Mundaka Upanishad

Mundaka Upanishad

The Mundaka Upanishad is embedded inside Atharva Veda. It is a poetic verse style Upanishad, with 64 verses, written in the form of mantras. However, these mantras are not used in rituals, rather they are used for teaching and meditation on spiritual knowledge.
The Mundaka Upanishad contains three Mundakams (parts), each with two sections. The first Mundakam, states Roer, defines the science of "Higher Knowledge" and "Lower Knowledge", and then asserts that acts of oblations and pious gifts are foolish, and do nothing to reduce unhappiness in current life or next, rather it is knowledge that frees. The second Mundakam describes the nature of the Brahman, the Self, the relation between the empirical world and the Brahman, and the path to know Brahman. The third Mundakam expands the ideas in the second Mundakam and then asserts that the state of knowing Brahman is one of freedom, fearlessness, complete liberation, self-sufficiency and bliss.

55 Shlok from Mundaka Upanishad

तदेतत् सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ११॥ ॥ इति मुण्डकोपनिषदि तृतीयमुण्डके द्वितीयः खण्डः ॥ ॥ इत्यथर्ववेदीय मुण्डकोपनिषत्समाप्ता ॥

tadetat satyamṛṣirangirāḥ purovāca naitadacīrṇavrato'dhīte. namah paramarsibhyo namah paramarsibhyah iti munḍakopanisadi tṛtīyamuṇḍake dvitiyaḥ khandaḥ.. .. ityatharvavediya mundakopanisatsamāptā..

shlok translations →

तदेतदृचाऽभ्युक्तम् । क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद् यैस्तु चीर्णम् ॥ १०॥

tadetadrcā'bhyuktam. kriyavantaḥ śrotriyā brahmaniṣṭhāḥ svayam juhvata ekarṣim śraddhayantaḥ. teṣāmevaitām brahmavidyām vadeta śirovratam vidhivad yaistu cīrṇam

shlok translations →

यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामां- स्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ॥ १० ॥ ॥ इति मुण्डकोपनिषदि तृतीयमुण्डके प्रथमः खण्डः ॥

10

yam yam lokam manasā samvibhāti viśuddhasattvaḥ kāmayate yāmśca kāmān. tam tam lokam jayate tāmśca kāmām- stasmādātmajñam hyarcayet bhūtikāmah iti muṇḍakopaniṣadi tṛtīyamuṇḍake prathamaḥ khaṇḍaḥ...

shlok translations →

स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति । तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ ९॥

sa yo ha vai tat paramam brahma veda brahmaiva bhavati nāsyābrahmavitkule bhavati. tarati śokam tarati pāpmānam guhägranthibhyo vimukto'mṛto bhavati .. 9..

shlok translations →

यथा नद्यः स्यन्दमानाः समुद्रेऽ स्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ८॥

yathā nadyaḥ syandamānāḥ samudre' stam gacchanti nāmarūpe vihāya. tathā vidvān nāmarūpādvimuktaḥ parātparam puruşamupaiti divyam

shlok translations →

गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्वे एकीभवन्ति ॥ ७॥

gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu. karmāņi vijñānamayaśca ātmā pare'vyaye sarve ekībhavanti

shlok translations →

वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः । ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ६॥

vedāntavijñānasuniścitārthāḥ samnyāsayogād yatayaḥ śuddhasattvāh . te brahmalokeşu parāntakāle parāmrtāh parimucyanti sarve

shlok translations →

सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥ ५॥

samprāpyainamṛṣayo jñānatṛptāḥ kṛtātmāno vītarāgāḥ praśāntāḥ te sarvagam sarvataḥ prāpya dhīrā yuktātmānaḥ sarvamevāviśanti..

shlok translations →

नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाप्यलिङ्गात् । एतैरुपायैर्यतते यस्तु विद्वां- स्तस्यैष आत्मा विशते ब्रह्मधाम ॥४॥

nāyamātmā balahinena labhyo na ca pramādāt tapaso vāpyalingāt etairupāyairyatate yastu vidvām- stasyaiṣa ātmā visate brahmadhāma

shlok translations →

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्य-स्तस्यैष आत्मा विवृणुते तनूं स्वाम्॥ ३॥

nāyamātmā pravacanena labhyo na medhaya na bahuna śrutena yamevaişa vṛṇute tena labhya- stasyaiṣa ātmā vivṛṇute tanūm svām

shlok translations →

कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र । पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ॥२॥

kāmān yaḥ kāmayate manyamānaḥ sa kāmabhirjāyate tatra tatra. paryāptakāmasya kṛtātmanastu ihaiva sarve praviliyanti kāmāh

shlok translations →

स वेदैतत् परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् । उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥ १॥

sa vedaitat paramam brahma dhāma yatra viśvam nihitam bhāti subhram upāsate puruşam ye hyakāmāste śukrametadativartanti dhīrāh

shlok translations →

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १० ॥

na tatra suryo bhāti na candratārakam nemā vidyuto bhānti kuto'yamagniḥ. tameva bhāntamanubhāti sarvam tasya bhāsā sarvamidam vibhāti

shlok translations →

हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषं ज्योतिस्तद् यदात्मविदो विदुः ॥ ९॥

9

hiranmaye pare kośe virajam brahma niskalam. tacchubhram jyotisam jyotistad yadātmavido viduh

shlok translations →

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ८॥

bhidyate hrdayagranthiśchidyante sarvasamsayāḥ. kṣiyante cāsya karmāņi tasmin dṛṣṭe paravare

shlok translations →

यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि । दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥ मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय । तद् विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद् विभाति ॥ ७॥

yaḥ sarvajñaḥ sarvavid yasyaiṣa mahimā bhuvi. divye brahmapure hyeṣa vyomnyātmā pratiṣṭhitaḥ.. manomayaḥ prāṇaśarīranetā pratisthito'nne hṛdayam sannidhāya. tad vijñānena paripasyanti dhīrā ānandarūpamamrtam yad vibhāti

shlok translations →

अरा इव रथनाभौ संहता यत्र नाड्यः । स एषोऽन्तश्चरते बहुधा जायमानः । ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात् ॥ ६॥

arā iva rathanābhau samhatā yatra nāḍyaḥ. sa eşo'ntaścarate bahudhā jāyamānaḥ. omityevam dhyāyatha ātmānam svasti vaḥ pārāya tamasah parastāt

shlok translations →

यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ ५॥

yasmin dyauḥ prthivi cantarikṣamotam manaḥ saha prāṇaiśca sarvaiḥ. tamevaikam jānatha ātmānamanyā vāco vimuñcathāmrtasyaisa setuh

shlok translations →

प्रणवो धनुः शारो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥ ४॥

pranavo dhanuḥ śāro hyātmā brahma tallakṣyamucyate. apramattena veddhavyam śaravat tanmayo bhavet

shlok translations →

धनुर् गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासा निशितं सन्धयीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ३ ॥

dhanur grhītvaupaniṣadam mahāstram śaram hyupāsā niśitam sandhayīta. ayamya tadbhāvagatena cetasā laksyam tadevāksaram somya viddhi

shlok translations →

यदर्चिमद्यदणुभ्योऽणु च यस्मिल्लोका निहिता लोकिनश्च । तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥ २॥

yadarcimadyadaṇubhyo'ņu ca yasmimllokā nihitā lokinaśca. tadetadakṣaram brahma sa prāṇastadu vānmanaḥ tadetatsatyam tadamṛtam tadveddhavyam somya viddhi

shlok translations →

पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् । एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ १०॥ ॥ इति मुण्डकोपनिषदि द्वितीयमुण्डके प्रथमः खण्डः ॥

puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam . etadyo veda nihitaṃ guhāyāṃ so’vidyāgranthiṃ vikiratīha somya .. 10.. .. iti muṇḍakopaniṣadi dvitīyamuṇḍake prathamaḥ khaṇḍaḥ ..

shlok translations →

अतः समुद्रा गिरयश्च सर्वेऽस्मात् स्यन्दन्ते सिन्धवः सर्वरूपाः । अतश्च सर्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९॥

ataḥ samudrā girayaśca sarve’smāt syandante sindhavaḥ sarvarūpāḥ . ataśca sarvā oṣadhayo rasaśca yenaiṣa bhūtaistiṣṭhate hyantarātmā .. 9..

shlok translations →

सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त होमाः । सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥ ८॥

sapta prāṇāḥ prabhavanti tasmāt saptārciṣaḥ samidhaḥ sapta homāḥ . sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta .. 8..

shlok translations →

तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि । प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ७॥

tasmācca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṃsi . prāṇāpānau vrīhiyavau tapaśca śraddhā satyaṃ brahmacaryaṃ vidhiśca .. 7..

shlok translations →

तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च । संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६॥

tasmādṛcaḥ sāma yajūṃṣi dīkṣā yajñāśca sarve kratavo dakṣiṇāśca . saṃvatsaraśca yajamānaśca lokāḥ somo yatra pavate yatra sūryaḥ .. 6..

shlok translations →

तस्मादग्निः समिधो यस्य सूर्यः सोमात् पर्जन्य ओषधयः पृथिव्याम् । पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात् सम्प्रसूताः ॥ ५॥

tasmādagniḥ samidho yasya sūryaḥ somāt parjanya oṣadhayaḥ pṛthivyām . pumān retaḥ siñcati yoṣitāyāṃ bahvīḥ prajāḥ puruṣāt samprasūtāḥ .. 5..

shlok translations →

अग्नीर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग् विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४॥

agnīrmūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāg vivṛtāśca vedāḥ . vāyuḥ prāṇo hṛdayaṃ viśvamasya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā .. 4..

shlok translations →

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ३॥

etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca . khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī .. 3..

shlok translations →

दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः ॥ २॥

divyo hyamūrtaḥ puruṣaḥ sa bāhyābhyantaro hyajaḥ . aprāṇo hyamanāḥ śubhro hyakṣarāt parataḥ paraḥ .. 2..

shlok translations →

तदेतत् सत्यं यथा सुदीप्तात् पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापि यन्ति ॥ १॥

tadetat satyaṃ yathā sudīptāt pāvakādvisphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ . tathā’kṣarādvividhāḥ somya bhāvāḥ prajāyante tatra caivāpi yanti .. 1..

shlok translations →

तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १३॥ ॥ इति मुण्डकोपनिषदि प्रथममुण्डके द्वितीयः खण्डः ॥

tasmai sa vidvānupasannāya samyak praśāntacittāya śamānvitāya . yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām .. 13.. .. iti muṇḍakopaniṣadi prathamamuṇḍake dvitīyaḥ khaṇḍaḥ ..

shlok translations →

परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२॥

parīkṣya lokān karmacitān brāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena . tadvijñānārthaṃ sa gurumevābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭham .. 12..

shlok translations →

तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११॥

tapaḥśraddhe ye hyupavasantyaraṇye śāntā vidvāṃso bhaikṣyacaryāṃ carantaḥ . sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā .. 11..

shlok translations →

इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥ १०॥

iṣṭāpūrtaṃ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ . nākasya pṛṣṭhe te sukṛte’nubhūtvemaṃ lokaṃ hīnataraṃ vā viśanti .. 10..

shlok translations →

अविद्यायं बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत् कर्मिणो न प्रवेदयन्ति रागात् तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ९॥

avidyāyaṃ bahudhā vartamānā vayaṃ kṛtārthā ityabhimanyanti bālāḥ . yat karmiṇo na pravedayanti rāgāt tenāturāḥ kṣīṇalokāścyavante .. 9..

shlok translations →

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः । जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ८॥

avidyāyāmantare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ . jaṅghanyamānāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ .. 8..

shlok translations →

प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ ७॥

plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṃ yeṣu karma . etacchreyo ye’bhinandanti mūḍhā jarāmṛtyuṃ te punarevāpi yanti .. 7..

shlok translations →

एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ६॥

ehyehīti tamāhutayaḥ suvarcasaḥ sūryasya raśmibhiryajamānaṃ vahanti . priyāṃ vācamabhivadantyo’rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ .. 6..

shlok translations →

एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् । तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥ ५॥

eteṣu yaścarate bhrājamāneṣu yathākālaṃ cāhutayo hyādadāyan . taṃ nayantyetāḥ sūryasya raśmayo yatra devānāṃ patireko’dhivāsaḥ .. 5..

shlok translations →

काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥ ४॥

kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā . sphuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ .. 4..

shlok translations →

यस्याग्निहोत्रमदर्शमपौर्णमास- मचातुर्मास्यमनाग्रयणमतिथिवर्जितं च । अहुतमवैश्वदेवमविधिना हुत- मासप्तमांस्तस्य लोकान् हिनस्ति ॥ ३॥

yasyāgnihotramadarśamapaurṇamāsa- macāturmāsyamanāgrayaṇamatithivarjitaṃ ca . ahutamavaiśvadevamavidhinā huta- māsaptamāṃstasya lokān hinasti .. 3..

shlok translations →

यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने । तदाऽऽज्यभागावन्तरेणाऽऽहुतीः प्रतिपादयेत् ॥ २॥

yadā lelāyate hyarciḥ samiddhe havyavāhane . tadā”jyabhāgāvantareṇā”hutīḥ pratipādayet .. 2..

shlok translations →

तदेतत् सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि । तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १॥

tadetat satyaṃ mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā santatāni . tānyācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke .. 1..

shlok translations →

यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तापः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायाते ॥ ९॥ ॥ इति मुण्डकोपनिषदि प्रथममुण्डके प्रथमः खण्डः ॥

yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tāpaḥ . tasmādetadbrahma nāma rūpamannaṃ ca jāyāte .. 9.. .. iti muṇḍakopaniṣadi prathamamuṇḍake prathamaḥ khaṇḍaḥ ..

shlok translations →

तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८॥

tapasā cīyate brahma tato’nnamabhijāyate . annāt prāṇo manaḥ satyaṃ lokāḥ karmasu cāmṛtam .. 8..

shlok translations →

यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम् ॥ ७॥

yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ sambhavanti . yathā sataḥ puruṣāt keśalomāni tathā’kṣarāt sambhavatīha viśvam .. 7..

shlok translations →

यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण- मचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ ६॥

yattadadreśyamagrāhyamagotramavarṇa- macakṣuḥśrotraṃ tadapāṇipādam . nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tadavyayaṃ yadbhūtayoniṃ paripaśyanti dhīrāḥ .. 6..

shlok translations →

तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ॥ ५॥

tatrāparā ṛgvedo yajurvedaḥ sāmavedo’tharvavedaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣamiti . atha parā yayā tadakṣaramadhigamyate .. 5..

shlok translations →

तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥ ४॥

tasmai sa hovāca . dve vidye veditavye iti ha sma yadbrahmavido vadanti parā caivāparā ca .. 4..

shlok translations →

शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३॥

śaunako ha vai mahāśālo’ṅgirasaṃ vidhivadupasannaḥ papraccha . kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavatīti .. 3..

shlok translations →

अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तं पुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवाहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ॥ २॥

atharvaṇe yāṃ pravadeta brahmā’tharvā taṃ purovācāṅgire brahmavidyām . sa bhāradvājāya satyavāhāya prāha bhāradvājo’ṅgirase parāvarām .. 2..

shlok translations →

ॐ ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥ १॥

oṃ brahmā devānāṃ prathamaḥ sambabhūva viśvasya kartā bhuvanasya goptā . sa brahmavidyāṃ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha .. 1..

shlok translations →

॥ श्रीः॥ ॥ मुण्डकोपनिषत् ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु। ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

.. śrīḥ.. .. muṇḍakopaniṣat .. oṃ bhadraṃ karṇebhiḥ śruṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ . sthirairaṅgaistuṣṭuvāgͫsastanūbhirvyaśema devahitaṃ yadāyuḥ . svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ . svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu. .. oṃ śāntiḥ śāntiḥ śāntiḥ ..

shlok translations →

सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः। येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्‌ सत्यस्य परमं निधानम्‌ ॥

satyameva jayate nānṛtaṁ satyena panthā vitato devayānaḥ | yenākramantyṛṣayo hyāptakāmā yatra tat satyasya paramaṁ nidhānam ||

shlok translations →

Explore brah.ma

Create an Impact!

Keep Brah.ma Alive and Thriving

or Connect on Social

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Sanatani Dolls

Sanatani Dolls

A new life to stories and sanatan wisdom to kids
Dharmic Products

Dharmic Products

Products for enlightment straight from kashi
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection