
Mundaka Upanishad
55 Shlok from Mundaka Upanishad
ॐ
तदेतत् सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ११॥ ॥ इति मुण्डकोपनिषदि तृतीयमुण्डके द्वितीयः खण्डः ॥ ॥ इत्यथर्ववेदीय मुण्डकोपनिषत्समाप्ता ॥
tadetat satyamṛṣirangirāḥ purovāca naitadacīrṇavrato'dhīte. namah paramarsibhyo namah paramarsibhyah iti munḍakopanisadi tṛtīyamuṇḍake dvitiyaḥ khandaḥ.. .. ityatharvavediya mundakopanisatsamāptā..
shlok translations →
ॐ
तदेतदृचाऽभ्युक्तम् । क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद् यैस्तु चीर्णम् ॥ १०॥
tadetadrcā'bhyuktam. kriyavantaḥ śrotriyā brahmaniṣṭhāḥ svayam juhvata ekarṣim śraddhayantaḥ. teṣāmevaitām brahmavidyām vadeta śirovratam vidhivad yaistu cīrṇam
shlok translations →
ॐ
यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामां- स्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ॥ १० ॥ ॥ इति मुण्डकोपनिषदि तृतीयमुण्डके प्रथमः खण्डः ॥
10
yam yam lokam manasā samvibhāti viśuddhasattvaḥ kāmayate yāmśca kāmān. tam tam lokam jayate tāmśca kāmām- stasmādātmajñam hyarcayet bhūtikāmah iti muṇḍakopaniṣadi tṛtīyamuṇḍake prathamaḥ khaṇḍaḥ...
shlok translations →
ॐ
स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति । तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ ९॥
sa yo ha vai tat paramam brahma veda brahmaiva bhavati nāsyābrahmavitkule bhavati. tarati śokam tarati pāpmānam guhägranthibhyo vimukto'mṛto bhavati .. 9..
shlok translations →
ॐ
यथा नद्यः स्यन्दमानाः समुद्रेऽ स्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ८॥
yathā nadyaḥ syandamānāḥ samudre' stam gacchanti nāmarūpe vihāya. tathā vidvān nāmarūpādvimuktaḥ parātparam puruşamupaiti divyam
shlok translations →
ॐ
गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्वे एकीभवन्ति ॥ ७॥
gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu. karmāņi vijñānamayaśca ātmā pare'vyaye sarve ekībhavanti
shlok translations →
ॐ
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः । ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ६॥
vedāntavijñānasuniścitārthāḥ samnyāsayogād yatayaḥ śuddhasattvāh . te brahmalokeşu parāntakāle parāmrtāh parimucyanti sarve
shlok translations →
ॐ
सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥ ५॥
samprāpyainamṛṣayo jñānatṛptāḥ kṛtātmāno vītarāgāḥ praśāntāḥ te sarvagam sarvataḥ prāpya dhīrā yuktātmānaḥ sarvamevāviśanti..
shlok translations →
ॐ
नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाप्यलिङ्गात् । एतैरुपायैर्यतते यस्तु विद्वां- स्तस्यैष आत्मा विशते ब्रह्मधाम ॥४॥
nāyamātmā balahinena labhyo na ca pramādāt tapaso vāpyalingāt etairupāyairyatate yastu vidvām- stasyaiṣa ātmā visate brahmadhāma
shlok translations →
ॐ
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्य-स्तस्यैष आत्मा विवृणुते तनूं स्वाम्॥ ३॥
nāyamātmā pravacanena labhyo na medhaya na bahuna śrutena yamevaişa vṛṇute tena labhya- stasyaiṣa ātmā vivṛṇute tanūm svām
shlok translations →
ॐ
कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र । पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ॥२॥
kāmān yaḥ kāmayate manyamānaḥ sa kāmabhirjāyate tatra tatra. paryāptakāmasya kṛtātmanastu ihaiva sarve praviliyanti kāmāh
shlok translations →
ॐ
स वेदैतत् परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् । उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥ १॥
sa vedaitat paramam brahma dhāma yatra viśvam nihitam bhāti subhram upāsate puruşam ye hyakāmāste śukrametadativartanti dhīrāh
shlok translations →
ॐ
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १० ॥
na tatra suryo bhāti na candratārakam nemā vidyuto bhānti kuto'yamagniḥ. tameva bhāntamanubhāti sarvam tasya bhāsā sarvamidam vibhāti
shlok translations →
ॐ
हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषं ज्योतिस्तद् यदात्मविदो विदुः ॥ ९॥
9
hiranmaye pare kośe virajam brahma niskalam. tacchubhram jyotisam jyotistad yadātmavido viduh
shlok translations →
ॐ
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ८॥
bhidyate hrdayagranthiśchidyante sarvasamsayāḥ. kṣiyante cāsya karmāņi tasmin dṛṣṭe paravare
shlok translations →
ॐ
यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि । दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥ मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय । तद् विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद् विभाति ॥ ७॥
yaḥ sarvajñaḥ sarvavid yasyaiṣa mahimā bhuvi. divye brahmapure hyeṣa vyomnyātmā pratiṣṭhitaḥ.. manomayaḥ prāṇaśarīranetā pratisthito'nne hṛdayam sannidhāya. tad vijñānena paripasyanti dhīrā ānandarūpamamrtam yad vibhāti
shlok translations →
ॐ
अरा इव रथनाभौ संहता यत्र नाड्यः । स एषोऽन्तश्चरते बहुधा जायमानः । ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात् ॥ ६॥
arā iva rathanābhau samhatā yatra nāḍyaḥ. sa eşo'ntaścarate bahudhā jāyamānaḥ. omityevam dhyāyatha ātmānam svasti vaḥ pārāya tamasah parastāt
shlok translations →
ॐ
यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ ५॥
yasmin dyauḥ prthivi cantarikṣamotam manaḥ saha prāṇaiśca sarvaiḥ. tamevaikam jānatha ātmānamanyā vāco vimuñcathāmrtasyaisa setuh
shlok translations →
ॐ
प्रणवो धनुः शारो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥ ४॥
pranavo dhanuḥ śāro hyātmā brahma tallakṣyamucyate. apramattena veddhavyam śaravat tanmayo bhavet
shlok translations →
ॐ
धनुर् गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासा निशितं सन्धयीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ३ ॥
dhanur grhītvaupaniṣadam mahāstram śaram hyupāsā niśitam sandhayīta. ayamya tadbhāvagatena cetasā laksyam tadevāksaram somya viddhi
shlok translations →
ॐ
यदर्चिमद्यदणुभ्योऽणु च यस्मिल्लोका निहिता लोकिनश्च । तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥ २॥
yadarcimadyadaṇubhyo'ņu ca yasmimllokā nihitā lokinaśca. tadetadakṣaram brahma sa prāṇastadu vānmanaḥ tadetatsatyam tadamṛtam tadveddhavyam somya viddhi
shlok translations →
ॐ
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् । एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ १०॥ ॥ इति मुण्डकोपनिषदि द्वितीयमुण्डके प्रथमः खण्डः ॥
puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam . etadyo veda nihitaṃ guhāyāṃ so’vidyāgranthiṃ vikiratīha somya .. 10.. .. iti muṇḍakopaniṣadi dvitīyamuṇḍake prathamaḥ khaṇḍaḥ ..
shlok translations →
ॐ
अतः समुद्रा गिरयश्च सर्वेऽस्मात् स्यन्दन्ते सिन्धवः सर्वरूपाः । अतश्च सर्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९॥
ataḥ samudrā girayaśca sarve’smāt syandante sindhavaḥ sarvarūpāḥ . ataśca sarvā oṣadhayo rasaśca yenaiṣa bhūtaistiṣṭhate hyantarātmā .. 9..
shlok translations →
ॐ
सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त होमाः । सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥ ८॥
sapta prāṇāḥ prabhavanti tasmāt saptārciṣaḥ samidhaḥ sapta homāḥ . sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta .. 8..
shlok translations →
ॐ
तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि । प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ७॥
tasmācca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṃsi . prāṇāpānau vrīhiyavau tapaśca śraddhā satyaṃ brahmacaryaṃ vidhiśca .. 7..
shlok translations →
ॐ
तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च । संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६॥
tasmādṛcaḥ sāma yajūṃṣi dīkṣā yajñāśca sarve kratavo dakṣiṇāśca . saṃvatsaraśca yajamānaśca lokāḥ somo yatra pavate yatra sūryaḥ .. 6..
shlok translations →
ॐ
तस्मादग्निः समिधो यस्य सूर्यः सोमात् पर्जन्य ओषधयः पृथिव्याम् । पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात् सम्प्रसूताः ॥ ५॥
tasmādagniḥ samidho yasya sūryaḥ somāt parjanya oṣadhayaḥ pṛthivyām . pumān retaḥ siñcati yoṣitāyāṃ bahvīḥ prajāḥ puruṣāt samprasūtāḥ .. 5..
shlok translations →
ॐ
अग्नीर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग् विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४॥
agnīrmūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāg vivṛtāśca vedāḥ . vāyuḥ prāṇo hṛdayaṃ viśvamasya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā .. 4..
shlok translations →
ॐ
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ३॥
etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca . khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī .. 3..
shlok translations →
ॐ
दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः ॥ २॥
divyo hyamūrtaḥ puruṣaḥ sa bāhyābhyantaro hyajaḥ . aprāṇo hyamanāḥ śubhro hyakṣarāt parataḥ paraḥ .. 2..
shlok translations →
ॐ
तदेतत् सत्यं यथा सुदीप्तात् पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापि यन्ति ॥ १॥
tadetat satyaṃ yathā sudīptāt pāvakādvisphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ . tathā’kṣarādvividhāḥ somya bhāvāḥ prajāyante tatra caivāpi yanti .. 1..
shlok translations →
ॐ
तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १३॥ ॥ इति मुण्डकोपनिषदि प्रथममुण्डके द्वितीयः खण्डः ॥
tasmai sa vidvānupasannāya samyak praśāntacittāya śamānvitāya . yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām .. 13.. .. iti muṇḍakopaniṣadi prathamamuṇḍake dvitīyaḥ khaṇḍaḥ ..
shlok translations →
ॐ
परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२॥
parīkṣya lokān karmacitān brāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena . tadvijñānārthaṃ sa gurumevābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭham .. 12..
shlok translations →
ॐ
तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११॥
tapaḥśraddhe ye hyupavasantyaraṇye śāntā vidvāṃso bhaikṣyacaryāṃ carantaḥ . sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā .. 11..
shlok translations →
ॐ
इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥ १०॥
iṣṭāpūrtaṃ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ . nākasya pṛṣṭhe te sukṛte’nubhūtvemaṃ lokaṃ hīnataraṃ vā viśanti .. 10..
shlok translations →
ॐ
अविद्यायं बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत् कर्मिणो न प्रवेदयन्ति रागात् तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ९॥
avidyāyaṃ bahudhā vartamānā vayaṃ kṛtārthā ityabhimanyanti bālāḥ . yat karmiṇo na pravedayanti rāgāt tenāturāḥ kṣīṇalokāścyavante .. 9..
shlok translations →
ॐ
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः । जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ८॥
avidyāyāmantare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ . jaṅghanyamānāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ .. 8..
shlok translations →
ॐ
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ ७॥
plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṃ yeṣu karma . etacchreyo ye’bhinandanti mūḍhā jarāmṛtyuṃ te punarevāpi yanti .. 7..
shlok translations →
ॐ
एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ६॥
ehyehīti tamāhutayaḥ suvarcasaḥ sūryasya raśmibhiryajamānaṃ vahanti . priyāṃ vācamabhivadantyo’rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ .. 6..
shlok translations →
ॐ
एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् । तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥ ५॥
eteṣu yaścarate bhrājamāneṣu yathākālaṃ cāhutayo hyādadāyan . taṃ nayantyetāḥ sūryasya raśmayo yatra devānāṃ patireko’dhivāsaḥ .. 5..
shlok translations →
ॐ
काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥ ४॥
kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā . sphuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ .. 4..
shlok translations →
ॐ
यस्याग्निहोत्रमदर्शमपौर्णमास- मचातुर्मास्यमनाग्रयणमतिथिवर्जितं च । अहुतमवैश्वदेवमविधिना हुत- मासप्तमांस्तस्य लोकान् हिनस्ति ॥ ३॥
yasyāgnihotramadarśamapaurṇamāsa- macāturmāsyamanāgrayaṇamatithivarjitaṃ ca . ahutamavaiśvadevamavidhinā huta- māsaptamāṃstasya lokān hinasti .. 3..
shlok translations →
ॐ
यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने । तदाऽऽज्यभागावन्तरेणाऽऽहुतीः प्रतिपादयेत् ॥ २॥
yadā lelāyate hyarciḥ samiddhe havyavāhane . tadā”jyabhāgāvantareṇā”hutīḥ pratipādayet .. 2..
shlok translations →
ॐ
तदेतत् सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि । तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १॥
tadetat satyaṃ mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā santatāni . tānyācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke .. 1..
shlok translations →
ॐ
यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तापः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायाते ॥ ९॥ ॥ इति मुण्डकोपनिषदि प्रथममुण्डके प्रथमः खण्डः ॥
yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tāpaḥ . tasmādetadbrahma nāma rūpamannaṃ ca jāyāte .. 9.. .. iti muṇḍakopaniṣadi prathamamuṇḍake prathamaḥ khaṇḍaḥ ..
shlok translations →
ॐ
तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८॥
tapasā cīyate brahma tato’nnamabhijāyate . annāt prāṇo manaḥ satyaṃ lokāḥ karmasu cāmṛtam .. 8..
shlok translations →
ॐ
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम् ॥ ७॥
yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ sambhavanti . yathā sataḥ puruṣāt keśalomāni tathā’kṣarāt sambhavatīha viśvam .. 7..
shlok translations →
ॐ
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण- मचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ ६॥
yattadadreśyamagrāhyamagotramavarṇa- macakṣuḥśrotraṃ tadapāṇipādam . nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tadavyayaṃ yadbhūtayoniṃ paripaśyanti dhīrāḥ .. 6..
shlok translations →
ॐ
तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ॥ ५॥
tatrāparā ṛgvedo yajurvedaḥ sāmavedo’tharvavedaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣamiti . atha parā yayā tadakṣaramadhigamyate .. 5..
shlok translations →
ॐ
तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥ ४॥
tasmai sa hovāca . dve vidye veditavye iti ha sma yadbrahmavido vadanti parā caivāparā ca .. 4..
shlok translations →
ॐ
शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३॥
śaunako ha vai mahāśālo’ṅgirasaṃ vidhivadupasannaḥ papraccha . kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavatīti .. 3..
shlok translations →
ॐ
अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तं पुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवाहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ॥ २॥
atharvaṇe yāṃ pravadeta brahmā’tharvā taṃ purovācāṅgire brahmavidyām . sa bhāradvājāya satyavāhāya prāha bhāradvājo’ṅgirase parāvarām .. 2..
shlok translations →
ॐ
ॐ ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥ १॥
oṃ brahmā devānāṃ prathamaḥ sambabhūva viśvasya kartā bhuvanasya goptā . sa brahmavidyāṃ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha .. 1..
shlok translations →
ॐ
॥ श्रीः॥ ॥ मुण्डकोपनिषत् ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु। ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
.. śrīḥ.. .. muṇḍakopaniṣat .. oṃ bhadraṃ karṇebhiḥ śruṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ . sthirairaṅgaistuṣṭuvāgͫsastanūbhirvyaśema devahitaṃ yadāyuḥ . svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ . svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu. .. oṃ śāntiḥ śāntiḥ śāntiḥ ..
shlok translations →
ॐ
सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः। येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् ॥
satyameva jayate nānṛtaṁ satyena panthā vitato devayānaḥ | yenākramantyṛṣayo hyāptakāmā yatra tat satyasya paramaṁ nidhānam ||
shlok translations →