Kena Upanishad

Kena Upanishad

The Kena Upanishad (Kenopaniṣat) is classified as one of the primary or Mukhya Upanishads that is embedded inside the last section of the Talavakara Brahmanam of the Samaveda. Kena Upanishad is notable in its discussion of Brahman with attributes and without attributes, and for being a treatise on "purely conceptual knowledge". It asserts that the efficient cause of all the gods, symbolically envisioned as forces of nature, is Brahman. This has made it a foundational scripture to Vedanta school of Hinduism, both the theistic and monistic sub-schools after varying interpretations. The Kena Upanishad is also significant in asserting the idea of "Spiritual Man", "Soul is a wonderful being that even gods worship", "Atman (Soul) exists", and "knowledge and spirituality are the goals and intense longing of all creatures".

35 Shlok from Kena Upanishad

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca sarvāṇi . sarvaṃ brahmaupaniṣadaṃ mā’haṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ me’stu . tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu . oṃ śāntiḥ śāntiḥ śāntiḥ ..

shlok translations →

यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९॥ ॥ इति केनोपनिषदि चतुर्थः खण्डः ॥

yo vā etāmevaṃ vedāpahatya pāpmānamanante svarge loke jyeye pratitiṣṭhati pratitiṣṭhati .. 9.. .. iti kenopaniṣadi caturthaḥ khaṇḍaḥ ..

shlok translations →

तसै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ॥ ८॥

tasai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāni satyamāyatanam .. 8..

shlok translations →

उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७॥

upaniṣadaṃ bho brūhītyuktā ta upaniṣadbrāhmīṃ vāva ta upaniṣadamabrūmeti .. 7..

shlok translations →

तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि हैनꣳ सर्वाणि भूतानि संवाञ्छन्ति ॥ ६॥

taddha tadvanaṃ nāma tadvanamityupāsitavyaṃ sa ya etadevaṃ vedābhi hainagͫ sarvāṇi bhūtāni saṃvāñchanti .. 6..

shlok translations →

तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३ इतीन् न्यमीमिषदा३ इत्यधिदैवतम् ॥ ४॥

tasyaiṣa ādeśo yadetadvidyuto vyadyutadā itīn nyamīmiṣadā3 ityadhidaivatam .. 4..

shlok translations →

तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३॥

tasmādvā indro’titarāmivānyāndevānsa hyenannediṣṭhaṃ pasparśa sa hyenatprathamo vidāñcakāra brahmeti .. 3..

shlok translations →

तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ २॥

tasmādvā ete devā atitarāmivānyāndevānyadagnirvāyurindraste hyenannediṣṭhaṃ pasparśuste hyenatprathamo vidāñcakāra brahmeti .. 2..

shlok translations →

सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति ॥ १॥

sā brahmeti hovāca brahmaṇo vā etadvijaye mahīyadhvamiti tato haiva vidāñcakāra brahmeti .. 1..

shlok translations →

स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमाँ हैमवतीं ताँहोवाच किमेतद्यक्षमिति ॥ १२॥ ॥ इति केनोपनिषदि तृतीयः खण्डः ॥

sa tasminnevākāśe striyamājagāma bahuśobhamānāmumām̐ haimavatīṃ tām̐hovāca kimetadyakṣamiti .. 12.. .. iti kenopaniṣadi tṛtīyaḥ khaṇḍaḥ ..

shlok translations →

अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तस्मात्तिरोदधे ॥ ११॥

athendramabruvanmaghavannetadvijānīhi kimetadyakṣamiti tatheti tadabhyadravattasmāttirodadhe .. 11..

shlok translations →

तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १०॥

tasmai tṛṇaṃ nidadhāvetadādatsveti tadupapreyāya sarvajavena tanna śaśākādātuṃ sa tata eva nivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti .. 10..

shlok translations →

तस्मिँस्त्वयि किं वीर्यमित्यपीदँ सर्वमाददीय यदिदं पृथिव्यामिति ॥ ९॥

tasmim̐stvayi kiṃ vīryamityapīdam̐ sarvamādadīya yadidaṃ pṛthivyāmiti .. 9..

shlok translations →

तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥ ८॥

tadabhyadravattamabhyavadatko’sīti vāyurvā ahamasmītyabravīnmātariśvā vā ahamasmīti .. 8..

shlok translations →

अथ वायुमब्रुवन्वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ ७॥

atha vāyumabruvanvāyavetadvijānīhi kimetadyakṣamiti tatheti .. 7..

shlok translations →

तस्मै तृणं निदधावेतद्दहेति । तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ६॥

tasmai tṛṇaṃ nidadhāvetaddaheti . tadupapreyāya sarvajavena tanna śaśāka dagdhuṃ sa tata eva nivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti .. 6..

shlok translations →

तस्मिꣳस्त्वयि किं वीर्यमित्यपीदꣳ सर्वं दहेयं यदिदं पृथिव्यामिति ॥ ५॥

tasmigstvayi kiṃ vīryamityapīdag sarvaṃ daheyaṃ yadidaṃ pṛthivyāmiti .. 5..

shlok translations →

तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ ४॥

tadabhyadravattamabhyavadatko’sītyagnirvā ahamasmītyabravījjātavedā vā ahamasmīti .. 4..

shlok translations →

तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहि किमिदं यक्षमिति तथेति ॥ ३॥

te’gnimabruvañjātaveda etadvijānīhi kimidaṃ yakṣamiti tatheti .. 3..

shlok translations →

त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति । तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥ २॥

ta aikṣantāsmākamevāyaṃ vijayo’smākamevāyaṃ mahimeti . taddhaiṣāṃ vijajñau tebhyo ha prādurbabhūva tanna vyajānata kimidaṃ yakṣamiti .. 2..

shlok translations →

ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त ॥ १॥

brahma ha devebhyo vijigye tasya ha brahmaṇo vijaye devā amahīyanta .. 1..

shlok translations →

इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः । भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५॥ ॥ इति केनोपनिषदि द्वितीयः खण्डः ॥

iha cedavedīdatha satyamasti na cedihāvedīnmahatī vinaṣṭiḥ . bhūteṣu bhūteṣu vicitya dhīrāḥ pretyāsmāllokādamṛtā bhavanti .. 5.. .. iti kenopaniṣadi dvitīyaḥ khaṇḍaḥ ..

shlok translations →

प्रतिबोधविदितं मतममृतत्वं हि विन्दते । आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४॥

pratibodhaviditaṃ matamamṛtatvaṃ hi vindate . ātmanā vindate vīryaṃ vidyayā vindate’mṛtam .. 4..

shlok translations →

यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३॥

yasyāmataṃ tasya mataṃ mataṃ yasya na veda saḥ . avijñātaṃ vijānatāṃ vijñātamavijānatām .. 3..

shlok translations →

नाहं मन्ये सुवेदेति नो न वेदेति वेद च । यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २॥

nāhaṃ manye suvedeti no na vedeti veda ca . yo nastadveda tadveda no na vedeti veda ca .. 2..

shlok translations →

यदि मन्यसे सुवेदेति दहरमेवापि var दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् । यदस्य त्वं यदस्य देवेष्वथ नु मीमाँस्यमेव ते मन्ये विदितम् ॥ १॥

yadi manyase suvedeti daharamevāpi var dabhramevāpi nūnaṃ tvaṃ vettha brahmaṇo rūpam . yadasya tvaṃ yadasya deveṣvatha nu mīmām̐syameva te manye viditam .. 1..

shlok translations →

यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९॥ ॥ इति केनोपनिषदि प्रथमः खण्डः ॥

yatprāṇena na prāṇiti yena prāṇaḥ praṇīyate . tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 9.. .. iti kenopaniṣadi prathamaḥ khaṇḍaḥ ..

shlok translations →

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८॥

yacchrotreṇa na śṛṇoti yena śrotramidaṃ śrutam . tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 8..

shlok translations →

यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६॥

yanmanasā na manute yenāhurmano matam . tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 6..

shlok translations →

यद्वाचाऽनभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५॥

yadvācā’nabhyuditaṃ yena vāgabhyudyate . tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 5..

shlok translations →

अन्यदेव तद्विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४॥

anyadeva tadviditādatho aviditādadhi . iti śuśruma pūrveṣāṃ ye nastadvyācacakṣire .. 4..

shlok translations →

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः । न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३॥

na tatra cakṣurgacchati na vāggacchati no manaḥ . na vidmo na vijānīmo yathaitadanuśiṣyāt .. 3..

shlok translations →

श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणः । चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २॥

śrotrasya śrotraṃ manaso mano yad vāco ha vācaṃ sa u prāṇasya prāṇaḥ . cakṣuṣaścakṣuratimucya dhīrāḥ pretyāsmāllokādamṛtā bhavanti .. 2..

shlok translations →

ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १॥

oṃ keneṣitaṃ patati preṣitaṃ manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ . keneṣitāṃ vācamimāṃ vadanti cakṣuḥ śrotraṃ ka u devo yunakti .. 1..

shlok translations →

॥ अथ केनोपनिषत् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥

.. atha kenopaniṣat .. oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca sarvāṇi . sarvaṃ brahmaupaniṣadaṃ mā’haṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ me’stu . tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu . oṃ śāntiḥ śāntiḥ śāntiḥ ..

shlok translations →

Explore brah.ma

Create an Impact!

Keep Brah.ma Alive and Thriving

or Connect on Social

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Sanatani Dolls

Sanatani Dolls

A new life to stories and sanatan wisdom to kids
Dharmic Products

Dharmic Products

Products for enlightment straight from kashi
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection