Patanjali Yogasutra
35 Shlok from Patanjali Yogasutra
ॐ
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्ठानम् ।
asteyapratiṣṭhāyāṃ sarvaratnopasṭhānam।
ॐ
अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः।
ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ।
ॐ
कृतर्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ।। 22 ।।
kṛtarthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt ।। 22 ।।
ॐ
हेयं दुःखमनागतम् ।। 16 ।।
heyaṃ duḥkhamanāgatam ।। 16 ।।
ॐ
तत्र निरतिशयं सर्वज्ञबीजम् ।। 25 ।।
tatra niratiśayaṃ sarvajñabījam ।। 25 ।।
ॐ
ततः क्षीयते प्रकाशावरणम् ॥ २.५२॥
tataḥ kṣīyate prakāśāvaraṇam
ॐ
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम्॥४७॥
Prayatnaśaithilyānantasamāpattibhyām||47||
ॐ
अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः॥३॥
Avidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ||3||
ॐ
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः॥३०॥
Ahiṁsāsatyāsteyabrahmacaryāparigrahā yamāḥ||30||
ॐ
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्॥४॥
Avidyā kṣetramuttareṣāṁ prasuptatanuvicchinnodārāṇām||4||
ॐ
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति॥३४॥
Puruṣārthaśūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpapratiṣṭhā vā citiśaktiriti||34||
ॐ
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः॥१८॥
Virāmapratyayābhyāsapūrvaḥ saṁskāraśeṣo'nyaḥ||18||
ॐ
विवेकख्यातिरविप्लवा हानोपायः॥२६॥
Vivekakhyātiraviplavā hānopāyaḥ||26||
ॐ
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी॥३५॥
Viṣayavatī vā pravṛttirutpannā manasaḥ sthitinibandhinī||35||
ॐ
ततो द्वन्द्वानभिघातः॥४८॥
Tato dvandvānabhighātaḥ||48||
ॐ
वितर्कबाधने प्रतिपक्षभावनम्॥३३॥
Vitarkabādhane pratipakṣabhāvanam||33||
ॐ
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः॥२४॥
Kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ||24||
ॐ
तीव्रसंवेगानामासन्नः॥२१॥
Tīvrasaṁvegānāmāsannaḥ||21||
ॐ
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्॥३७॥
Asteyapratiṣṭhāyāṁ sarvaratnopasthānam||37||
ॐ
अथ योगानुशासनम्॥१॥
Atha yogānuśāsanam||1||
ॐ
अनालोक्य व्ययं कर्ता अनाथः कलहप्रियः । आतुरः सर्वक्षेत्रेषु नरः शीघ्रं विनश्यति ॥
anālokya vyayaṃ kartā anāthaḥ kalahapriyaḥ | āturaḥ sarvakṣetreṣu naraḥ śīghraṃ vinaśyati ||
ॐ
अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः॥३९॥
Aparigrahasthairye janmakathantāsambodhaḥ||39||
ॐ
धारणासु च योग्यता मनसः॥५३॥
Dhāraṇāsu ca yogyatā manasaḥ||53||
ॐ
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः॥१४॥
Sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ||14||
ॐ
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः॥४१॥
Kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ||41||
ॐ
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः॥२२॥
Mṛdumadhyādhimātratvāttato'pi viśeṣaḥ||22||
ॐ
ओगस्चितव्र्तिनिरोधह्
Yogascitavrtinirodhah
ॐ
अभ्यासवैराग्याभ्यां तन्निरोधः॥१२॥
Abhyāsavairāgyābhyāṁ tannirodhaḥ||12||
ॐ
प्रत्यक्षानुमानागमाः प्रमाणानि॥७॥
Pratyakṣānumānāgamāḥ pramāṇāni||7||
ॐ
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा॥२७॥
Tasya saptadhā prāntabhūmiḥ prajñā||27||
ॐ
तदा द्रष्टुः स्वरूपेऽवस्थानम्॥३॥
Tadā draṣṭuḥ svarūpe'vasthānam||3||
ॐ
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्॥२०॥
Śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām||20||
ॐ
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्॥१६॥
Tatparaṁ puruṣakhyāterguṇavaitṛṣṇyam||16||
ॐ
स्थिरसुखमासनम्॥४६॥
Sthirasukhamāsanam||
ॐ
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः॥९॥
Śabdajñānānupātī vastuśūnyo vikalpaḥ||9||