...
श्री रामोत्सव - प्रतिष्ठा वर्ष

550+ वर्षों के सबसे बड़े परिवर्तन उत्सव में शामिल हों

श्री रामोत्सव - प्रतिष्ठा वर्ष

Start your journey of change with a sankalp today!

हिंदू नव वर्ष 2024, विक्रम संवत 2081

Nau Naag Mantra

अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम्। शङ्ख पालं धृतराष्ट्रं तक्षकं कालियं तथा॥ एतानि नव नामानि नागानां च महात्मनाम्। सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः। तस्य विषभयं नास्ति सर्वत्र विजयी भवेत्॥

anantaṃ vāsukiṃ śeṣaṃ padmanābhaṃ ca kambalam। śaṅkha pālaṃ dhṛtarāṣṭraṃ takṣakaṃ kāliyaṃ tathā॥ etāni nava nāmāni nāgānāṃ ca mahātmanām। sāyaṅkāle paṭhennityaṃ prātaḥkāle viśeṣataḥ। tasya viṣabhayaṃ nāsti sarvatra vijayī bhavet॥

0
0

नौ नाग देवताओं के नाम अनन्त, वासुकी, शेष, पद्मनाभ, कम्बल, शङ्खपाल, धृतराष्ट्र, तक्षक तथा कालिया हैं। यदि प्रतिदिन प्रातःकाल नियमित रूप से इनका जप किया जाता है, तो नाग देवता आपको समस्त पापों से सुरक्षित रखेंगे तथा आपको जीवन में विजयी बनायेंगे।

Hindi Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः