Katha Upanishad
120 Shlok from Katha Upanishad
ॐ
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ ८॥
ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ . tadeva śukraṃ tadbrahma tadevāmṛtamucyate . tasmim̐llokāḥ śritāḥ sarve tadu nātyeti kaścana . etadvai tat .. 8..
ॐ
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७॥
yonimanye prapadyante śarīratvāya dehinaḥ . sthāṇumanye’nusaṃyanti yathākarma yathāśrutam .. 7...
ॐ
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६॥
hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam . yathā ca maraṇaṃ prāpya ātmā bhavati gautama .. 6..
ॐ
यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥
yadeveha tadamutra yadamutra tadanviha . mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati ..
ॐ
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति । तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन । एतद्वै तत् ॥
yataścodeti sūryo’staṃ yatra ca gacchati . taṃ devāḥ sarve’rpitāstadu nātyeti kaścana . etadvai tat ..
ॐ
अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः । दिवे दिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः । एतद्वै तत् ॥
araṇyornihito jātavedā garbha iva subhṛto garbhiṇībhiḥ . dive dive īḍyo jāgṛvadbhirhaviṣmadbhirmanuṣyebhiragniḥ . etadvai tat ..
ॐ
या प्राणेन संभवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद्वै तत् ॥
yā prāṇena saṃbhavatyaditirdevatāmayī . guhāṃ praviśya tiṣṭhantīṃ yā bhūtebhirvyajāyata . etadvai tat ..
ॐ
यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत । गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ॥
yaḥ pūrvaṃ tapaso jātamadbhyaḥ pūrvamajāyata . guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhirvyapaśyata . etadvai tat ..
ॐ
इमं मध्वदं वेद आत्मानं जीवमन्तिकात् । ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥
ya imaṃ madhvadaṃ veda ātmānaṃ jīvamantikāt . īśānaṃ bhūtabhavyasya na tato vijugupsate . etadvai tat ..
ॐ
स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ४॥
svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati . mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati
ॐ
येन रूपं रसं गन्धं शब्दान् स्पर्शाꣳश्च मैथुनान् । एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ॥ ३॥
yena rūpaṃ rasaṃ gandhaṃ śabdān sparśāgͫśca maithunān . etenaiva vijānāti kimatra pariśiṣyate . etadvai tat ..
ॐ
पराचः कामाननुयन्ति बाला- स्ते मृत्योर्यन्ति विततस्य पाशम् । अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २॥
parācaḥ kāmānanuyanti bālā- ste mṛtyoryanti vitatasya pāśam . atha dhīrā amṛtatvaṃ viditvā dhruvamadhruveṣviha na prārthayante ..
ॐ
पराञ्चि खानि व्यतृणत् स्वयम्भू- स्तस्मात्पराङ्पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्ष- दावृत्तचक्षुरमृतत्वमिच्छन् ॥ १॥
parāñci khāni vyatṛṇat svayambhū- stasmātparāṅpaśyati nāntarātman . kaściddhīraḥ pratyagātmānamaikṣa- dāvṛttacakṣuramṛtatvamicchan .. 1..
ॐ
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि । प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते । तदानन्त्याय कल्पत इति ॥ १७॥ इति काठकोपनिषदि प्रथमाध्याये तृतीया वल्ली ॥
ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi . prayataḥ śrāddhakāle vā tadānantyāya kalpate . tadānantyāya kalpata iti .. 17.. iti kāṭhakopaniṣadi prathamādhyāye tṛtīyā vallī ..
ॐ
नाचिकेतमुपाख्यानं मृत्युप्रोक्तँ सनातनम् । उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥
nāciketamupākhyānaṃ mṛtyuproktam̐ sanātanam . uktvā śrutvā ca medhāvī brahmaloke mahīyate ..
ॐ
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् । पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६॥
indriyāṇāṃ pṛthagbhāvamudayāstamayau ca yat . pṛthagutpadyamānānāṃ matvā dhīro na śocati ll 6ll
ॐ
यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके । यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥ ५॥
yathā”darśe tathā”tmani yathā svapne tathā pitṛloke . yathā’psu parīva dadṛśe tathā gandharvaloke chāyātapayoriva brahmaloke ll 5ll
ॐ
इह चेदशकद्बोद्धुं प्राक्षरीरस्य विस्रसः । ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४॥
iha cedaśakadboddhuṃ prākṣarīrasya visrasaḥ . tataḥ sargeṣu lokeṣu śarīratvāya kalpate ll 4ll
ॐ
भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३॥
bhayādasyāgnistapati bhayāttapati sūryaḥ . bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ ll 3ll
ॐ
यदिदं किं च जगत् सर्वं प्राण एजति निःसृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २॥
yadidaṃ kiṃ ca jagat sarvaṃ prāṇa ejati niḥsṛtam . mahadbhayaṃ vajramudyataṃ ya etadviduramṛtāste bhavanti ll 2ll
ॐ
ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ १॥
ūrdhvamūlo’vākśākha eṣo’śvatthaḥ sanātanaḥ . tadeva śukraṃ tadbrahma tadevāmṛtamucyate . tasmim̐llokāḥ śritāḥ sarve tadu nātyeti kaścana . etadvai tat ll 1ll
ॐ
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १५॥ इति काठकोपनिषदि द्वितीयाध्याये द्वितीया वल्ली ॥
na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto’yamagniḥ l tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti ll 15ll iti kāṭhakopaniṣadi dvitīyādhyāye dvitīyā vallī ll
ॐ
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् । कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ १४॥
tadetaditi manyante’nirdeśyaṃ paramaṃ sukham . kathaṃ nu tadvijānīyāṃ kimu bhāti vibhāti vā ll 14ll
ॐ
नित्योऽनित्यानां चेतनश्चेतनानाम् एको बहूनां यो विदधाति कामान् । तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां शान्तिः शाश्वती नेतरेषाम् ॥ १३॥
nityo’nityānāṃ cetanaścetanānām eko bahūnāṃ yo vidadhāti kāmān . tamātmasthaṃ ye’nupaśyanti dhīrāḥ teṣāṃ śāntiḥ śāśvatī netareṣām ll 13ll
ॐ
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥
rtam pibantau sukrtasya loke
guham pravistau parame parardhe II
chayatapau brahmavido vadanti
pancagnayo ye ca trinaciketah II
ॐ
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ इति काठकोपनिषदि प्रथमाध्याये द्वितीया वल्ली ॥
yasya brahma ca ksatram ca ubhe bhavata odanah I mrtyuryasyopasecanam ka ittha veda yatra sah II iti kathakopanisadi prathamadhyaye dvitiya valli II
ॐ
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥
navirato duscaritannasanto nasamahitah I nasantamanaso vapi prajnanenainamapnuyat II
ॐ
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनू स्वाम् ॥
nayamatma pravacanena labhyo na medhaya na bahuna srutena I yamevaisa vrnute tena labhyah tasyaisa atma vivrnute tanug svam II
ॐ
अशरीरँ शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥
asariram sariresvanavasthesvavasthitam I mahantam vibhumatmanam matva dhiro na socati II
ॐ
आसीनो दूरं व्रजति शयानो याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥
asino duram vrajati sayano yati sarvatah II kastam madamadam devam madanyo jnatumarhati II
ॐ
अणोरणीयान्महतो महीया- नात्माऽस्य जन्तोर्निहितो गुहायाम् । तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥
anoraniyanmahato mahiya natmasya jantornihito guhayam I tamakratuh pasyati vitasoko dhatuprasadanmahimanamatmanah
ॐ
हन्ता चेन्मन्यते हन्तुँ हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायँ हन्ति न हन्यते ॥
hanta cenmanyate hantum hatascenmanyate hatam I ubhau tau na vijānīto nayam hanti na hanyate
ॐ
न जायते म्रियते वा विपश्चिन् नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥
na jayate mriyate va vipascin nayam kutascinna babhuva kascit I ajo nityah sāsvatoyam purano na hanyate hanyamane sarire II
ॐ
एतदालम्बनँ श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥
etadalambanam sresthametadalambanam param I etadalambanam jnatva brahmaloke mahiyate II
ॐ
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥
etaddhyevaksaram brahma etaddhyevaksaram param I etaddhyevaksaram jnatva yo yadicchati tasya tat II
ॐ
सर्वे वेदा यत्पदमामनन्ति तपा सि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पद संग्रहेण ब्रवीम्योमित्येतत् ॥
sarve veda yatpadamamananti tapagsi sarvani ca yadvadanti I yadicchanto brahmacaryam caranti tatte padag samgrahena bravimyomityetat II
ॐ
सूर्यो यथा सर्वलोकस्य चक्षुः न लिप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ ११॥
sūryo yathā sarvalokasya cakṣuḥ na lipyate cākṣuṣairbāhyadoṣaiḥ l ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ ll 11 ll
ॐ
वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ १०॥
vāyuryathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva . ekastathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiśca ll10 ll
ॐ
अन्यत्र धर्मादन्यत्राधर्मा- दन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥
anyatra dharmadanyatradharma- danyatrasmatkrtakrtat I anyatra bhutacca bhavyacca yattatpasyasi tadvada II
ॐ
न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५॥
na prāṇena nāpānena martyo jīvati kaścana . itareṇa tu jīvanti yasminnetāvupāśritau .. 5..
ॐ
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ९॥
agniryathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva . ekastathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiśca .. 9..
ॐ
एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य । स मोदते मोदनीयँ हि लब्ध्वा विवृतँ सद्म नचिकेतसं मन्ये ॥
etacchrutva samparigrhya martyah pravrhya dharmyamanumetamapya I sa modate modaniyam hi labdhva vivrtam sadma naciketasam manye II
ॐ
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः । देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४॥
asya visraṃsamānasya śarīrasthasya dehinaḥ . dehādvimucyamānasya kimatra pariśiṣyate . etadvai tat .. 4..
ॐ
ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ १९॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति काठकोपनिषदि द्वितीयाध्याये तृतीया वल्ली ॥
saha nāvavatu . saha nau bhunaktu . saha vīryaṃ karavāvahai . tejasvināvadhītamastu mā vidviṣāvahai .. oṃ śāntiḥ śāntiḥ śāntiḥ .. iti kāṭhakopaniṣadi dvitīyādhyāye tṛtīyā vallī .
ॐ
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३॥
ūrdhvaṃ prāṇamunnayatyapānaṃ pratyagasyati . madhye vāmanamāsīnaṃ viśve devā upāsate II
ॐ
मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् । ब्रह्मप्राप्तो विरजोऽभूद्विमृत्यु- रन्योऽप्येवं यो विदध्यात्ममेव ॥ १८॥
mṛtyuproktāṃ naciketo’tha labdhvā vidyāmetāṃ yogavidhiṃ ca kṛtsnam . brahmaprāpto virajo’bhūdvimṛtyu- ranyo’pyevaṃ yo vidadhyātmameva .
ॐ
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः । तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७॥
aṅguṣṭhamātraḥ puruṣo’ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ . taṃ svāccharīrātpravṛhenmuñjādiveṣīkāṃ dhairyeṇa . taṃ vidyācchukramamṛtaṃ taṃ vidyācchukramamṛtamiti .
ॐ
शतं चैका च हृदयस्य नाड्य- स्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ १६॥
śataṃ caikā ca hṛdayasya nāḍya- stāsāṃ mūrdhānamabhiniḥsṛtaikā . tayordhvamāyannamṛtatvameti viṣvaṅṅanyā utkramaṇe bhavanti .
ॐ
यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः । अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ १५॥
yadā sarve prabhidyante hṛdayasyeha granthayaḥ . atha martyo’mṛto bhavatyetāvaddhyanuśāsanam .
ॐ
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४॥
yadā sarve pramucyante kāmā ye’sya hṛdi śritāḥ . atha martyo’mṛto bhavatyatra brahma samaśnute .
ॐ
अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः । अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३॥
astītyevopalabdha vyastattvabhāvena cobhayoḥ . astītyevopalabdhasya tattvabhāvaḥ prasīdati .
ॐ
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा । अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२॥
naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā . astīti bruvato’nyatra kathaṃ tadupalabhyate .
ॐ
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११॥
tāṃ yogamiti manyante sthirāmindriyadhāraṇām . apramattastadā bhavati yogo hi prabhavāpyayau .
ॐ
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च । यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८॥
avyaktāttu paraḥ puruṣo vyāpako’liṅga eva ca . yaṃ jñātvā mucyate janturamṛtatvaṃ ca gacchati
ॐ
यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके । यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥ ५॥
yathā”darśe tathā”tmani yathā svapne tathā pitṛloke . yathā’psu parīva dadṛśe tathā gandharvaloke chāyātapayoriva brahmaloke
ॐ
हँसः शुचिषद्वसुरान्तरिक्षसद्- होता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २॥
ham̐saḥ śuciṣadvasurāntarikṣasad- hotā vediṣadatithirduroṇasat . nṛṣadvarasadṛtasadvyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat .. 2..
ॐ
पुरमेकादशद्वारमजस्यावक्रचेतसः । अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ १॥
puramekādaśa dvāramajasyāvakracetasaḥ . anuṣṭhāya na śocati vimuktaśca vimucyate . etadvai tat II
ॐ
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १२॥
taṃ durdarśaṃ gūḍhamanupraviṣṭaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam | adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti || 12||
ॐ
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५॥ इति काठकोपनिषदि द्वितीयाध्याये प्रथमा वल्ली ॥
yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati . evaṃ munervijānata ātmā bhavati gautama .. 15.. iti kāṭhakopaniṣadi dvitīyādhyāye prathamā vallī ..
ॐ
कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम् । स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ ११॥
kāmasyāptiṃ jagataḥ pratiṣṭhāṃ kratorānantyamabhayasya pāram | stomamahadurugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo’tyasrākṣīḥ ||11||
ॐ
जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् । ततो मया नाचिकेतश्चितोऽग्निः अनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १०॥
jānāmyahaṃ śevadhirityanityaṃ na hyadhruvaiḥ prāpyate hi dhruvaṃ tat | tato mayā nāciketaścito’gniḥ anityairdravyaiḥ prāptavānasmi nityam || 10||
ॐ
नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ । यां त्वमापः सत्यधृतिर्बतासि त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥ ९॥
naiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya preṣṭha | yāṃ tvamāpaḥ satyadhṛtirbatāsi tvādṛṅno bhūyānnaciketaḥ praṣṭā || 9||
ॐ
न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः । अनन्यप्रोक्ते गतिरत्र नास्ति अणीयान् ह्यतर्क्यमणुप्रमाणात् ॥ ८॥
na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ | ananyaprokte gatiratra nāsti aṇīyān hyatarkyamaṇupramāṇāt || 8||
ॐ
श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७॥
śravaṇāyāpi bahubhiryo na labhyaḥ śṛṇvanto’pi bahavo yaṃ na vidyuḥ | āścaryo vaktā kuśalo’sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ ||7||
ॐ
न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥ ६॥
na sāmparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham | ayaṃ loko nāsti para iti mānī punaḥ punarvaśamāpadyate me ||6||
ॐ
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥ १४॥
yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati . evaṃ dharmān pṛthak paśyaṃstānevānuvidhāvati II
ॐ
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ॥ १३॥
aṅguṣṭhamātraḥ puruṣo jyotirivādhūmakaḥ . īśāno bhūtabhavyasya sa evādya sa u śvaḥ . etadvai tat II
ॐ
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ १२॥
aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati . īśānaṃ bhūtabhavyasya na tato vijugupsate . etadvai tat II
ॐ
मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन । मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११॥
manasaivedamaptavyaṃ neha nānā’sti kiṃcana . mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati II
ॐ
लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा । स चापि तत्प्रत्यवदद्यथोक्तं अथास्य मृत्युः पुनरेवाह तुष्टः ॥ १५॥
lokadimagnim tamuvaca tasmai ya iataka yavatirva yatha va . sa capi tatpratyavadadyathoktam athasya mrtyuh punarevaha tustah .. 15..
ॐ
प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् । अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥ १४॥
pra te bravimi tadu me nibodha svargyamagnim naciketah prajanan . anantalokaptimatho pratistham viddhi tvametam nihitam guhayam .. 14..
ॐ
स त्वमग्निँ स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वँ श्रद्दधानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्त एतद् द्वितीयेन वृणे वरेण ॥ १३॥
sa tvamagnim svargyamadhyesi mrtyo prabruhi tvam sraddadhanaya mahyam . svargaloka amrtatvam bhajanta etad dvitiyena vrne varena .. 13..
ॐ
स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया बिभेति । उभे तीर्त्वाऽशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ १२॥
svarge loke na bhayam kimcanasti na tatra tvam na jaraya bibheti . ubhe tirtvasanayapipase sokatigo modate svargaloke .. 12..
ॐ
यथा पुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः । सुखँ रात्रीः शयिता वीतमन्युः त्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम् ॥ ११॥
yatha purastad bhavita pratita auddalakirarunirmatprasrstah . sukham ratrih sayita vitamanyuh tvam dadrsivanmrtyumukhat pramuktam .. 11..
ॐ
शान्तसंकल्पः सुमना यथा स्याद् वीतमन्युर्गौतमो माऽभि मृत्यो । त्वत्प्रसृष्टं माऽभिवदेत्प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे ॥ १०॥
santasamkalpah sumana yatha syad vitamanyurgautamo mabhi mrtyo . tvatprasrstam mabhivadetpratita etat trayanam prathamam varam vrne .. 10..
ॐ
तिस्रो रात्रीर्यदवात्सीर्गृहे मे- ऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः । नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ९॥
tisro ratriryadavatsirgrhe me- nasnan brahmannatithirnamasyah namastestu brahman svasti mestu tasmatprati trinvaranvrnisva
ॐ
आशाप्रतीक्षे संगतँ सूनृतां चेष्टापूर्ते पुत्रपशूँश्च सर्वान् । एतद्वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८॥
asapratikse samgatam sunrtam cestapurte putrapasumsca sarvan etadvrnkte purusasyalpamedhaso yasyanasnanvasati brahmano grhe
ॐ
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् । तस्यैताँ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ७॥
vaisvanarah pravisatyatithirbrahmano grhan tasyaitam santim kurvanti hara vaivasvatodakam
ॐ
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः । दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ५॥
avidyāyāmantare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃmanyamānāḥ | dandramyamāṇāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ ||5||
ॐ
अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे । सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६॥
anupasya yatha purve pratipasya tatha pare . sasyamiva martyah pacyate sasyamivajayate punah
ॐ
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता । विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ॥ ४॥
dūramete viparīte viṣūcī avidyā yā ca vidyeti jñātā | vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo’lolupanta|| 4||
ॐ
श्रेयश्च प्रेयश्च मनुष्यमेतः तौ सम्परीत्य विविनक्ति धीरः । श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ २॥
śreyaśca preyaśca manuṣyametaḥ tau samparītya vivinakti dhīraḥ | śreyo hi dhīro’bhi preyaso vṛṇīte preyo mando yogakṣemādvṛṇīte || 2||
ॐ
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत । क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ १४॥
uttiṣṭhata jāgrata prāpya varānnibodhata I kṣurasya dhārā niśitā duratyayā durgaṃ pathastatkavayo vadanti II 14 II
ॐ
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ १३॥
yacchedvāṅmanasī prājñastadyacchejjñāna ātmani I jñānamātmani mahati niyacchettadyacchecchānta ātmani II 13 II
ॐ
एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥
eṣa sarveṣu bhūteṣu gūḍho”tmā na prakāśate I dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ II 12 II
ॐ
महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ ११॥
mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ I puruṣānna paraṃ kiṃcitsā kāṣṭhā sā parā gatiḥ II 11 II
ॐ
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १०॥
indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ I manasastu parā buddhirbuddherātmā mahānparaḥ II 10 II
ॐ
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९॥
vijñānasārathiryastu manaḥ pragrahavānnaraḥ I so’dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam II 9 II
ॐ
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८॥
yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ I sa tu tatpadamāpnoti yasmādbhūyo na jāyate II 8 II
ॐ
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥ १०॥
yadā pañcāvatiṣṭhante jñānāni manasā saha . buddhiśca na viceṣṭate tāmāhuḥ paramāṃ gatim .
ॐ
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः । न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७॥
yastvavijñānavānbhavatyamanaskaḥ sadā’śuciḥ I na sa tatpadamāpnoti saṃsāraṃ cādhigacchati II 7 II
ॐ
न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाऽभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ ९॥
na saṃdṛśe tiṣṭhati rūpamasya na cakṣuṣā paśyati kaścanainam . hṛdā manīṣā manasā’bhiklṛpto ya etadviduramṛtāste bhavanti .
ॐ
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६॥
yastu vijñānavānbhavati yuktena manasā sadā I tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ II 6 II
ॐ
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च । यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८॥
avyaktāttu paraḥ puruṣo vyāpako’liṅga eva ca . yaṃ jñātvā mucyate janturamṛtatvaṃ ca gacchati .
ॐ
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५॥
yastvavijñānavānbhavatyayuktena manasā sadā I tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ II 5 II
ॐ
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् । सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७॥
indriyebhyaḥ paraṃ mano manasaḥ sattvamuttamam . sattvādadhi mahānātmā mahato’vyaktamuttamam .. 7..
ॐ
इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४॥
indriyāṇi hayānāhurviṣayām̐ steṣu gocarān I ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ II 4 II
ॐ
आत्मानँ रथितं विद्धि शरीरँ रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३॥
ātmānam̐ rathitaṃ viddhi śarīram̐ rathameva tu I buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca II 3 II
ॐ
यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् । अभयं तितीर्षतां पारं नाचिकेतँ शकेमहि ॥ २॥
yaḥ seturījānānāmakṣaraṃ brahma yat param I abhayaṃ titīrṣatāṃ pāraṃ nāciketam̐ śakemahi II 2 II
ॐ
अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् । अभिध्यायन् वर्णरतिप्रमोदान् अतिदीर्घे जीविते को रमेत ॥
ajiryatamamrtanamupetya jiryanmartyah kvadhahsthah prajanan I abhidhyayan varnaratipramodan atidirghe jivite ko rameta II
ॐ
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा । जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥
na vittena tarpaniyo manusyo lapsyamahe vittamadraksma cettva I jivisyamo yavadisisyasi tvam varastu me varaniyah sa eva II
ॐ
श्वोभावा मर्त्यस्य यदन्तकैतत् सर्वेंद्रियाणां जरयंति तेजः । अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥
svobhava martyasya yadantakaitat sarvemdriyanam jarayamti tejah I api sarvam jivitamalpameva tavaiva vahastava nrtyagite II
ॐ
ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामाँश्छन्दतः प्रार्थयस्व । इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः । आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनुप्राक्षीः ॥
ye ye kama durlabha martyaloke sarvan kamammschandatah prarthayasva I ima ramah sarathah saturya na hidrsa lambhaniya manusyaih I abhirmatprattabhih paricarayasva naciketo maranam manupraksih II
ॐ
एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च । महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥
etattulyam yadi manyase varam vrnisva vittam cirajivikam ca I mahabhumau naciketastvamedhi kamanam tva kamabhajam karomi II
ॐ
शतायुषः पुत्रपौत्रान्वृणीष्वा बहून्पशून् हस्तिहिरण्यमश्वान् । भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥
satayusah putrapautranvrnisva bahunpasun hastihiranyamasvan I bhumermahadayatanam vrnisva svayam ca jiva sarado yavadicchasi II
ॐ
देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ । वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥
devairatrapi vicikitsitam kila tvam ca mrtyo yanna sujneyamattha I vakta casya tvadrganyo na labhyo nanyo varastulya etasya kascit II
ॐ
देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥
devairatrapi vicikitsitam pura na hi suvijneyamanuresa dharmah I anyam varam naciketo vrnisva ma moparotsirati ma sṛjainam II
ॐ
येयं प्रेते विचिकित्सा मनुष्ये- ऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥
yeyam prete vicikitsa manusye stityeke nayamastiti caike I etadvidyamanusistastvaya ham varanamesa varastrtiyah II
ॐ
एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण । एतमग्निं तवैव प्रवक्ष्यन्ति जनासः तृतीयं वरं नचिकेतो वृणीष्व ॥
esa tegnirnaciketah svargyo yamavrnitha dvitīyena varena I etamagnim tavaiva pravaksyanti janasah trtiyam varam naciketo vrnisva II
ॐ
त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वाँश्चिनुते नाचिकेतम् । स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥
trinaciketastrayametadviditva ya evam vidvammscinute naciketam I sa mrtyupasan puratah pranodya sokatigo modate svargaloke II
ॐ
त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू । ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमाँ शान्तिमत्यन्तमेति ॥ १७॥
trinaciketastribhiretya sandhim trikarmakrttarati janmamrtyu II brahmajajnam devamidyam viditva nicayyemamm santimatyantameti II
ॐ
तमब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः । तवैव नाम्ना भविताऽयमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥ १६॥
tamabravit priyamano mahatma
varam tavehadya dadami bhuyah
tavaiva namna bhavita yamagnih
srnkam cemamanekarupam grhana II
ॐ
बहूनामेमि प्रथमो बहूनामेमि मध्यमः । किँ स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ ५॥
bahunamemi prathamo bahunamemi madhyamah . kim svidyamasya kartavyam yanmayadya karisyati
ॐ
स होवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति ॥ ४॥
sa hovaca pitaram tata kasmai mam dasyasiti . dvitiyam trtiyam tamm hovaca mrtyave tva dadamiti
ॐ
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥ ३॥
pitodaka jagdhatrna dugdhadoha nirindriyah . ananda nama te lokastan sa gacchati ta dadat
ॐ
अन्यच्छ्रेयोऽन्यदुतैव प्रेय- स्ते उभे नानार्थे पुरुषँ सिनीतः । तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १॥
anyacchreyo’nyadutaiva preya- ste ubhe nānārthe puruṣam̐ sinītaḥ | tayoḥ śreya ādadānasya sādhu bhavati hīyate’rthādya u preyo vṛṇīte ||1||
ॐ
यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत् । योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥ २९॥ ॥ इति काठकोपनिषदि प्रथमाध्याये प्रथमा वल्ली ॥
yasminnidaṃ vicikitsanti mṛtyo yatsāmparāye mahati brūhi nastat | yo’yaṃ varo gūḍhamanupraviṣṭo nānyaṃ tasmānnaciketā vṛṇīte ||29|| || iti kāṭhakopaniṣadi prathamādhyāye prathamā vallī ||
ॐ
स त्वं प्रियान्प्रियरूपांश्च कामान् अभिध्यायन्नचिकेतोऽत्यस्राक्षीः । नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३॥
sa tvaṃ priyānpriyarūpāṃśca kāmān abhidhyāyannaciketo’tyasrākṣīḥ . naitāṃ sṛṅkāṃ vittamayīmavāpto yasyāṃ majjanti bahavo manuṣyāḥ ||3||
ॐ
ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस ॥ १॥
oṃ uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau . tasya ha naciketā nāma putra āsa II1II
ॐ
॥ अथ कठोपनिषद् ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
atha kaṭhopaniṣad oṃ saha nāvavatu I saha nau bhunaktu I sahavīryaṃ karavāvahai I tejasvi nāvadhītamastu I mā vidviṣāvahai II oṃ śāntiḥ śāntiḥ śāntiḥ II