Mundaka Upanishad
11 Shlok from Mundaka Upanishad
ॐ
यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तापः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायाते ॥ ९॥ ॥ इति मुण्डकोपनिषदि प्रथममुण्डके प्रथमः खण्डः ॥
yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tāpaḥ . tasmādetadbrahma nāma rūpamannaṃ ca jāyāte .. 9.. .. iti muṇḍakopaniṣadi prathamamuṇḍake prathamaḥ khaṇḍaḥ ..
ॐ
तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८॥
tapasā cīyate brahma tato’nnamabhijāyate . annāt prāṇo manaḥ satyaṃ lokāḥ karmasu cāmṛtam .. 8..
ॐ
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम् ॥ ७॥
yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ sambhavanti . yathā sataḥ puruṣāt keśalomāni tathā’kṣarāt sambhavatīha viśvam .. 7..
ॐ
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण- मचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ ६॥
yattadadreśyamagrāhyamagotramavarṇa- macakṣuḥśrotraṃ tadapāṇipādam . nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tadavyayaṃ yadbhūtayoniṃ paripaśyanti dhīrāḥ .. 6..
ॐ
तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ॥ ५॥
tatrāparā ṛgvedo yajurvedaḥ sāmavedo’tharvavedaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣamiti . atha parā yayā tadakṣaramadhigamyate .. 5..
ॐ
तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥ ४॥
tasmai sa hovāca . dve vidye veditavye iti ha sma yadbrahmavido vadanti parā caivāparā ca .. 4..
ॐ
शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३॥
śaunako ha vai mahāśālo’ṅgirasaṃ vidhivadupasannaḥ papraccha . kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavatīti .. 3..
ॐ
अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तं पुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवाहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ॥ २॥
atharvaṇe yāṃ pravadeta brahmā’tharvā taṃ purovācāṅgire brahmavidyām . sa bhāradvājāya satyavāhāya prāha bhāradvājo’ṅgirase parāvarām .. 2..
ॐ
ॐ ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥ १॥
oṃ brahmā devānāṃ prathamaḥ sambabhūva viśvasya kartā bhuvanasya goptā . sa brahmavidyāṃ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha .. 1..
ॐ
॥ श्रीः॥ ॥ मुण्डकोपनिषत् ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु। ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
.. śrīḥ.. .. muṇḍakopaniṣat .. oṃ bhadraṃ karṇebhiḥ śruṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ . sthirairaṅgaistuṣṭuvāgͫsastanūbhirvyaśema devahitaṃ yadāyuḥ . svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ . svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu. .. oṃ śāntiḥ śāntiḥ śāntiḥ ..
ॐ
सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः। येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् ॥
satyameva jayate nānṛtaṁ satyena panthā vitato devayānaḥ | yenākramantyṛṣayo hyāptakāmā yatra tat satyasya paramaṁ nidhānam ||