Srimad Bhagvatam

Bhagavata Purana also known as Śrīmad Bhāgavata Mahā-purāṇa, Śrīmad Bhāgavatam or Bhāgavata, is one of Hinduism's eighteen great Puranas.It promotes bhakti (devotion) to Krishna integrating themes from the Advaitha(monism) philosophy of Adi Shankara, Vishisthadvaita (qualified monism) of Ramanujacharya and Dvaita (dualism) of Madhavacharya. Bhagvata Purana is not the same as Bhagavad Gita. The Bhagavata Purana, like other puranas, discusses a wide range of topics including cosmology, astronomy, genealogy, geography, legend, music, dance, yoga and culture. As it begins, the forces of evil have won a war between the benevolent devas(deities) and evil asuras (demons) and now rule the universe. Truth re-emerges as Krishna, (called "Hari" and "Vasudeva" in the text) – first makes peace with the demons, understands them and then creatively defeats them, bringing back hope, justice, freedom and happiness – a cyclic theme that appears in many legends.

17 Shlok from Srimad Bhagvatam

नैमिषेऽनिमिषक्षेत्रे ऋशयः शौनकादयः। सत्त्रं स्वर्गाय लोकाय सहस्रसममासत॥४॥

Nāmiṣe'nimiṣakṣetre ṛṣayaḥ śaunakādayaḥ| Sattraṁ svargāya lokāya sahasrasamamāsata||4||

यानि वेदविदां श्रेष्ठो भगवान्बादरायणः। अन्ये च मुनयः सूत परावरविदो विदुः॥७॥

Yāni vedavidāṁ śreṣṭho bhagavānbādarāyaṇaḥ| Anye ca munayaḥ sūta parāvaravido viduḥ||7||

यं प्रव्रजन्तमनुपेतमपेत कृत्यं द्वैपायनो विरह कातर आजुहाव। पुत्रेति तन्मयतया तरवोऽभिनेदु: तं सर्वभूतह्र्दयं मुनिमानतोस्मि॥

yaṃ pravrajantamanupetamapeta kṛtyaṃ dvaipāyano viraha kātara ājuhāva| putreti tanmayatayā taravo’bhinedu: taṃ sarvabhūtahrdayaṃ munimānatosmi||

ॐ नमो भगवते वासुदेवाय॥ जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः। तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि॥१॥

Om̐ namo bhagavate vāsudevāya|| Janmādyasya yato'nvayāditarataścārtheṣvabhijñaḥ svarāṭ tene brahma hṛdā ya ādikavaye muhyanti yatsūrayaḥ| Tejovārimṛdāṁ yathā vinimayo yatra trisargo'mṛṣā dhāmnā svena sadā nirastakuhakaṁ satyaṁ paraṁ dhīmahi||1||

वयं तु न वितृप्याम उत्तमश्लोकविक्रमे। यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे॥१९॥

Vayaṁ tu na vitṛpyāma uttamaślokavikrame| Yāchṛṇvatāṁ rasajñānāṁ svādu svādu pade pade||19||

शृण्वतां स्वकथाः कृष्णः पुण्यश्रवणकीर्तनः। हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम्॥१७॥

Śṛṇvatāṁ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ| Hṛdyantaḥstho hyabhadrāṇi vidhunoti suhṛtsatām||17||

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्।।3.10।।

saha-yajñāḥ prajāḥ sṛiṣhṭvā purovācha prajāpatiḥ anena prasaviṣhyadhvam eṣha vo ’stviṣhṭa-kāma-dhuk

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चित: | इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मन: || 60||

yatato hyapi kaunteya puruṣhasya vipaśhchitaḥ indriyāṇi pramāthīni haranti prasabhaṁ manaḥ।60।

श्री भगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम्। विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।4.1।।

śhrī bhagavān uvācha imaṁ vivasvate yogaṁ proktavān aham avyayam vivasvān manave prāha manur ikṣhvākave ’bravīt

वासुदेवे भगवति भक्तियोगः प्रयोजितः। जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम्॥७॥

Vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ| Janayatyāśu vairāgyaṁ jñānaṁ ca yadahaitukam||7||

धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते। नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः॥९॥

Dharmasya hyāpavargyasya nārtho'rthāyopakalpate| Nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ||9||

धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः। नोत्पादयेद्यदि रतिं श्रम एव हि केवलम्॥८॥

Dharmaḥ svanuṣṭhitaḥ puṁsāṁ viṣvaksenakathāsu yaḥ| Notpādayedyadi ratiṁ śrama eva hi kevalam||8||

क्वाहं तमो-महद्-अहं-ख-चराग्नि-वार्-भू- संवेष्टिताण्ड-घट-सप्त-वितस्ति-कायः । क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या- वाताध्व-रोम-विवरस्य च ते महित्वम् ।।

kvaahan tamo-mahad-ahan-kh-charaagni-vaar-bhu- sanveshtitaand-ghat-sapt-vitasti-kaayah । kvedriag-vidhaaviganitaand-paraanu-charyaa- vaataadhv-rom-vivarasy ch te mahitvam ।।

वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम्। ब्रह्मेति परमात्मेति भगवानिति शब्द्यते॥११॥

Vadanti tattattvavidastattvaṁ yajjñānamadvayam| Brahmeti paramātmeti bhagavāniti śabdyate||11||

निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम्। पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः॥३॥

Nigamakalpatarorgalitaṁ phalaṁ śukamukhādamṛtadravasaṁyutam| Pibata bhāgavataṁ rasamālayaṁ muhuraho rasikā bhuvi bhāvukāḥ||3||

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥४॥

Nārāyaṇaṁ namaskṛtya naraṁ caiva narottamam| Devīṁ sarasvatīṁ vyāsaṁ tato jayamudīrayet||4||

यः स्वानुभावमखिलश्रुतिसारमेकमध्यात्मदीपमतितितीर्षतां तमोऽन्धम्। संसारिणां करुणयाह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम्॥३॥

Yaḥ svānubhāvamakhilaśrutisāramekamadhyātmadīpamatititīrṣatāṁ tamo'ndham| Saṁsāriṇāṁ karuṇayāha purāṇaguhyaṁ taṁ vyāsasūnumupayāmi guruṁ munīnām||3||

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection
Sip in Style

Sip in Style

Explore Our Collection of Sanatan-Inspired Mugs