Manu Smriti
9 Shlok from Manu Smriti
ॐ
तस्मादेताः सदा पूज्या भूषण – आच्छादन – अशनैः। भूति – कामैर् नरैर् नित्यं सत्करेषु – उत्सवेषु च।
tasmādetāḥ sadā pūjyā bhūṣaṇa – ācchādana – aśanaiḥ। bhūti – kāmair narair nityaṃ satkareṣu – utsaveṣu ca।
ॐ
जामयो यानि गेहानी शपन्त्यप्रतिपूजिताः। तानि कृत्याहतानीव विनश्यन्ति समन्ततः।।
jāmayo yāni gehānī śapantyapratipūjitāḥ। tāni kṛtyāhatānīva vinaśyanti samantataḥ।।
ॐ
शोचन्ति जामयोयत्र विनश्यत्याशु तत् कुलम्। न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा।।
śocanti jāmayoyatra vinaśyatyāśu tat kulam। na śocanti tu yatraitā vardhate taddhi sarvadā।।
ॐ
पितृभिर् भ्रातृभिश् च-एताः पतिभिर् देवरैस् तथा। पूज्या भूषयितव्याश् च बहुकल्याणम् ईप्सुभिः।।
pitṛbhir bhrātṛbhiś ca-etāḥ patibhir devarais tathā। pūjyā bhūṣayitavyāś ca bahukalyāṇam īpsubhiḥ।।
ॐ
न कन्यायाः पिता विद्वान् ग्रह्णियात् – शुल्कम् अणु-अपि। गृह्णन् – शुल्कं हि लोभेन स्यान् नरो अपत्यविक्रयी ।।
na kanyāyāḥ pitā vidvān grahṇiyāt – śulkam aṇu-api। gṛhṇan – śulkaṃ hi lobhena syān naro apatyavikrayī ।।
ॐ
यत्कर्म कृत्वा कुर्वंश्च करिष्यंश्चैव लज्जति । तज्ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ॥
yatkarma kṛtvā kurvaṃśca kariṣyaṃścaiva lajjati । tajjñeyaṃ viduṣā sarvaṃ tāmasaṃ guṇalakṣaṇam ॥
ॐ
सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्। एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः॥
sarvaṃ paravaśaṃ duḥkhaṃ sarvamātmavaśaṃ sukham। etad vidyāt samāsena lakṣaṇaṃ sukhaduḥkhayoḥ॥
ॐ
सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च यस्मिन्नेव नित्यं कल्याणं तत्र वै ध्रुवम् ॥
santuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca yasminneva nityaṃ kalyāṇaṃ tatra vai dhruvam ॥
ॐ
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । तस्माद् धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत् ।।
dharm ev hato hanti dharmo rakshati rakshitah । tasmaaddharmo na hantavyo ma no dharmo hatovadheet ।।