
Srimad Bhagvatam
17 Shlok from Srimad Bhagvatam
ॐ
नैमिषेऽनिमिषक्षेत्रे ऋशयः शौनकादयः। सत्त्रं स्वर्गाय लोकाय सहस्रसममासत॥४॥
Nāmiṣe'nimiṣakṣetre ṛṣayaḥ śaunakādayaḥ| Sattraṁ svargāya lokāya sahasrasamamāsata||4||
shlok translations →
ॐ
यानि वेदविदां श्रेष्ठो भगवान्बादरायणः। अन्ये च मुनयः सूत परावरविदो विदुः॥७॥
Yāni vedavidāṁ śreṣṭho bhagavānbādarāyaṇaḥ| Anye ca munayaḥ sūta parāvaravido viduḥ||7||
shlok translations →
ॐ
यं प्रव्रजन्तमनुपेतमपेत कृत्यं द्वैपायनो विरह कातर आजुहाव। पुत्रेति तन्मयतया तरवोऽभिनेदु: तं सर्वभूतह्र्दयं मुनिमानतोस्मि॥
yaṃ pravrajantamanupetamapeta kṛtyaṃ dvaipāyano viraha kātara ājuhāva| putreti tanmayatayā taravo’bhinedu: taṃ sarvabhūtahrdayaṃ munimānatosmi||
shlok translations →
ॐ
ॐ नमो भगवते वासुदेवाय॥ जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः। तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि॥१॥
Om̐ namo bhagavate vāsudevāya|| Janmādyasya yato'nvayāditarataścārtheṣvabhijñaḥ svarāṭ tene brahma hṛdā ya ādikavaye muhyanti yatsūrayaḥ| Tejovārimṛdāṁ yathā vinimayo yatra trisargo'mṛṣā dhāmnā svena sadā nirastakuhakaṁ satyaṁ paraṁ dhīmahi||1||
shlok translations →
ॐ
वयं तु न वितृप्याम उत्तमश्लोकविक्रमे। यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे॥१९॥
Vayaṁ tu na vitṛpyāma uttamaślokavikrame| Yāchṛṇvatāṁ rasajñānāṁ svādu svādu pade pade||19||
shlok translations →
ॐ
शृण्वतां स्वकथाः कृष्णः पुण्यश्रवणकीर्तनः। हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम्॥१७॥
Śṛṇvatāṁ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ| Hṛdyantaḥstho hyabhadrāṇi vidhunoti suhṛtsatām||17||
shlok translations →
ॐ
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्।।3.10।।
saha-yajñāḥ prajāḥ sṛiṣhṭvā purovācha prajāpatiḥ anena prasaviṣhyadhvam eṣha vo ’stviṣhṭa-kāma-dhuk
shlok translations →
ॐ
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चित: | इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मन: || 60||
yatato hyapi kaunteya puruṣhasya vipaśhchitaḥ indriyāṇi pramāthīni haranti prasabhaṁ manaḥ।60।
shlok translations →
ॐ
श्री भगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम्। विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।4.1।।
śhrī bhagavān uvācha imaṁ vivasvate yogaṁ proktavān aham avyayam vivasvān manave prāha manur ikṣhvākave ’bravīt
shlok translations →
ॐ
वासुदेवे भगवति भक्तियोगः प्रयोजितः। जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम्॥७॥
Vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ| Janayatyāśu vairāgyaṁ jñānaṁ ca yadahaitukam||7||
shlok translations →
ॐ
धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते। नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः॥९॥
Dharmasya hyāpavargyasya nārtho'rthāyopakalpate| Nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ||9||
shlok translations →
ॐ
धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः। नोत्पादयेद्यदि रतिं श्रम एव हि केवलम्॥८॥
Dharmaḥ svanuṣṭhitaḥ puṁsāṁ viṣvaksenakathāsu yaḥ| Notpādayedyadi ratiṁ śrama eva hi kevalam||8||
shlok translations →
ॐ
क्वाहं तमो-महद्-अहं-ख-चराग्नि-वार्-भू- संवेष्टिताण्ड-घट-सप्त-वितस्ति-कायः । क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या- वाताध्व-रोम-विवरस्य च ते महित्वम् ।।
kvaahan tamo-mahad-ahan-kh-charaagni-vaar-bhu- sanveshtitaand-ghat-sapt-vitasti-kaayah । kvedriag-vidhaaviganitaand-paraanu-charyaa- vaataadhv-rom-vivarasy ch te mahitvam ।।
shlok translations →
ॐ
वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम्। ब्रह्मेति परमात्मेति भगवानिति शब्द्यते॥११॥
Vadanti tattattvavidastattvaṁ yajjñānamadvayam| Brahmeti paramātmeti bhagavāniti śabdyate||11||
shlok translations →
ॐ
निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम्। पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः॥३॥
Nigamakalpatarorgalitaṁ phalaṁ śukamukhādamṛtadravasaṁyutam| Pibata bhāgavataṁ rasamālayaṁ muhuraho rasikā bhuvi bhāvukāḥ||3||
shlok translations →
ॐ
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥४॥
Nārāyaṇaṁ namaskṛtya naraṁ caiva narottamam| Devīṁ sarasvatīṁ vyāsaṁ tato jayamudīrayet||4||
shlok translations →
ॐ
यः स्वानुभावमखिलश्रुतिसारमेकमध्यात्मदीपमतितितीर्षतां तमोऽन्धम्। संसारिणां करुणयाह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम्॥३॥
Yaḥ svānubhāvamakhilaśrutisāramekamadhyātmadīpamatititīrṣatāṁ tamo'ndham| Saṁsāriṇāṁ karuṇayāha purāṇaguhyaṁ taṁ vyāsasūnumupayāmi guruṁ munīnām||3||
shlok translations →