Description
śloka from Srimad Bhagvatam
Om̐ namo bhagavate vāsudevāya||
Janmādyasya yato'nvayāditarataścārtheṣvabhijñaḥ svarāṭ tene brahma hṛdā ya ādikavaye muhyanti yatsūrayaḥ|
Tejovārimṛdāṁ yathā vinimayo yatra trisargo'mṛṣā dhāmnā svena sadā nirastakuhakaṁ satyaṁ paraṁ dhīmahi||1||
Vyāsa uvāca:
Iti sampraśnasaṁhṛṣṭo viprāṇāṁ raumaharṣaṇiḥ|
Pratipūjya vacasteṣāṁ pravaktumupacakrame||1||
Dharmaḥ projjhitakaitavo'tra paramo nirmatsarāṇāṁ satāṁ vedyaṁ vāstavamatra vastu śivadaṁ tāpatrayonmūlanam|
Śrīmadbhāgavate mahāmunikṛte kiṁ vā parairīśvaraḥ sadyo hṛdyavarudhyate'tra kṛtibhiḥ śuśrūṣubhistatkṣaṇāt||2||
Sūta uvāca:
Yaṁ pravrajantamanupetamapetakṛtyaṁ dvaipāyano virahakātara ājuhāva|
Putreti tanmayatayā taravo'bhinedustaṁ sarvabhūtahṛdayaṁ munimānato'smi||2||
Nigamakalpatarorgalitaṁ phalaṁ śukamukhādamṛtadravasaṁyutam|
Pibata bhāgavataṁ rasamālayaṁ muhuraho rasikā bhuvi bhāvukāḥ||3||
Yaḥ svānubhāvamakhilaśrutisāramekamadhyātmadīpamatititīrṣatāṁ tamo'ndham|
Saṁsāriṇāṁ karuṇayāha purāṇaguhyaṁ taṁ vyāsasūnumupayāmi guruṁ munīnām||3||
Nāmiṣe'nimiṣakṣetre ṛṣayaḥ śaunakādayaḥ|
Sattraṁ svargāya lokāya sahasrasamamāsata||4||
Nārāyaṇaṁ namaskṛtya naraṁ caiva narottamam|
Devīṁ sarasvatīṁ vyāsaṁ tato jayamudīrayet||4||
Ta ekadā tu munayaḥ prātarhutahutāgnayaḥ|
Satkṛtaṁ sūtamāsīnaṁ papracchuridamādarāt||5||
Munayaḥ sādhu pṛṣṭo'haṁ bhavadbhirlokamaṅgalam|
Yatkṛtaḥ kṛṣṇasampraśno yenātmā suprasīdati||5||
Ṛṣaya ūcuḥ:
Tvayā khalu purāṇāni setihāsāni cānagha|
Ākhyātānyapyadhītāni dharmaśāstrāṇi yānyuta||6||
Sa vai puṁsāṁ paro dharmo yato bhaktiradhokṣaje|
Ahaitukyapratihatā yayātmā suprasīdati||6||
Yāni vedavidāṁ śreṣṭho bhagavānbādarāyaṇaḥ|
Anye ca munayaḥ sūta parāvaravido viduḥ||7||
Vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ|
Janayatyāśu vairāgyaṁ jñānaṁ ca yadahaitukam||7||
Dharmaḥ svanuṣṭhitaḥ puṁsāṁ viṣvaksenakathāsu yaḥ|
Notpādayedyadi ratiṁ śrama eva hi kevalam||8||
Vettha tvaṁ saumya tatsarvaṁ tattvatastadanugrahāt|
Brūyuḥ snigdhasya śiṣyasya guravo guhyamapyuta||8||
Dharmasya hyāpavargyasya nārtho'rthāyopakalpate|
Nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ||9||
Tatra tatrāñjasāyuṣmanbhavatā yadviniścitam|
Puṁsāmekāntataḥ śreyastannaḥ śaṁsitumarhasi||9||
Prāyeṇālpāyuṣaḥ sabhya kalāvasminyuge janāḥ|
Mandāḥ sumandamatayo mandabhāgyā hyupadrutāḥ||10||
Kāmasya nendriyaprītirlābho jīveta yāvatā|
Jīvasya tattvajijñāsā nārtho yaśceha karmabhiḥ||10||
More Granths to explore
Take part in a small survey to help build a digital dharmic library for generations to come.

