Tantralok

Tantralok

Tantraloka, composed by the renowned Kashmiri philosopher and scholar Abhinavagupta, is a profound and extensive treatise on the philosophy and practice of Tantra. This monumental work is considered one of the most important texts in the field of Kashmir Shaivism, a major school of Tantric philosophy.
Written in the 10th century CE, Tantraloka encompasses twelve chapters or "prakriyas" that explore various aspects of Tantric philosophy, rituals, and spiritual practices. Abhinavagupta's aim in writing this text was to provide a comprehensive framework for understanding the essence of Tantra, its metaphysics, and the transformative power it offers to spiritual seekers. In Tantraloka, Abhinavagupta delves into the nature of ultimate reality, known as Shiva, and elucidates the principles and methods through which the practitioner can attain a direct experiential realization of this divine essence. He presents a holistic view of reality, integrating the concepts of pure consciousness, divine energy (Shakti), and the interplay between the individual self (jiva) and the universal consciousness (Shiva). The text also covers a wide range of topics, including the theory of manifestation, the nature of divine symbols (yantras), mantra recitation, meditation practices, yogic techniques, and the role of the guru in spiritual awakening. Abhinavagupta's Tantraloka not only provides theoretical knowledge but also offers practical guidance for those seeking to delve into the depths of their own consciousness and awaken their latent spiritual potential. What sets Tantraloka apart is Abhinavagupta's ability to seamlessly blend philosophical insights with experiential practices, making it a valuable resource for both scholars and practitioners of Tantra. His profound understanding of the human psyche, aesthetics, and spiritual evolution shines through in his writings, making Tantraloka a masterpiece that continues to inspire and guide seekers on the path of self-realization.

94 Shlok from Tantralok

देवो ह्यन्वर्थशास्त्रोक्तैः शब्दैः समुपदिश्यते। महाभैरवदेवोऽयं पतिर्यः परमः शिवः॥९४॥

Devo hyanvarthaśāstroktaiḥ śabdaiḥ samupadiśyate| Mahābhairavadevo'yaṁ patiryaḥ paramaḥ śivaḥ||94||

shlok translations →

इति शक्तित्रयं नाथे स्वातन्त्र्यापरनामकम्। इच्छादिभिरभिख्याभिर्गुरुभिः प्रकटीकृतम्॥९३॥

Iti śaktitrayaṁ nāthe svātantryāparanāmakam| Icchādibhirabhikhyābhirgurubhiḥ prakaṭīkṛtam||93||

shlok translations →

निरावरणमाभाति भात्यावृतनिजामकः। आवृतानावृतो भाति बहुधा भात्याबृतनिजात्मकः॥९२॥

Nirāvaraṇamābhāti bhātyāvṛtanijātmakaḥ| Āvṛtānāvṛto bhāti bahudhā bhedasaṅgamāt||92||

shlok translations →

एवं स्वातन्त्र्यपूर्णत्वादतिदुर्घटकार्ययम्। केन नाम न रूपेण भासते परमेश्वरः॥९१॥

Evaṁ svātantryapūrṇatvādatidurghaṭakāryayam| Kena nāma na rūpeṇa bhāsate parameśvaraḥ||91||

shlok translations →

तदत्रापि तदीयेन स्वातन्त्र्येणोपकल्पितः। दूरासन्नादिको भेदश्चित्स्वातन्त्र्यव्यपेक्षया॥९०॥

Tadatrāpi tadīyena svātantryeṇopakalpitaḥ| Dūrāsannādiko bhedaścitsvātantryavyapekṣayā||90||

shlok translations →

परं शिवं तु व्रजति भैरवाख्यं जपादपि। तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः॥८९॥

Paraṁ śivaṁ tu vrajati bhairavākhyaṁ japādapi| Tatsvarūpaṁ japaḥ prokto bhāvābhāvapadacyutaḥ||89||

shlok translations →

कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात्। ध्यायते परमं ध्येयं गमागमपदे स्थितम्॥८८॥

Kalmaṣakṣīṇamanasā smṛtimātranirodhanāt| Dhyāyate paramaṁ dhyeyaṁ gamāgamapade sthitam||88||

shlok translations →

बुद्धिभेदास्तथा भावाः सञ्ज्ञाः कर्माण्यनेकशः। एष रामो व्यापकोऽत्र शिवः परमकारणम्॥८७॥

Buddhibhedāstathā bhāvāḥ sañjñāḥ karmāṇyanekaśaḥ| Eṣa rāmo vyāpako'tra śivaḥ paramakāraṇam||87||

shlok translations →

गतिः स्थानं स्वप्नजाग्रदुन्मेषणनिमेषणे। धावनं प्लवनं चैव आयासः शक्तिवेदनम्॥८६॥

Gatiḥ sthānaṁ svapnajāgradunmeṣaṇanimeṣaṇe| Dhāvanaṁ plavanaṁ caiva āyāsaḥ śaktivedanam||86||

shlok translations →

ग्रामधर्मवृत्तिरुक्तस्तस्य सर्वं प्रसिद्ध्यति। ऊर्ध्वं त्यक्त्वाधो विशेत्स रामस्थो मध्यदेशगः॥८५॥

Grāmadharmavṛttiruktastasya sarvaṁ prasiddhyati| Ūrdhvaṁ tyaktvādho viśetsa rāmastho madhyadeśagaḥ||85||

shlok translations →

स्वस्थाने वर्तनं ज्ञेयं द्रष्टृत्वं विगतावृति। विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः॥८४॥

Svasthāne vartanaṁ jñeyaṁ draṣṭṛtvaṁ vigatāvṛti| Viviktavastukathitaśuddhavijñānanirmalaḥ||84||

shlok translations →

आत्मैव धर्म इत्युक्तः शिवामृतपरिप्लुतः। प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः॥८३॥

Ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ| Prakāśāvasthitaṁ jñānaṁ bhāvābhāvādimadhyataḥ||83||

shlok translations →

हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम्। सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम्॥८२॥

Hṛdisthaṁ sarvadehasthaṁ svabhāvasthaṁ susūkṣmakam| Sāmūhyaṁ caiva tattvānāṁ grāmaśabdena kīrtitam||82||

shlok translations →

तत्त्वग्रामस्य सर्वस्य धर्मः स्यादनपायवान्। आत्मैव हि स्वभावात्मेत्युक्तं श्रीत्रिशिरोमते॥८१॥

Tattvagrāmasya sarvasya dharmaḥ syādanapāyavān| Ātmaiva hi svabhāvātmetyuktaṁ śrītriśiromate||81||

shlok translations →

महामन्त्रेशमन्त्रेशमन्त्राः शिवपुरोगमाः। अकलौ सकलश्चेति शिवस्यैव विभूतयः॥८०॥

Mahāmantreśamantreśamantrāḥ śivapurogamāḥ| Akalau sakalaśceti śivasyaiva vibhūtayaḥ||80||

shlok translations →

जाग्रत्स्वप्नसुषुप्तान्यतदतीतानि यान्यपि। तान्यप्यमुष्य नाथस्य स्वातन्त्र्यलहरीभरः॥७९॥

Jāgratsvapnasuṣuptānyatadatītāni yānyapi| Tānyapyamuṣya nāthasya svātantryalaharībharaḥ||79||

shlok translations →

सृष्टिस्थितितिरोधानसंहारानुग्रहादि च। तुर्यमित्यपि देवस्य बहुशक्तित्वजृम्भितम्॥७८॥

Sṛṣṭisthititirodhānasaṁhārānugrahādi ca| Turyamityapi devasya bahuśaktitvajṛmbhitam||78||

shlok translations →

बहुशक्तित्वमस्योक्तं शिवस्य यदतो महान्। कलातत्त्वपुराणाणुपदादिर्भेदविस्तरः॥७७॥

Bahuśaktitvamasyoktaṁ śivasya yadato mahān| Kalātattvapurāṇāṇupadādirbhedavistaraḥ||77||

shlok translations →

रसाद्यनध्यक्षत्वेऽपि रूपादेव यथा तरुम्। विकल्पो वेत्ति तद्वत्तु नादबिन्द्वादिना शिवम्॥७६॥

Rasādyanadhyakṣatve'pi rūpādeva yathā tarum| Vikalpo vetti tadvattu nādabindvādinā śivam||76||

shlok translations →

अविज्ञाय शिवं दीक्षा कथमित्यत्र चोत्तरम्। क्षुधाद्यनुभवो नैव विकल्पो नहि मानसः॥७५॥

Avijñāya śivaṁ dīkṣā kathamityatra cottaram| Kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ||75||

shlok translations →

श्रीमत्किरणशास्त्रे च तत्प्रश्नोत्तरपूर्वकम्। अनुभावो विकल्पोऽपि मानसो न मनः शिवे॥७४॥

Śrīmatkiraṇaśāstre ca tatpraśnottarapūrvakam| Anubhāvo vikalpo'pi mānaso na manaḥ śive||74||

shlok translations →

तस्माद्येन मुखेनैष भात्यनंशोऽपि तत्तथा। शक्तिरित्येष वस्त्वेव शक्तितद्वत्क्रमः स्फुटः॥७३॥

Tasmādyena mukhenaiṣa bhātyanaṁśo'pi tattathā| Śaktirityeṣa vastveva śaktitadvatkramaḥ sphuṭaḥ||73||

shlok translations →

शिवश्चालुप्तविभवस्तथा सृष्टोऽवभासते। स्वसंविन्मातृमकुरे स्वातन्त्र्याद्भावनादिषु॥७२॥

Śivaścāluptavibhavastathā sṛṣṭo'vabhāsate| Svasaṁvinmātṛmakure svātantryādbhāvanādiṣu||72||

shlok translations →

स्वशक्त्युद्रेकजनकं तादात्म्याद्वस्तुनो हि यत्। शक्तिस्तदपि देव्येवं भान्त्यप्यन्यस्वरूपिणी॥७१॥

Svaśaktyudrekajanakaṁ tādātmyādvastuno hi yat| Śaktistadapi devyevaṁ bhāntyapyanyasvarūpiṇī||71||

shlok translations →

न चासौ परमार्थेन न किञ्चिद्भासनादृते। नह्यस्ति किञ्चित्तच्छक्तितद्वद्भेदोऽपि वास्तवः॥७०॥

Na cāsau paramārthena na kiñcidbhāsanādṛte| Nahyasti kiñcittacchaktitadvadbhedo'pi vāstavaḥ||70||

shlok translations →

मातृकॢप्ते हि देवस्य तत्र तत्र वपुष्यलम्। को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव॥६९॥

Mātṛkḷpte hi devasya tatra tatra vapuṣyalam| Ko bhedo vastuto vahnerdagdhṛpaktṛtvayoriva||69||

shlok translations →

शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम्। तेनाद्वयः स एवापि शक्तिमत्परिकल्पने॥६८॥

Śaktiśca nāma bhāvasya svaṁ rūpaṁ mātṛkalpitam| Tenādvayaḥ sa evāpi śaktimatparikalpane||68||

shlok translations →

तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः। बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता॥६७॥

Tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ| Bahuśaktitvamapyasya tacchaktyaivāviyuktatā||67||

shlok translations →

न चास्य विभुताद्योऽयं धर्मोऽन्योन्यं विभिद्यते। एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तते॥६६॥

Na cāsya vibhutādyo'yaṁ dharmo'nyonyaṁ vibhidyate| Eka evāsya dharmo'sau sarvākṣepeṇa vartate||66||

shlok translations →

उक्तं च कामिके देवः सर्वाकृतिर्निराकृतिः। जलदर्पणवत्तेन सर्वं व्याप्तं चराचरम्॥६५॥

Uktaṁ ca kāmike devaḥ sarvākṛtirnirākṛtiḥ| Jaladarpaṇavattena sarvaṁ vyāptaṁ carācaram||65||

shlok translations →

विश्वाकृतित्वे देवस्य तदेतच्चोपलक्षणम्। अनवच्छिन्नतारूढाववच्छेदलयेऽस्य च॥६४॥

Viśvākṛtitve devasya tadetaccopalakṣaṇam| Anavacchinnatārūḍhāvavacchedalaye'sya ca||64||

shlok translations →

यो यदात्मकतानिष्ठस्तद्भावं स प्रपद्यते। व्योमादिशब्दविज्ञानात्परो मोक्षो न संशयः॥६३॥

Yo yadātmakatāniṣṭhastadbhāvaṁ sa prapadyate| Vyomādiśabdavijñānātparo mokṣo na saṁśayaḥ||63||

shlok translations →

भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च। बिन्दुनादादिसम्भिन्नः षड्विधः शिव उच्यते॥६२॥

Bhuvanaṁ vigraho jyotiḥ khaṁ śabdo mantra eva ca| Bindunādādisambhinnaḥ ṣaḍvidhaḥ śiva ucyate||62||

shlok translations →

विश्वाकृतित्वाच्चिदचित्तद्वैचित्र्यावभासकः। ततोऽस्य बहुरूपत्वमुक्तं दीक्षोत्तरादिके॥६१॥

Viśvākṛtitvāccidacittadvaicitryāvabhāsakaḥ| Tato'sya bahurūpatvamuktaṁ dīkṣottarādike||61||

shlok translations →

नियता नेति स विभुर्नित्यो विश्वाकृइतिः शिवः। विभुत्वात्सर्वगो नित्यभावादाद्यन्तवर्जितः॥६०॥

Niyatā neti sa vibhurnityo viśvākṛitiḥ śivaḥ| Vibhutvātsarvago nityabhāvādādyantavarjitaḥ||60||

shlok translations →

परस्य तदपेक्षत्वात्स्वतन्त्रोऽयमतः स्थितः। अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः॥५९॥

Parasya tadapekṣatvātsvatantro'yamataḥ sthitaḥ| Anapekṣasya vaśino deśakālākṛtikramāḥ||59||

shlok translations →

कामिके तत एवोक्तं हेतुवादविवर्जितम्। तस्य देवातिदेवस्य परापेक्षा न विद्यते॥५८॥

Kāmike tata evoktaṁ hetuvādavivarjitam| Tasya devātidevasya parāpekṣā na vidyate||58||

shlok translations →

अपह्नुतौ साधने वा वस्तूनांआद्यमीदृशम्। यत्तत्र के प्रमाणानामुपपत्त्युपयोगिते॥५७॥

Apahnutau sādhane vā vastūnāṁādyamīdṛśam| Yattatra ke pramāṇānāmupapattyupayogite||57||

shlok translations →

सर्वापह्नवहेवाकधर्माप्येवं हि वर्तते। ज्ञानमात्मार्थमित्येतन्नेति मां प्रति भासते॥५६॥

Sarvāpahnavahevākadharmāpyevaṁ hi vartate| Jñānamātmārthamityetanneti māṁ prati bhāsate||56||

shlok translations →

प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते। तेषामपि परो जीवः स एव परमेश्वरः॥५५॥

Pramāṇānyapi vastūnāṁ jīvitaṁ yāni tanvate| Teṣāmapi paro jīvaḥ sa eva parameśvaraḥ||55||

shlok translations →

प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते। अनपह्नवनीयत्वात् किं तस्मिन्मानकल्पनैः॥५४॥

Prakāśo nāma yaścāyaṁ sarvatraiva prakāśate| Anapahnavanīyatvāt kiṁ tasminmānakalpanaiḥ||54||

shlok translations →

अवस्तुतापि भावानां चमत्कारैकगोचरा। यत्कुड्यसदृशी नेयं धीरवस्त्वेतदित्यपि॥५३॥

Avastutāpi bhāvānāṁ camatkāraikagocarā| Yatkuḍyasadṛśī neyaṁ dhīravastvetadityapi||53||

shlok translations →

ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः। नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा॥५२॥

Jñeyasya hi paraṁ tattvaṁ yaḥ prakāśātmakaḥ śivaḥ| Nahyaprakāśarūpasya prākāśyaṁ vastutāpi vā||52||

shlok translations →

विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत्। इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः॥५१॥

Vikalpayuktacittastu piṇḍapātācchivaṁ vrajet| Itarastu tadaiveti śāstrasyātra pradhānataḥ||51||

shlok translations →

बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद्ध्रुवम्। तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने॥५०॥

Bauddhājñānanivṛttau tu vikalponmūlanāddhruvam| Tadaiva mokṣa ityuktaṁ dhātrā śrīmanniśāṭane||50||

shlok translations →

देहसद्भावपर्यन्तमात्मभावो यतो धियि। देहान्तेऽपि न मोक्षः स्यात्पौरुषाज्ञानहानितः॥४९॥

Dehasadbhāvaparyantamātmabhāvo yato dhiyi| Dehānte'pi na mokṣaḥ syātpauruṣājñānahānitaḥ||49||

shlok translations →

दीक्षया गलितेऽप्यन्तरज्ञाने पौरुषात्मनि। धीगतस्यानिवृत्तत्वाद्विकल्पोऽपि हि सम्भवेत्॥४८॥

Dīkṣayā galite'pyantarajñāne pauruṣātmani| Dhīgatasyānivṛttatvādvikalpo'pi hi sambhavet||48||

shlok translations →

तथाविधावसायात्मबौद्धविज्ञानसम्पदे। शास्त्रमेव प्रधानं यज्ज्ञेयतत्त्वप्रदर्शकम्॥४७॥

Tathāvidhāvasāyātmabauddhavijñānasampade| Śāstrameva pradhānaṁ yajjñeyatattvapradarśakam||47||

shlok translations →

ज्ञानाज्ञानगतं चैतद्द्वित्वं स्वायम्भुवे रुरौ। मतङ्गादौ कृतं श्रीमत्खेटपालादिदैशिकैः॥४६॥

Jñānājñānagataṁ caitaddvitvaṁ svāyambhuve rurau| Mataṅgādau kṛtaṁ śrīmatkheṭapālādidaiśikaiḥ||46||

shlok translations →

दीक्षापि बौद्धविज्ञानपूर्वा सत्यं विमोचिका। तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता॥४५॥

Dīkṣāpi bauddhavijñānapūrvā satyaṁ vimocikā| Tena tatrāpi bauddhasya jñānasyāsti pradhānatā||45||

shlok translations →

बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम्। विलीयते तदा जीवन्मुक्तिः करतले स्थिता॥४४॥

Bauddhajñānena tu yadā bauddhamajñānajṛmbhitam| Vilīyate tadā jīvanmuktiḥ karatale sthitā||44||

shlok translations →

तत्र दीक्षादिना पौंस्नमज्ञानं ध्वंसि यद्यपि। तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम्॥४३॥

Tatra dīkṣādinā pauṁsnamajñānaṁ dhvaṁsi yadyapi| Tathāpi taccharīrānte tajjñānaṁ vyajyate sphuṭam||43||

shlok translations →

विकस्वराविकल्पात्मज्ञानौचित्येन यावता। तद्बौद्धं यस्य तत्पौंस्नं प्राग्वत्पोष्यं च पोष्टृ च॥४२॥

Vikasvarāvikalpātmajñānaucityena yāvatā| Tadbauddhaṁ yasya tatpauṁsnaṁ prāgvatpoṣyaṁ ca poṣṭṛ ca||42||

shlok translations →

क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरस्थितेः। विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम्॥४१॥

Kṣīṇe tu paśusaṁskāre puṁsaḥ prāptaparasthiteḥ| Vikasvaraṁ tadvijñānaṁ pauruṣaṁ nirvikalpakam||41||

shlok translations →

धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम्। बौद्धं तस्य च तत्पौंस्नं पोषणीयं च पोष्टृ च॥४०॥

Dhīrjāyate tadā tādṛgjñānamajñānaśabditam| Bauddhaṁ tasya ca tatpauṁsnaṁ poṣaṇīyaṁ ca poṣṭṛ ca||40||

shlok translations →

अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी। षट्कञ्चुकाबिलाणूत्थप्रतिबिम्बनतो यदा॥३९॥

Ahamitthamidaṁ vedmītyevamadhyavasāyinī| Ṣaṭkañcukābilāṇūtthapratibimbanato yadā||39||

shlok translations →

सङ्कोचिदृक्क्रियारूपं तत्पशोरविकल्पितम्। तदज्ञानं न बुद्ध्यंशोऽध्यवसायाद्यभावतः॥३८॥

Saṅkocidṛkkriyārūpaṁ tatpaśoravikalpitam| Tadajñānaṁ na buddhyaṁśo'dhyavasāyādyabhāvataḥ||38||

shlok translations →

तत्र पुंसो यदज्ञानं मलाख्यं तज्जमप्यथ। स्वपूर्णचित्क्रियारूपशिवतावरणात्मकम्॥३७॥

Tatra puṁso yadajñānaṁ malākhyaṁ tajjamapyatha| Svapūrṇacitkriyārūpaśivatāvaraṇātmakam||37||

shlok translations →

ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः। द्विधा पौरुषबौद्धत्वभिदोक्तं शिवशासने॥३६॥

Jñānājñānasvarūpaṁ yaduktaṁ pratyekamapyadaḥ| Dvidhā pauruṣabauddhatvabhidoktaṁ śivaśāsane||36||

shlok translations →

यत्तु ज्ञेयसतत्त्वस्य ज्ञानं सर्वात्मनोज्झितम्। अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम्॥३५॥

Yattu jñeyasatattvasya jñānaṁ sarvātmanojjhitam| Avacchedairna tatkutrāpyajñānaṁ satyamuktidam||35||

shlok translations →

तस्मान्मुक्तोऽप्यवच्छेदादवच्छेदान्तरस्थितेः। अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः॥३४॥

Tasmānmukto'pyavacchedādavacchedāntarasthiteḥ| Amukta eva muktastu sarvāvacchedavarjitaḥ||34||

shlok translations →

रागाद्यकलुषोऽस्म्यन्तःशून्योऽहं कर्तृतोज्झितः। इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः॥३३॥

Rāgādyakaluṣo'smyantaḥśūnyo'haṁ kartṛtojjhitaḥ| Itthaṁ samāsavyāsābhyāṁ jñānaṁ muñcati tāvataḥ||33||

shlok translations →

यत्तु ज्ञेयसतत्त्वस्य पूर्णपूर्णप्रथात्मकम्। तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम्॥३२॥

Yattu jñeyasatattvasya pūrṇapūrṇaprathātmakam| Taduttarottaraṁ jñānaṁ tattatsaṁsāraśāntidam||32||

shlok translations →

स्वतन्त्रात्मातिरिक्तस्तु तुच्छोऽतुच्छोऽपि कश्चन। न मोक्षो नाम तन्नास्य पृथङ्नामापि गृह्यते॥३१॥

Svatantrātmātiriktastu tuccho'tuccho'pi kaścana| Na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate||31||

shlok translations →

द्वैतप्रथा तदज्ञानं तुच्छत्वाद्बन्ध उच्यते। तत एव समुच्छेद्यमित्यावृत्त्या निरूपितम्॥३०॥

Dvaitaprathā tadajñānaṁ tucchatvādbandha ucyate| Tata eva samucchedyamityāvṛttyā nirūpitam||30||

shlok translations →

द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा। ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते॥२९॥

Dvitīyena tu sūtreṇa kriyāṁ vā karaṇaṁ ca vā| Bruvatā tasya cinmātrarūpasya dvaitamucyate||29||

shlok translations →

चैतन्यमिति भावान्तः शब्दः स्वातन्त्र्यमात्रकम्। अनाक्षिप्तविशेषं सदाह सूत्रे पुरातने॥२८॥

Caitanyamiti bhāvāntaḥ śabdaḥ svātantryamātrakam| Anākṣiptaviśeṣaṁ sadāha sūtre purātane||28||

shlok translations →

चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः। संश्लेषेतरयोगाभ्यामयमर्थः प्रदर्शितः॥२७॥

Caitanyamātmā jñānaṁ ca bandha ityatra sūtrayoḥ| Saṁśleṣetarayogābhyāmayamarthaḥ pradarśitaḥ||27||

shlok translations →

अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम्। ज्ञानमेव तदज्ञानं शिवसूत्रेषु भाषितम्॥२६॥

Ato jñeyasya tattvasya sāmastyenāprathātmakam| Jñānameva tadajñānaṁ śivasūtreṣu bhāṣitam||26||

shlok translations →

अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः। स हि लोष्टादिकेऽप्यस्ति न च तस्यास्ति संसृतिः॥२५॥

Ajñānamiti na jñānābhāvaścātiprasaṅgataḥ| Sa hi loṣṭādike'pyasti na ca tasyāsti saṁsṛtiḥ||25||

shlok translations →

विशेषणेन बुद्धिस्थे संसारोत्तरकालिके। सम्भावनां निरस्यैतदभावे मोक्षमब्रवीत्॥२४॥

Viśeṣaṇena buddhisthe saṁsārottarakālike| Sambhāvanāṁ nirasyaitadabhāve mokṣamabravīt||24||

shlok translations →

मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम्। इति प्रोक्तं तथा च श्रीमालिनीविजयोत्तरे॥२३॥

Malamajñānamicchanti saṁsārāṅkurakāraṇam| Iti proktaṁ tathā ca śrīmālinīvijayottare||23||

shlok translations →

इह तावत्समस्तेषु शास्त्रेषु परिगीयते। अज्ञानं संसृतेर्हेतुर्ज्ञानं मोक्षैककारणम्॥२२॥

Iha tāvatsamasteṣu śāstreṣu parigīyate| Ajñānaṁ saṁsṛterheturjñānaṁ mokṣaikakāraṇam||22||

shlok translations →

श्रीशम्भुनाथभास्करचरणनिपातप्रभापगतसङ्कोचम्। अभिनवगुप्तहृदम्बुजमेतद्विचिनुत महेशपूजनहेतोः॥२१॥

Śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṅkocam| Abhinavaguptahṛdambujametadvicinuta maheśapūjanahetoḥ||21||

shlok translations →

अभिनवगुप्तस्य कृतिः सेयं यस्योदिता गुरुभिराख्या। त्रिनयनचरणसरोरुहचिन्तनलब्धप्रसिद्धिरिति॥२०॥

Abhinavaguptasya kṛtiḥ seyaṁ yasyoditā gurubhirākhyā| Trinayanacaraṇasaroruhacintanalabdhaprasiddhiriti||20||

shlok translations →

अतोऽत्रान्तर्गतं सर्वं सम्प्रदायोज्झितैर्बुधैः। अदृष्टं प्रकटीकुर्मो गुरुनाथाज्ञया वयम्॥१९॥

Ato'trāntargataṁ sarvaṁ sampradāyojjhitairbudhaiḥ| Adṛṣṭaṁ prakaṭīkurmo gurunāthājñayā vayam||19||

shlok translations →

दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः। तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम्॥१८॥

Daśāṣṭādaśavasvaṣṭabhinnaṁ yacchāsanaṁ vibhoḥ| Tatsāraṁ trikaśāstraṁ hi tatsāraṁ mālinīmatam||18||

shlok translations →

न तदस्तीह यन्न श्रीमालिनीविजयोत्तरे। देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः॥१७॥

Na tadastīha yanna śrīmālinīvijayottare| Devadevena nirdiṣṭaṁ svaśabdenātha liṅgataḥ||17||

shlok translations →

श्रीभट्टनाथचरणाब्जयुगात्तथा श्रीभट्टारिकाङ्घ्रियुगलाद्गुरुसन्ततिर्या। बोधान्यपाशविषनुत्तदुपासनोत्थबोधोज्ज्वलोऽभिनवगुप्त इदं करोति॥१६॥

Śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṅghriyugalādgurusantatiryā| Bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo'bhinavagupta idaṁ karoti||16||

shlok translations →

इत्यहं बहुशः सद्भिः शिष्यसब्रह्मचारिभिः। अर्थितो रचये स्पष्टां पूर्णार्थां प्रक्रियामिमाम्॥१५॥

Ityahaṁ bahuśaḥ sadbhiḥ śiṣyasabrahmacāribhiḥ| Arthito racaye spaṣṭāṁ pūrṇārthāṁ prakriyāmimām||15||

shlok translations →

सन्ति पद्धतयश्चित्राः स्रोतोभेदेषु भूयसा। अनुत्तरषडर्धार्थक्रमे त्वेकापि नेक्ष्यते॥१४॥

Santi paddhatayaścitrāḥ srotobhedeṣu bhūyasā| Anuttaraṣaḍardhārthakrame tvekāpi nekṣyate||14||

shlok translations →

जयताज्जगदुद्धृतिक्षमोऽसौ भगवत्या सह शम्भुनाथ एकः। यदुदीरितशासनांशुभिर्मे प्रकटोऽयं गहनोऽपि शास्त्रमार्गः॥१३॥

Jayatājjagaduddhṛtikṣamo'sau bhagavatyā saha śambhunātha ekaḥ| Yadudīritaśāsanāṁśubhirme prakaṭo'yaṁ gahano'pi śāstramārgaḥ||13||

shlok translations →

यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः। स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः॥१२॥

Yaḥ pūrṇānandaviśrāntasarvaśāstrārthapāragaḥ| Sa śrīcukhulako diśyādiṣṭaṁ me gururuttamaḥ||12||

shlok translations →

तदास्वादभरावेशबृंहितां मतिषट्पदीम्। गुरोर्लक्ष्मणगुप्तस्य नादसम्मोहिनीं नुमः॥११॥

Tadāsvādabharāveśabṛṁhitāṁ matiṣaṭpadīm| Gurorlakṣmaṇaguptasya nādasammohinīṁ numaḥ||11||

shlok translations →

श्रीसोमानन्दबोधश्रीमदुत्पलविनिःसृताः। जयन्ति संविदामोदसन्दर्भा दिक्प्रसर्पिणः॥१०॥

Śrīsomānandabodhaśrīmadutpalaviniḥsṛtāḥ| Jayanti saṁvidāmodasandarbhā dikprasarpiṇaḥ||10||

shlok translations →

जयति गुरुरेक एव श्रीश्रीकण्ठो भुवि प्रथितः। तदपरमूर्तिर्भगवान्महेश्वरो भूतिराजश्च॥९॥

Jayati gurureka eva śrīśrīkaṇṭho bhuvi prathitaḥ| Tadaparamūrtirbhagavānmaheśvaro bhūtirājaśca||9||

shlok translations →

त्रैयम्बकाभिहितसन्ततिताम्रपर्णीसन्मौक्तिकप्रकरकान्तिविशेषभाजः। पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धुकल्लोलकेलिकलनामलकर्णधाराः॥८॥

Traiyambakābhihitasantatitāmraparṇīsanmauktikaprakarakāntiviśeṣabhājaḥ| Pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ||8||

shlok translations →

रागारुणं ग्रन्थिबिलावकीर्णं यो जालमातानवितानवृत्ति। कलोम्भितं बाह्यपथे चकार स्तान्मे स मच्छन्दविभुः प्रसन्नः॥७॥

Rāgāruṇaṁ granthibilāvakīrṇaṁ yo jālamātānavitānavṛtti| Kalombhitaṁ bāhyapathe cakāra stānme sa macchandavibhuḥ prasannaḥ||7||

shlok translations →

तद्देवताविभवभाविमहामरीचिचक्रेश्वरायितनिजस्थितिरेक एव। देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः सम्यक्समुच्छलयतान्मम संविदब्धिम्॥६॥

Taddevatāvibhavabhāvimahāmarīcicakreśvarāyitanijasthitireka eva| Devīsuto gaṇapatiḥ sphuradindukāntiḥ samyaksamucchalayatānmama saṁvidabdhim||6||

shlok translations →

स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा क्रमात्मता चेति विभोर्विभूतिः। तदेव देवीत्रयमन्तरास्तामनुत्तरं मे प्रथयत्स्वरूपम्॥५॥

Svātantryaśaktiḥ kramasaṁsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ| Tadeva devītrayamantarāstāmanuttaraṁ me prathayatsvarūpam||5||

shlok translations →

दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत्। स्ताज्ज्ञानशूलं सत्पक्षविपक्षोत्कर्तनक्षमम्॥४॥

Dīptajyotiśchaṭāpluṣṭabhedabandhatrayaṁ sphurat| Stājjñānaśūlaṁ satpakṣavipakṣotkartanakṣamam||4||

shlok translations →

नौमि देवीं शरीरस्थां नृत्यतो भैरवाकृतेः। प्रावृण्मेघघनव्योमविद्युल्लेखाविलासिनीम्॥३॥

Naumi devīṁ śarīrasthāṁ nṛtyato bhairavākṛteḥ| Prāvṛṇmeghaghanavyomavidyullekhāvilāsinīm||3||

shlok translations →

नौमि चित्प्रतिभां देवीं परां भैरवयोगिनीम्। मातृमानप्रमेयांशशूलाम्बुजकृतास्पदां॥२॥

Naumi citpratibhāṁ devīṁ parāṁ bhairavayoginīm| Mātṛmānaprameyāṁśaśūlāmbujakṛtāspadāṁ||2||

shlok translations →

विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः। तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम संस्फुरतात्॥१॥

Vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuśca pañcamukhaguptarucirjanakaḥ| Tadubhayayāmalasphuritabhāvavisargamayaṁ hṛdayamanuttarāmṛtakulaṁ mama saṁsphuratāt||1||

shlok translations →

Explore brah.ma

Create an Impact!

Keep Brah.ma Alive and Thriving

or Connect on Social

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Sanatani Dolls

Sanatani Dolls

A new life to stories and sanatan wisdom to kids
Dharmic Products

Dharmic Products

Products for enlightment straight from kashi
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection