
Sanskrit Subhashitani
7 Shlok from Sanskrit Subhashitani
ॐ
उत्तमोऽप्रार्थितो दत्ते मध्यमः प्रार्थितः पुनः। याचकैर्याच्यमानोऽपि दत्ते न त्वधमाधमः॥
uttamo’prārthito datte madhyamaḥ prārthitaḥ punaḥ| yācakairyācyamāno’pi datte na tvadhamādhamaḥ||
shlok translations →
ॐ
अग्निशेषमृणशेषं शत्रुशेषं तथैव च | पुन: पुन: प्रवर्धेत तस्माच्शेषं न कारयेत् ||
agnisheshamriansheshan shatrusheshan tathaiv ch | punah: punah: pravardhet tasmaachsheshan n kaaryet ||
shlok translations →
ॐ
सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा। शान्ति: पत्नी क्षमा पुत्र: षडेते मम बान्धवा:॥
satya mata pita gyaanam dharmo bhrata daya sakha. shantih patni lshama putrah shedete mam baandhawaah.
shlok translations →
ॐ
गौरवं प्राप्यते दानात न तु वित्तस्य संचयात् । स्थितिः उच्चैः पयोदानां पयोधीनाम अधः स्थितिः ॥
gauravaṃ prāpyate dānāta na tu vittasya saṃcayāt | sthitiḥ uccaiḥ payodānāṃ payodhīnāma adhaḥ sthitiḥ ||
shlok translations →
ॐ
परो अपि हितवान् बन्धुः बन्धुः अपि अहितः परः। अहितः देहजः व्याधिः हितम् आरण्यं औषधम्।।
paro api hitavān bandhuḥ bandhuḥ api ahitaḥ paraḥ| ahitaḥ dehajaḥ vyādhiḥ hitam āraṇyaṃ auṣadham||
shlok translations →
ॐ
भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती। तत्रापि काव्यं मधुरं तस्मादपि सुभाषितम्॥
bhāṣāsu mukhyā madhurā divyā gīrvāṇabhāratī| tatrāpi kāvyaṃ madhuraṃ tasmādapi subhāṣitam||
shlok translations →
ॐ
अलसस्य कुतो विद्या ,अविद्यस्य कुतो धनम् । अधनस्य कुतो मित्रम् ,अमित्रस्य कुतः सुखम् ॥
alasasy kuto vidyaa , avidyasy kuto dhanam । adhanasy kuto mitram , amitrasy kutah sukham ॥
shlok translations →