu I sahavīryaṃ karavāvahai I tejasvi nāvadhītamastu I mā vidviṣāvahai II oṃ śāntiḥ śāntiḥ śāntiḥ II

shlok translations →

Explore brah.ma

Create an Impact!

Keep Brah.ma Alive and Thriving

or Connect on Social

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Sanatani Dolls

Sanatani Dolls

A new life to stories and sanatan wisdom to kids
Dharmic Products

Dharmic Products

Products for enlightment straight from kashi
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection