Srimad Bhagvatam

Srimad Bhagvatam

Bhagavata Purana also known as Śrīmad Bhāgavata Mahā-purāṇa, Śrīmad Bhāgvatam or Bhāgvata, is one of Hinduism's eighteen great Puranas.It promotes bhakti (devotion) to Krishna integrating themes from the Advaitha(monism) philosophy of Adi Shankara, Vishisthadvaita (qualified monism) of Ramanujacharya and Dvaita (dualism) of Madhavacharya. Bhagvata Purana is not the same as Bhagvad Gita.
Srimad Bhagvatam, also known as the Bhagavata Purana, is a revered Hindu scripture that holds a significant place within the Vaishnavism tradition. It is considered one of the eighteen Mahapuranas, ancient texts that contain stories and teachings related to various aspects of Hindu mythology, cosmology, and philosophy. The Srimad Bhagvatam is divided into twelve books (Cantos) and consists of approximately 18,000 verses. It primarily focuses on the life and teachings of Lord Krishna, one of the incarnations of Lord Vishnu. The scripture is believed to have been compiled by the sage Vyasa. Key aspects of the Srimad Bhagvatam include: **1. Bhakti (Devotion)**: The Bhagvatam places a strong emphasis on devotion (bhakti) as the path to attain union with the divine. It describes various forms of devotional practices, such as hearing and chanting the glories of the Lord, engaging in service, and cultivating love and surrender. **2. Krishna's Childhood and Pastimes**: The Bhagvatam narrates enchanting stories from Krishna's childhood and early life, known as lilas. These stories depict Krishna's divine playfulness, miracles, interactions with devotees, and his ability to captivate hearts through his divine presence. **3. Philosophical Teachings**: The scripture delves into philosophical concepts and metaphysical truths, including the nature of the soul, the concept of God, the illusion of material existence, karma (law of cause and effect), and the ultimate goal of life – attaining spiritual liberation and eternal bliss. **4. Divine Forms and Incarnations**: The Bhagvatam acknowledges the existence of multiple divine forms and incarnations of Lord Vishnu, highlighting the divine manifestations and their purposes in the cosmic order. **5. Universal Creation and Cosmology**: It presents cosmological descriptions, including the process of universal creation, the various realms of existence, and the cycles of creation, maintenance, and dissolution. **6. Stories of Devotees and Saints**: The Bhagvatam includes narratives of devotees and saints who embody different paths of devotion and provide inspiration and guidance to seekers on their spiritual journeys. **7. The Bhakti Yoga Path**: The Bhagvatam emphasizes the practice of Bhakti Yoga as the most accessible and effective path for spiritual realization in the current age, known as Kali Yuga. The Srimad Bhagvatam is highly revered by followers of Vaishnavism and has had a profound influence on Hindu culture, literature, art, and devotional practices. It is regarded as a repository of divine wisdom and a guide for seekers of spiritual enlightenment and divine love.

17 Shlok from Srimad Bhagvatam

नैमिषेऽनिमिषक्षेत्रे ऋशयः शौनकादयः। सत्त्रं स्वर्गाय लोकाय सहस्रसममासत॥४॥

Nāmiṣe'nimiṣakṣetre ṛṣayaḥ śaunakādayaḥ| Sattraṁ svargāya lokāya sahasrasamamāsata||4||

shlok translations →

यानि वेदविदां श्रेष्ठो भगवान्बादरायणः। अन्ये च मुनयः सूत परावरविदो विदुः॥७॥

Yāni vedavidāṁ śreṣṭho bhagavānbādarāyaṇaḥ| Anye ca munayaḥ sūta parāvaravido viduḥ||7||

shlok translations →

यं प्रव्रजन्तमनुपेतमपेत कृत्यं द्वैपायनो विरह कातर आजुहाव। पुत्रेति तन्मयतया तरवोऽभिनेदु: तं सर्वभूतह्र्दयं मुनिमानतोस्मि॥

yaṃ pravrajantamanupetamapeta kṛtyaṃ dvaipāyano viraha kātara ājuhāva| putreti tanmayatayā taravo’bhinedu: taṃ sarvabhūtahrdayaṃ munimānatosmi||

shlok translations →

ॐ नमो भगवते वासुदेवाय॥ जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः। तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि॥१॥

Om̐ namo bhagavate vāsudevāya|| Janmādyasya yato'nvayāditarataścārtheṣvabhijñaḥ svarāṭ tene brahma hṛdā ya ādikavaye muhyanti yatsūrayaḥ| Tejovārimṛdāṁ yathā vinimayo yatra trisargo'mṛṣā dhāmnā svena sadā nirastakuhakaṁ satyaṁ paraṁ dhīmahi||1||

shlok translations →

वयं तु न वितृप्याम उत्तमश्लोकविक्रमे। यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे॥१९॥

Vayaṁ tu na vitṛpyāma uttamaślokavikrame| Yāchṛṇvatāṁ rasajñānāṁ svādu svādu pade pade||19||

shlok translations →

शृण्वतां स्वकथाः कृष्णः पुण्यश्रवणकीर्तनः। हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम्॥१७॥

Śṛṇvatāṁ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ| Hṛdyantaḥstho hyabhadrāṇi vidhunoti suhṛtsatām||17||

shlok translations →

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्।।3.10।।

saha-yajñāḥ prajāḥ sṛiṣhṭvā purovācha prajāpatiḥ anena prasaviṣhyadhvam eṣha vo ’stviṣhṭa-kāma-dhuk

shlok translations →

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चित: | इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मन: || 60||

yatato hyapi kaunteya puruṣhasya vipaśhchitaḥ indriyāṇi pramāthīni haranti prasabhaṁ manaḥ।60।

shlok translations →

श्री भगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम्। विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।4.1।।

śhrī bhagavān uvācha imaṁ vivasvate yogaṁ proktavān aham avyayam vivasvān manave prāha manur ikṣhvākave ’bravīt

shlok translations →

वासुदेवे भगवति भक्तियोगः प्रयोजितः। जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम्॥७॥

Vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ| Janayatyāśu vairāgyaṁ jñānaṁ ca yadahaitukam||7||

shlok translations →

धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते। नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः॥९॥

Dharmasya hyāpavargyasya nārtho'rthāyopakalpate| Nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ||9||

shlok translations →

धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः। नोत्पादयेद्यदि रतिं श्रम एव हि केवलम्॥८॥

Dharmaḥ svanuṣṭhitaḥ puṁsāṁ viṣvaksenakathāsu yaḥ| Notpādayedyadi ratiṁ śrama eva hi kevalam||8||

shlok translations →

क्वाहं तमो-महद्-अहं-ख-चराग्नि-वार्-भू- संवेष्टिताण्ड-घट-सप्त-वितस्ति-कायः । क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या- वाताध्व-रोम-विवरस्य च ते महित्वम् ।।

kvaahan tamo-mahad-ahan-kh-charaagni-vaar-bhu- sanveshtitaand-ghat-sapt-vitasti-kaayah । kvedriag-vidhaaviganitaand-paraanu-charyaa- vaataadhv-rom-vivarasy ch te mahitvam ।।

shlok translations →

वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम्। ब्रह्मेति परमात्मेति भगवानिति शब्द्यते॥११॥

Vadanti tattattvavidastattvaṁ yajjñānamadvayam| Brahmeti paramātmeti bhagavāniti śabdyate||11||

shlok translations →

निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम्। पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः॥३॥

Nigamakalpatarorgalitaṁ phalaṁ śukamukhādamṛtadravasaṁyutam| Pibata bhāgavataṁ rasamālayaṁ muhuraho rasikā bhuvi bhāvukāḥ||3||

shlok translations →

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥४॥

Nārāyaṇaṁ namaskṛtya naraṁ caiva narottamam| Devīṁ sarasvatīṁ vyāsaṁ tato jayamudīrayet||4||

shlok translations →

यः स्वानुभावमखिलश्रुतिसारमेकमध्यात्मदीपमतितितीर्षतां तमोऽन्धम्। संसारिणां करुणयाह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम्॥३॥

Yaḥ svānubhāvamakhilaśrutisāramekamadhyātmadīpamatititīrṣatāṁ tamo'ndham| Saṁsāriṇāṁ karuṇayāha purāṇaguhyaṁ taṁ vyāsasūnumupayāmi guruṁ munīnām||3||

shlok translations →

Explore brah.ma

Create an Impact!

Keep Brah.ma Alive and Thriving

or Connect on Social

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Sanatani Dolls

Sanatani Dolls

A new life to stories and sanatan wisdom to kids
Dharmic Products

Dharmic Products

Products for enlightment straight from kashi
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection