Manu Smriti

Manu Smriti

Manu-smriti, (Sanskrit: “Laws of Manu” or “The Remembered Tradition of Manu”)also called Manava-dharma-shastra (“The Dharma Text of Manu”), traditionally the most authoritative of the books of the Hindu code (Dharma shastras) in India.
The text can be broadly divided into four, each of different length. and each further divided into subsections: - 1.Creation of the world 2.Source of dharma 3.The dharma of the four social class. 4.Law of karma, rebirth and final liberation. The text is composed in metric Shlokas (verses), in the form of a dialogue between an exalted teacher and disciples who are eager to learn about the various aspects of Dharma. The first 58 verses are attributed by the text to Manu, while the remaining more than two thousand verses are attributed to his student Bhrigu.

9 Shlok from Manu Smriti

तस्मादेताः सदा पूज्या भूषण – आच्छादन – अशनैः। भूति – कामैर् नरैर् नित्यं सत्करेषु – उत्सवेषु च।

tasmādetāḥ sadā pūjyā bhūṣaṇa – ācchādana – aśanaiḥ। bhūti – kāmair narair nityaṃ satkareṣu – utsaveṣu ca।

shlok translations →

जामयो यानि गेहानी शपन्त्यप्रतिपूजिताः। तानि कृत्याहतानीव विनश्यन्ति समन्ततः।।

jāmayo yāni gehānī śapantyapratipūjitāḥ। tāni kṛtyāhatānīva vinaśyanti samantataḥ।।

shlok translations →

शोचन्ति जामयोयत्र विनश्यत्याशु तत् कुलम्। न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा।।

śocanti jāmayoyatra vinaśyatyāśu tat kulam। na śocanti tu yatraitā vardhate taddhi sarvadā।।

shlok translations →

पितृभिर् भ्रातृभिश् च-एताः पतिभिर् देवरैस् तथा। पूज्या भूषयितव्याश् च बहुकल्याणम् ईप्सुभिः।।

pitṛbhir bhrātṛbhiś ca-etāḥ patibhir devarais tathā। pūjyā bhūṣayitavyāś ca bahukalyāṇam īpsubhiḥ।।

shlok translations →

न कन्यायाः पिता विद्वान् ग्रह्णियात् – शुल्कम् अणु-अपि। गृह्णन् – शुल्कं हि लोभेन स्यान् नरो अपत्यविक्रयी ।।

na kanyāyāḥ pitā vidvān grahṇiyāt – śulkam aṇu-api। gṛhṇan – śulkaṃ hi lobhena syān naro apatyavikrayī ।।

shlok translations →

यत्कर्म कृत्वा कुर्वंश्च करिष्यंश्चैव लज्जति । तज्ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ॥

yatkarma kṛtvā kurvaṃśca kariṣyaṃścaiva lajjati । tajjñeyaṃ viduṣā sarvaṃ tāmasaṃ guṇalakṣaṇam ॥

shlok translations →

सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्। एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः॥

sarvaṃ paravaśaṃ duḥkhaṃ sarvamātmavaśaṃ sukham। etad vidyāt samāsena lakṣaṇaṃ sukhaduḥkhayoḥ॥

shlok translations →

सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च यस्मिन्नेव नित्यं कल्याणं तत्र वै ध्रुवम् ॥

santuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca yasminneva nityaṃ kalyāṇaṃ tatra vai dhruvam ॥

shlok translations →

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ⁠। तस्माद् धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत् ⁠।⁠।⁠

dharm ev hato hanti dharmo rakshati rakshitah । tasmaaddharmo na hantavyo ma no dharmo hatovadheet ।।

shlok translations →

Explore brah.ma

Create an Impact!

Keep Brah.ma Alive and Thriving

or Connect on Social

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Sanatani Dolls

Sanatani Dolls

A new life to stories and sanatan wisdom to kids
Dharmic Products

Dharmic Products

Products for enlightment straight from kashi
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection