Patanjali Yogasutra

null

35 Shlok from Patanjali Yogasutra

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्ठानम् ।

asteyapratiṣṭhāyāṃ sarvaratnopasṭhānam।

अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः।

ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ।

कृतर्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ।। 22 ।।

kṛtarthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt ।। 22 ।।

हेयं दुःखमनागतम् ।। 16 ।।

heyaṃ duḥkhamanāgatam ।। 16 ।।

तत्र निरतिशयं सर्वज्ञबीजम् ।। 25 ।।

tatra niratiśayaṃ sarvajñabījam ।। 25 ।।

ततः क्षीयते प्रकाशावरणम् ॥ २.५२॥

tataḥ kṣīyate prakāśāvaraṇam

प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम्॥४७॥

Prayatnaśaithilyānantasamāpattibhyām||47||

अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः॥३॥

Avidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ||3||

अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः॥३०॥

Ahiṁsāsatyāsteyabrahmacaryāparigrahā yamāḥ||30||

अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्॥४॥

Avidyā kṣetramuttareṣāṁ prasuptatanuvicchinnodārāṇām||4||

पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति॥३४॥

Puruṣārthaśūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpapratiṣṭhā vā citiśaktiriti||34||

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः॥१८॥

Virāmapratyayābhyāsapūrvaḥ saṁskāraśeṣo'nyaḥ||18||

विवेकख्यातिरविप्लवा हानोपायः॥२६॥

Vivekakhyātiraviplavā hānopāyaḥ||26||

विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी॥३५॥

Viṣayavatī vā pravṛttirutpannā manasaḥ sthitinibandhinī||35||

ततो द्वन्द्वानभिघातः॥४८॥

Tato dvandvānabhighātaḥ||48||

वितर्कबाधने प्रतिपक्षभावनम्॥३३॥

Vitarkabādhane pratipakṣabhāvanam||33||

क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः॥२४॥

Kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ||24||

तीव्रसंवेगानामासन्नः॥२१॥

Tīvrasaṁvegānāmāsannaḥ||21||

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्॥३७॥

Asteyapratiṣṭhāyāṁ sarvaratnopasthānam||37||

अथ योगानुशासनम्॥१॥

Atha yogānuśāsanam||1||

अनालोक्य व्ययं कर्ता अनाथः कलहप्रियः । आतुरः सर्वक्षेत्रेषु नरः शीघ्रं विनश्यति ॥

anālokya vyayaṃ kartā anāthaḥ kalahapriyaḥ | āturaḥ sarvakṣetreṣu naraḥ śīghraṃ vinaśyati ||

अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः॥३९॥

Aparigrahasthairye janmakathantāsambodhaḥ||39||

धारणासु च योग्यता मनसः॥५३॥

Dhāraṇāsu ca yogyatā manasaḥ||53||

स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः॥१४॥

Sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ||14||

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः॥४१॥

Kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ||41||

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः॥२२॥

Mṛdumadhyādhimātratvāttato'pi viśeṣaḥ||22||

ओगस्चितव्र्तिनिरोधह्

Yogascitavrtinirodhah

अभ्यासवैराग्याभ्यां तन्निरोधः॥१२॥

Abhyāsavairāgyābhyāṁ tannirodhaḥ||12||

प्रत्यक्षानुमानागमाः प्रमाणानि॥७॥

Pratyakṣānumānāgamāḥ pramāṇāni||7||

तस्य सप्तधा प्रान्तभूमिः प्रज्ञा॥२७॥

Tasya saptadhā prāntabhūmiḥ prajñā||27||

तदा द्रष्टुः स्वरूपेऽवस्थानम्॥३॥

Tadā draṣṭuḥ svarūpe'vasthānam||3||

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्॥२०॥

Śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām||20||

तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्॥१६॥

Tatparaṁ puruṣakhyāterguṇavaitṛṣṇyam||16||

स्थिरसुखमासनम्॥४६॥

Sthirasukhamāsanam||

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः॥९॥

Śabdajñānānupātī vastuśūnyo vikalpaḥ||9||

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection
Sip in Style

Sip in Style

Explore Our Collection of Sanatan-Inspired Mugs